________________
(२६१८) देवदत्त प्रन्निधानराजेन्छः।
देवदत्ता ०(तत्कथा 'मि' शब्देऽस्मिन्नेव भागे १८०० पृष्ठे प्र- |
मोक्खहिं पंचहिं देवीसरहिं सकिं नरिपजाव वितिपादिता) देवदत्ता-देवदत्ता-स्त्री० । चम्पायां नगर्या स्वनामख्यातायां
हर । तए णं से महासेणे राया अमाया कयाइ कागणिकायाम् , दश० ३ ० । ती० । ज्ञा० । (तत्कथा
लधम्मुणा० णीहरणं राया जाए महया व तए णं से 'दक्खत्त'शब्दे अस्मिन्नेव भागे २४४० पृष्ठे द्रष्टव्या) बीत- सीहोघे राया सामाए देवीए मुछिए । अवमेसाओ भयनगरे लदायमनपतेमंहिष्याः प्रजावत्याः स्वनामख्यातायां
देवीओ पो आढाइ पो परिजाणाइ, अणाडाइमाणे चेट्याम, प्रा० म० ११० २ खराम । श्रा० क०। प्रश्न ।
अपरिजाणमाणे विहर । तए णं तासिं एगण गाणं पंचविपाकश्रुतस्य स्वनामण्याते नवमेऽभययने, स्था० । तत्र किल सुप्रतिष्ठे नगरे सिंहसेनो राजा इयामाभिधानदेव्या
एहं देवीमयानं एकृष्णा पंच माईसयाई इमीसे कहाए लमनुरक्तः,तवचनादेवैकोनानि पञ्च शतानि देवीनां तां मिमार- | दहाई समाणीयाए, एवं खलु सीइसेणे राया सामाए देयिषूणि ज्ञात्वा कुपिता सन् तन्मातृणामेकोनपञ्चशतान्युपनिमः वीए मुच्छिए ४, अम्हं धूया प्रो णो आढाइ, णो परिन्य महत्यगारे ग्रावासं दवा भक्ताऽऽदिभिः सम्पृश्य विश्रब्धानि
जाणइ, तं सेयं खलु अम्हं सामादेवि अग्गिपोगेण वा सदेवीकानि सपरिवाराणि सर्वतो द्वारबन्धनपूर्वकमग्निप्रदानेन दग्धवांस्ततोऽसौ राजा मृत्वा षष्ठयां पृथिव्यां च गत्वा रोहित.
विसप्पओगेण वा सत्यप्पओगेण वा जीवियानो ववरोवि. के नगरे दत्तसार्थवाहस्य ऽदिता देवदत्ताऽभिधानाऽभवत्।सा तए,एवं संपेहेइ संपेहेइत्ता सामादेवीए अंतराणि य बिदाच पुष्पनम्दिना राज्ञा परिणीता,स्वमातुर्नक्तिपरतया तस्कृत्यानि णि य विरहाणिय परिजागरमाणीओ विहरंति। तए सा कुर्वन्नासामास तया च जोगविनकारिणीति तन्मातुल लोह
सामादेवी इमसे कहाए लछट्ठा समाणे एवं बयासीदएमस्यापानप्रक्षेपात्सहसा दाहनवधो व्यधायि राज्ञा चासौ वि. विधविमम्बनाभिर्विमध्य विनाशितेति विपाकश्रुते देवदत्ताऽ.
