________________
(२६०४) दुहिम
अभिधानराजेन्द्रः। यथा
दूत।। एकैकाऽपिच द्विधा तद्यथा-प्रकटा, छन्ना च । तत्र सा " यस्य चुमिन लिप्येत, दरवा सर्वमिदं जगत् ।
तब माता, स च तव पिता एवं भणति संदेशं कथयति, सा आकाशमिव पक्केन, नासौ पापेन युज्यते ॥१॥
प्रकटा । या तु तं संदेश छन्नवचनेन कथयति सा छन्ना । कसुषं बाहुहिलं, समता पुण्यपापयोः।" आ० म.१०
एनमेवार्थ च सविशेष व्यक्तीकरोति२ खण्ड । पुण्यपापनपनाऽऽदौ, वृ० १ उ०।
एकेका वि य दुविहा, पागड छन्ना य छन्न दुविहा उ । यथा
मोगुत्तरे तत्येगा, वीया पण उभयपक्खे वि ।। " पताबामेव लोकोऽयं, याबानिन्जियगोचरः।
इह दूतीसमाचरणमपि दुती, साऽपि चैकैका स्वग्रामविषया, भद्रे! वृकपदं पश्य, यदन्त्यबहुश्रुताः ॥ ११
परग्रामविषया च द्विधा । तद्यथा-प्रकटा, उन्ना च। तत्र उन्ना पु. पिव खाद च जातु शोभने !, यदतीतं बरगात्रि! तत्र ते। नरपिद्विधा तद्यथा--एका लोकोत्तरे लोकोत्तर पब, द्वितीयसन हि नीरु गतं मिवर्तते, समुदयमात्रमिदं कलेवरम् ॥२॥" | घाटकसाधोरपि गुप्ता इत्यर्थः। द्वितीया पुनरुभयपक्केऽपि इत्यादि वेदवचनाऽऽदिवत्तथाविधयुक्तिरहितम् । अनु। लोकोत्तरे वा, पाश्ववर्तिनो जनस्य संघाटकसत्कद्वितीयसाबुहोवणीय-दुःखोपनीत-त्रिका सामीप्येन प्राप्तःखे, दश०१ धोरपि च गुप्तेति भावः । चू०। दुःखेन पीमयोपनीतान्युश्चारितानि मुखोपनीतानि ।
तत्र स्वग्रामपर ग्रामविषयां प्रकटां दृतीमाहपीमयोधरितेषु, न० । सूत्र. १७०५ १०१ उ०।
भिक्खाई वच्चंतो, अप्पाहणि नेइ खतियाईणं । दम-दत-पुं० । अन्येषां गत्वा राजाऽऽदेशनिवेदके, कल्प०१
सा ते अमुगं माया, सो य पिया ते इमं भणइ॥ अधि०३ कण ।
भिक्काऽऽदौ भिक्षाऽऽदिनिमित्तं चेत्यर्थः, वजन्तस्यैव ग्रामस्य दुज्जत-यमान-त्रि.। गच्छति, व्य0001
सत्के, संघाटकान्तरे परग्रामे वा (खंतियाईण) जनन्यादीनाम् ।
(अप्पाहणि ) संदेशं कथयति । यथा सा ते माता अमुकं भ. धरत-त्रि० । ग्रामानुग्रामं गच्छति, “दूरजंता दुविधा, णिका.
