________________
(२५७३) दमपत्तय अन्निधानराजेन्षः।
दुमपत्तय पटकाश्च व्यतो बव्वूलकण्टकाऽऽदयो, भावतस्तु चरका55- | अथवा शेषशिष्यापेकया किमस्याप्रमादस्य फलं, यत् पुनदिकुश्रुतयः, तेरा कुत्रः पन्थाः कएटकपथस्तम, ततश्चावतीणों. | रयमुपदिश्यत श्त्याहऽस्यनुप्रविष्टो भवसि (पहं ति) पन्थानं (महालय नि) म.
अकमेवरसषिमुस्सिया, हान्तं महतां वा आलय आश्रयो महालयः। स च व्यतो रा
सिद्धिं गोयम ! लोयं गच्छसि । जमार्गों,भावतस्तु महद्भिस्तीर्थकराऽऽदिनिरप्याश्रितः सम्यग्दर्शनाऽऽदिमुक्तिमार्गस्तम्। कश्चिदवतीयोऽपि मार्ग न गच्वेदत
खमं च सिवं अणुत्तरं, श्राद-गच्छसि मार्ग, न पुनरवस्थित पवासि, सम्यग्दर्शमा.
समयं गोयम ! मा पमायए ।। ३५ ॥ ऽऽद्यनुपासनेन मुक्तिमार्गगमनप्रवृत्तत्वात । भवतस्तत्राप्यनि- कडेवरंशरीरम,अविद्यमानं कमेबरमेषामकमेघराःसिका,ते. श्वयेऽपायप्राप्तिरेव स्यादित्याह-बिशोध्यति विनिश्चित्य, तदेवं षां श्रेणिरिव श्रेणिरकमेवरश्रेणिः, ययोत्तरोत्तरशुभपरिणामप्राप्रवृत्तः सन् समयमपि गौतम ! मा प्रमादीरित सूत्रार्थः। निरूपया ते सिकिपदमारोहन्ति, क्षपकश्रेणिमित्यर्थः । यद्धा-क. एवं च पूर्वेण दर्शनीवशुद्धिमनेन च मागप्रतिपत्तिमभिधा- मेवराएयेकेन्द्रियशरीराणि, तन्मयत्वेन तेषांश्रेणिः कडेवरीणः य ततस्ततप्रतीतावपि कस्यचिदनुतापसंनब इति तम्भि
बंशाऽऽदिविरचिता प्रासादाऽऽदिवारोहण हेतुः, तथा च या न राचिकीर्षयाऽद
साकडेवर श्रेणिरनन्तरोक्तरूपंव, ताम् (उस्सिय ति) उच्छितां
गमिष्यसीति संबन्धः। यद्वा-( उस्सिय त्ति) उच्छ्रित्येवोच्छिअबले जह भारवाहए,
तोत्तरसंयमस्थानाचाप्त्या तामुच्छ्रितामिव कृत्वा, सिकिमिति मा मग्गे विसमेऽवगाहिया ।
सिद्धिनामानं, गौतम ! (सोयं गच्छसि ति) प्राग्वत् । लोकं ग. पच्बा पच्छाछुतावए,
मिष्यसि, संशथव्यवच्छेदफलत्वाचास्य गमिष्यस्येव, केम परसमयं गोयम ! मा पमायए ॥ ३३॥
चक्राऽऽद्युपवरदितम् । चासमुश्चये,भिन्नक्रमश्च । शिवमनुत्तर
च,तत्र शिवमशेषदुरितोपशमनेन, अनुत्तरं नास्योत्तरमन्यत्प्रधाअबस्रोऽविद्यमानशरीरसामथ्र्यो, यथेत्यौपम्ये, भारं बह
नमस्तीत्यनुत्तरं, सर्वोत्कृष्टमित्यर्थः । यतश्चैवं ततः समयमपि तीति भारवाहका । मा निषेधे । (मम्गेत्ति) मार्ग (विसमे
गौतम ! मा प्रमादीरिति सूत्रार्थः । सि) विषमं मन्दसवैरतिदुस्तरम्, (अवगाहिय ति)अवगा
सम्प्रति निगमयन्नुपदेशसर्वस्वमाहह्य प्रविश्य, त्यक्ताकीकृतनारः सन्निति गम्यते। पश्चात्तत्कालानन्तरं, पश्चादनुतापकः पश्चात्तापकृत्, अनूदिति शेषः । इदमुक्तं
बुके परिनिव्वुमे चरे, भवति-यथा कश्चिद्देशान्तरगतो बहुभिरुपायैः स्वर्णाऽऽदिकम
गापगए नगरे व संजए । पाय स्वगृहाभिमुखमागच्छन्नतिभीरुतयाऽन्यवस्वन्तर्हितं
संतीमग्गं च बूहए, स्वर्णाऽऽदिकं स्वशिरस्यारोप्य कतिचिाहनानि सम्यगुवदति,
समयं गोयम! मा पमायए ॥ ३६॥ अनन्तरं च कचिपलाऽऽदिसंकुले पथि अहो ! अहमनेन नारेणाऽऽक्रान्त इति तमुत्सृज्य स्वगृहमागतोऽत्यन्तनिर्कनठया.