एवं खलु मम पंचएहं सवतीसयाई; इमीसे कहाए बच्ढे भिधानं नवममिति । स्था० १० ठा० ।
समाणे अमममम एवं बयासी-एवं खलु सीहसेणे राया० एवं खलु जंबू ! तेणं कालेणं तेणं समरणं रो- जाव पमिजागरमाणीओ विहरंति, तं ण णजति णं मम हीढए पाामं जयरे होत्या रिक० २, पुढवीवडिं
केण कुमरपोणं मारेस्सति त्ति कहनीया जेणेव कोवघरे सए नजाणे, धरणे जवखे, वेसमणदत्तोराया, सिरी देवी, तेणेव उवागच्छइ, अोहयजाव किया। तए णं से सीहपूमणंदी कुमारे जुराया, रोहीमए णयरे दत्तणामं गा
सेणे राया इमीसे कहाए बछडे समाणे जेणेव कोवघरए हावई परिवसइ अ,कएह सिरी नारिया । तस्स णं दत्त
जेणेव सामादेवी तेणेव उवागच्छद उवागच्चइत्ता सामादेवि स्स धूया कएहसिरीए अत्तया देवदत्ता णामं दारिया हो
ओहयजाव पासइ,पासइत्ता एवं बयासी-किं णं तुम देवात्या,अहीनाव उकिसरीरा । तेणं कालेणं तेणं समए.
लुपिया! ओहय जाच कियाइ । तए सामादेवी सीहमेसामी समोसढे जाव परिक्षा णिग्गया । तेणं कालेणं
गणं रस्मा एवं वुत्ता समाणी उप्फेपा उप्फेणियं सीहसेणराय तेणं समएणं जेट्टे अंतेवासी छद्रुखमण तहेव० जाव राय- एवं बयासी-एवं खलु सामी! ममं एकृष्णं पंच सवत्तीसया। मग्गं प्रोगाहे हत्यी प्रासे पुरिसे पास, तेसिं पुरिसाणं इं,पंच सबत्तीसया इमीसे कहाए बचट्ठए सवधयाए अ. मज्गयं पासइ एगं शत्यियं अवनमगध उक्खित्तक- हम सद्दावेद,सहावेइत्ता एवं वयासी-एवं खत्रु मी हसेणे राया क्षणासं० जाव मूलभिज्जमाणं पासइ, इमे अनात्थए । सामादेवीए मुछिए । अम्हं धूयाओ णो आढाइ० जाव तहेव शिगए० जाव एवं बयासी-एसि | नंते ! इत्थिया |
अंतराणि य निहाणि यजाव पमिजागरमापीओ विहरति, पुबनने का प्रासी । एवं खलु गोयमा! तेणं कालेणं तेणं
तं ण णज्जदणं ममं केणइ कुमरणेणं मारिस्सइ नि कद्द समएणं हेव जंबूदीवे दीवे भारहे वासे मुपतिढे पाण
भीया ४ झियामि । तए णं से सीहसेणे राया सापादेवि यरे होत्था रिफ.०३,महासेणे राया,तस्स णं महासेणस्त एवं बयासी-मा णं तुमं देवाणुप्पिया ! ओहय० जाव किरमो धारणीपामोक्खं देवीसहस्सं ओरोहे यावि होत्या । त. याहि ति, अहं णं तहा वत्तिहामि, जहा णं तव त्यि कतो स्स णं महामेणस्स पुत्ते धारिणीए देवीए अत्तए सीहसे- वि सरीरस्स आवाहे वा पवाहे वा नविस्सइ त्ति कह णे काम कुमारे होत्या अहीण जुवराया,तएणं तस्स सीह
ताहिं हाहि समासासेति, तो पडिणिक्खम, पमि. सेणस्म कुमारस्स अम्मापियरो अम्पया कयाई पंच पा
णिक्खमइत्ता को मुंबियपुरिसे सद्दावेइ, सहावेत्ता एवं बयासायवमिसयाई करे अनुवगए। नए णं तस्स सीहसेण
सी-गच्छह णं तुब्ने देवाणुप्पिया! सुपइडियस्स नयरस्स स्स कुमारस्स अप्पया कया सामापामोक्खाध पंचएह बहिया एगं महं कृडागारसामं करेह,अणेगखजपासाईयं०४ रायवरकामगसयाचं एगदिवसेणं पाणि गिएहावई, पंचस- करेह, करेहत्ता मम एयमाण त्तियं पञ्चप्पिणह । तर ण ते य उदाओ । तए णं मीहोणम कुमारस्त सामापा- कोमुवियरिसा करयल० जाव पमिसुरणेइ, पमिमुपेत्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org