णति, स बा ते पिता इदं भणति । रणिगा तहेच कारणिगा। असिवादी कारणमा, बके मूला- संप्रति स्वग्रामपरग्रामविषयां बोकोत्तरे उन्नां दूतीमाहश्या इतरे ॥१॥" वृ०५०
दूश्त्तं खु गरहियं, अप्पाहिउ विश्यपञ्चया नणा। दुइज्जतग-जन्तक-पुं० । मोराकसनिवेशस्थेषु स्वनाम
अविकोविया सुया ते, जा इह इमं जणमु खंतिं ।। ख्यातेषु पास्त्रएिडषु, "तत्थ मोराए दूधम्जंतगा नाम पासमा
कोऽपि साधुः कस्याश्चित् पुत्रिकाया अप्पाहितः संदिष्टः तेसिं तत्थ पावासो।" स्वनामख्याते तेषामधिपतौ, भगवतो
सन् एवं चिन्तयति-दृतीत्वं खलु गर्दितं, सावद्यत्वात्, तत महावीरस्य पितुः सिफार्थकस्य वयस्ये, मित्रेच। प्रा. म० । मौराकसनिवेश प्राप्तस्य (तनिवासी इज्जन्तकानिधानपाव
एवं विचिस्य द्वितीयप्रत्ययाद् द्वितीयसंघाटकसाधुर्मी दूतीएमस्थो दूज्जन्तक वाच्यते) पितुः सिद्धार्थस्य वयस्यो मित्रं
दोषदुष्ट सोदयत्येवमर्थ भरपन्तरेणेदं भणति-यथा अविको
बिदा अकुशला जिनशासने सा तव सुता, या वह दं भणस भगवन्तमभिवाद्य वसतिं दत्तवानिति। प्रा०म० १०
मदीयां खन्ती जननीमिति । साऽध्यवगतार्थसंदेशका द्वितीयसंखरामा मा० चू।
घाटकसाधुचितरक्कणार्थमेवं नणति-धारयिष्यामि तां निजइन्जमाण-धमान-त्रि० । विहरति, चातूनामनकायस्वाल ।
सुतां येन पुनरेवं न संदिशतीति । प्राचा०२ शु०१चू. १.४.।
संप्रति स्वग्रामपरप्रामविषयामुजयपक्कप्रच्छन्नां दूतीमाहघवत्-त्रि० । गति, ०। राका विपा० । का0। प्राचारमा
उत्जए वि य पच्छना, खंत कहेजाहि खंतियाएँ तुमं । दृजित्तय-द्रोतुम्-प्राय० । विदतुमित्यर्थे, स्था• ५ ग० । सं तह संजायं ति य, तहेब अह तं करेज्जासि ।। उ० । “गामाणुगाम जिजत्तए त्ति।" प्रामानुग्रामं दिमितुम। उभयस्मिन्नपि च लोकलोकोत्तररूपे पक्षे प्रच्छन्ना दूती श्य कल्प० ३ अधिक ६ कण ।
यथा (खत त्ति) विभक्तिलोपात खन्तस्य पितुः, अधषा सन्तिबुझपलासय-दृतिपनाशक-न•। वाणिजकग्रामे स्वनामक्याते काया जमन्यास्त्वं कथयन्यथा तद्विदितं विवक्तितं कार्य तथैव चैत्ये, यत्र श्रीमहावीरस्वामी समरसृतः । भ०१० श. ३
संजातम् । अथवा--तद् विवक्तितं तथैव कुर्यात् । उ० । आ० चू०।
संप्रति प्रकट रग्रामदूतीमाश्रित्य दोषान् दृष्टान्तेनोपददई-वृती-स्त्री०। परस्परसंदिष्टार्थकथिका दूती । पि.। हि. र्शयतितीये उत्पादनदोषे, स्था० ३ ग०४ उ०।
गामाण दोएह वेरं, सेज्जायरि बूय तत्य खंतस्स | तीपिण्डो यथा
बदपरियणखंतन-स्थणं च नाए कए जुकं॥ सग्गामे परग्गासे, दुविदा दूई न होइ नायव्वा ।
जामाइपुत्तपतिमा-रणं च केई कहिंति जणवाओ। सा वा सो वा पजणइ, भणई ते छनवयणेण ।।
जामाइपुत्तपइमा-रणं च खंतेण मे सिद्ध । इह ती विषा । तद्यथा-स्वग्रामे,परनामे च। तत्र यस्मिन् प्रा. | विस्तीणों नाम ग्राम,तस्योपकएने गोकुलानिधो ग्रामः,विस्ती. मे साधुबसति तस्मिन्नेव ग्रामे यदि संदेशककथिका,ता सा णेग्राम च धनदत्तो नाम कुटुम्बी,तस्य भार्या प्रियमती,तस्या दुस्वग्रामदूतीया तु परग्रामे गत्वा संदेशं कथयति, सा परग्राम- 1 दिता देवका,सा च तस्मिन्नेव ग्रामे सुन्दरेण परिणीता, तस्याः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org