________________
अन्निधानराजेन्द्रः।
दूरालश्य पुत्रो बसियो,दुहिता रेवती। सा च गोकुलग्रामे संगमेन परिणी-दृत्नगसत्ता-दर्भगसवा-स्त्री० । दुर्भगः सखः प्राणी यस्याः ता, प्रियमती स्वाऽऽयुक्तियात् पञ्चत्वमुपगता, धनदत्तोऽपि सं. सा तथा। दुर्जगप्राणिकायां योषिति, ज्ञा० १७०१६अ। सारभयभीतः प्रवज्यामग्रदीव, गुरुभिश्च साई विहरति । ततः कालान्तरे पुनरपि यथाविहारक्रम तत्रैव ग्रामे समागतो निज
भगनिंबोलिया-दर्जगनिम्बालिका-स्त्री० । निम्बगुलिकेब दुहितुर्देवक्या वसतावस्थात् । तदानी च तयोयोरपि ग्रामयोः
निम्बफलमिव अत्यनादेयत्वसाधाद् दुभंगानां मध्ये निपरस्परं वैरं वर्तते स्म। विस्तीर्ण ग्रामवासिना च गोकुञ्जेन गोकुल
म्वगुलिका भगनिम्बगुमिका। दुलंगत्वात्रिम्बगुलिकावदनाग्रामस्योपरि घाटी सूत्रिता,धनदत्तश्च तन्निवारणाय ग्रामे भि- देयायाम, झा० १७० १६ अ०।। काय त्रजितवांस्ततो देषक्या हिव्या शय्यातर्या जषितः यथा दुर्भगनिर्वोलिता-स्त्री० । दुर्भगानां मध्ये निर्वोलिता निमथिहे पितः! त्वं गोकुलग्रामे यास्यसि ततो निजदौडिया रेवत्याः कथय-यथा तब जनन्या संदिष्टम्-अगं ग्रामस्योपरि उन्नधाटया
ता निमनिता दुर्नगगिर्वोलिता। गानां मध्ये निमजितासमागमिष्यति,ततः पकलमपि स्वकीयमेकान्ते स्थापयेरिति ।
याम, झा०१ श्रु० १६ श्रा ततः साधुनापि तस्यै कथितं,तया च निजभर्तुः, तेन च स. दूमग-दावक-त्रि। उपतापके, प्रश्न. ३ आश्रद्वार। कलग्रामस्य कषितम् । ततः सर्वोऽपि प्रामः सन्नकबहकवनो
यण-दवन-म० । उपतापने, प्रश्न०३ आश्रद्वार। भवत, मागतश्च द्वितीयदिने धाटघा विस्तीर्णग्रामो, जातं पर. स्परं महाकम्,तत्र सुन्दरो बलिष्ठश्च धाट्या सह मतो,संगमश्च
धवलन-न० । श्वेतीकरणे, व्य०४ उ०। गोकुल ग्रामे वसति,प्रयोऽपि च युद्ध पञ्चत्वमुपजग्मुः, देवकी च
दुर्मनस-न। त्रि० । दुष्टमनसि, सूत्र०१० २ १०२ उ०। पतिपुत्र जामातमरणमाकर्य विज्ञपितुं प्रावर्तिट,लोकश्च सम्निया. रखाच समागतोवादीत-वदि गोकुल ग्रामो घाटीयागबान्ती ना- | मिन-धवलित-त्रि०। “धबले मः"॥८।४।२४॥ इति झास्यत,ततोऽसन्नद्धो वायोत्स्यत् । तथा बन पत्यादयो घ्रिपत्र- धवलयतेर्यन्तस्य पुमादेशे " स्वराणां स्वरा बहुलम् ।" न् । ततः केन दुरात्मना गोकुलनामो झापितः। पतशोकसब- 1८1। २३०॥ इति दीर्घत्वम । 