बुद्धोऽवगतहेयाऽऽविविजागः, परिनिर्वृतः कषायाऽऽधुपशमतः ऽनुतप्यते. किमया मन्दभाग्येन तत्परित्यक्तमिति । एवं त्वम
समन्तातीभूतः,चरेरासवस्व, संयमामिति शेषः। (गाम ति) पि प्रमादपरतया स्यक्तसंयमभारः सनेवंविधो मा भूः, किंतु
सुपो लोपा प्रामे गतः स्थितो, नगरेवा, उपन्तकणस्वादरएयासमयमपि गौतम! मा प्रमादीरिति सूत्रार्थः ।
दिषु च। किमुक्तं भवति?, सर्वस्मिन्नन्निध्वजवान सम्यग्यतः
पापस्थानेम्य उपरतः संयतः,शाम्यन्त्यस्यां सर्वदुरितानीति शा. बहिदमद्यापि निस्तरणीयमल्पं च निस्तीर्णमित्यभिसं
न्तिः निर्वाणं, तस्या मार्गः पन्थाः। यद्वा-शान्तिरूपशमः, सैव धिनोत्साहभक्तोऽपि स्यादिति तदपनोदायाऽऽह
मुक्तिः तस्या हेतुर्गिः शान्तिमार्गों,दशधिधधर्मोपलकणं शान्तितिमो हु सि अमावं महं,
ग्रहणम् |तम्, चशब्दो भिन्नक्रमः,ततो बृहयस्व भव्यजनप्ररूपणकिं पुण चिट्ठसि तीरमागमो? ।
या वृ िनयेः,ततः समयमपि गौतम!मा प्रमादीरिति सूत्रार्थः। अनितुर पारं गमित्तए,
इत्थं भगवदभिहितमिदमाकार्य गौतमो यत् कृतवांस्तदाहसमयं गोयम ! मा पमायए ॥ ३४॥
बुधस्स निसम्म नासिय, (तिको सिसि)तीर्ण एवास्यर्णवमिवार्णवम्, (मह ति)
सुकहियमपओवसोहियं । महान्तं गुरूं, किमिति प्रश्ने, पुनरिति वाक्योपन्यासे । ततः किं
राग दोसं च चिंदिया, पुनस्तिष्ठसि तीरं पारमागतः प्राप्तः। किम कं भवति ?-भवत न.
सिधिगई गए गोयमे (त्ति बेमि)॥ ३७॥ स्कृष्ठस्थितीनि च कर्माणि जावतोऽर्णव उच्यते, स च द्विधिः बद्धस्य केवलाऽऽलोकादवलौकितसमस्तवस्तुतस्वस्य.प्रक्रमात् धोऽपि स्वयोतीर्णपाय एवेति केन हेतुना तीरप्राप्तेऽप्यौदासा.
श्रीमहावीरस्य,निशभ्याऽऽकरार्य,भाषितमुक्तं.सुषु शोभनेन नयापंजजसे ?, नैवेदं तवोचितमित्याशयः, किं तु अनितरन्ति नुगततरवाऽऽदिना प्रकारेण,कथितं प्रबन्धेन प्रतिपादितं सुकथि. अभ्याभिमुख्यन स्वरस्व शीघ्रो भव पारं परतीरं भावतोमुक्तिप- तम् । अत एवार्थप्रधानानि पदान्यर्थपदानि, तैरुपशोनितं जात. दम(गमेसप सि) गन्तुप। अतश्च समयमपि गौतम!.मा शोभमर्थपदोपशोभितम, रागंविषयाऽऽद्यनिष्वङ्गविषयम, द्वेषप्रमादीरिति सूत्रार्थः।
मपकारिण्यप्रीतिलकर्ण, चसमुच्चये। नित्त्वाऽपनीय, सिद्धिति अथापि स्याद् मम पारमाप्तियोग्यतैव न समस्त्यत- आह।। गतः प्राप्तो गौतम इन्भभूतिनामा जगवत्प्रथमगणधर इति स.
६४४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org