'दृमि अं।' प्रा०४ पाद । सेचः श्रुत्वा संजातकोपा सैकमवादीत मा अज्ञानस्वा फिना ट्यादिना श्वेतीकृते,ध०३ अधि। कल्प० शानि००। दुहितुः संदिर,ततस्तेन साधुवेषविम्बकेन मस्पतिपुत्रजामात. दूमिया नाम सुकुमारोपेन सुकुमारीकृतकुडया,सेटिकया धवमारकेण पित्रा झापितः। ततः ख खोके स्थाने स्थाने घिद्धारं लम- लीकृतकुड्या वा । वृ०१ उ० । ते,प्रवचनस्य च माघिन्य मुद वादि । सूर्य सुषमा सिंगापश्चा० दमिय-धवलित-त्रि.।' दमिश्र'शब्दार्थ, प्रा०४ पाद । ध० । दा० । दर्श। नि०० । दूलविनाम ! १० १७०। दुईपिंड-दूतीपिएड-पुं० । कासारनाय दूरवं विधत शते
य-दूत-पुं० । श्रन्यष गत्वा राजाऽऽदेशनिवेदके, भ० ७० तृतीपिएकः। द्वितीये उत्पादनासाके, प्राजा. २०१० १
एउ०। प्रौ०। अ०एउ।
दयकम्म-दृतक-न।हितीये उत्पादनादोषे, उत्त०२४१०। जे भिक्खू दईपिंम नुन, मुंजतं वा सास्जद ।। ६०॥
यदा गृहस्थगृहे गुप्तप्रकटसमाचारान् स्वजनाऽऽदीनां कथयिगिहिसदेसग णेति, प्राणेति वा, ज तरिणमित्तं पिमं सभति,
स्वाऽऽहारं गृहाति तदा दृक्षकर्मास्यो द्वितीयो दोषः। उत्त० सो दूतीपिंडो।
२४ अ०। गाहा
दूयपनास-दतपन्नाश-10 | वाणिजकग्रामनगरस्येशानकोणे जे निक दृतिपिम, गेए हेज्ज सगं तु अहव सातिज्ने । । स्वनामख्याते चैत्ये, सपा०१ अ.। सो आणा अणवत्थं, मिच्छत्तविराहणं पाये ॥१३६॥ | दयविज्जा-दूतविद्या-स्त्री० । विद्याभेदे, व्य० १ उ०। अपणा गेएहति, असं वागेरहंत अणुजाणाति, तस्स आणा- -दर-
त्रिविप्रकृष्टे, भ. १श० १ उ० ।
निचू० । भगो दिया दोसा, चउलहुंच पच्चित्तं । (अमेतनपाउस्तु पिएडनियुक्तिपातो गतार्थः)
चरे च। भ० २ ० १ उ०। विप्रकर्षे, का० १६०१०। नि।
अत्यर्थे च । स. । दीर्घकाले, दरवर्तिस्वान्मोके च । । नवरं वितियपदे इमेहि कारणेहि करेज्जा
स्त्र० १ श्रु० २ ० २ ००। असिये प्रोमोयरिर, रायदुहे भए व गेलसे। अछाणरोहए वा, कुज्जा तं चा वि जयणाए ॥१४॥
दूरगइय-दूरगतिक-त्रि: । सौधर्माऽऽदिगतिकेषु, खा० ८ ठा। पूर्ववत् कगठ्या । नि० चू०१३ उ०।
दुरपाय-दूरपात-न० । दूरात्पतने, प्रश्न० ३ श्राश्र0 द्वार। दूण-देशी-हस्तिनि, दे० ना.५ वर्ग ४४ गाथा।
दूरय-दूरग-त्रिः । असमीपवर्तिनि, सूत्र. १ भु.५०२३० । दृव-दूत-पुं० । अन्येषां शात्वा राजाऽऽदेशनिवेदके,ौ०1०। दरसुच्चंत-दूरश्रूपमाण-त्रि० । पूर श्रूयमा कल्प० । ज्ञा० भ०।
द्वार। तविजा-दूतविद्या-स्त्री० । विद्याभेदे, व्य. १० । काचिद | दरालाइय-दरालयिक-त्रि० । दूराक्षयो मोवस्त दूतविद्या भवति, तया च दूतविद्यया यो दून आगच्छति. तस्य विद्यते यस्यति मत्वर्थी यष्ठन दूरालयिका मोकगामिनि,प्राचा दंशस्थानमापते,तेनेतरस्य दंशस्थानमुपशाम्यति । व्य०५उ०।। १७०३ अ. ३००।
६५२
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org