________________
(१५७२) दुमपत्तय अनिधानराजेन्द्रः ।
दुमपत्तय सर्वेषां करचरणाद्यवयवानां स्वस्वव्यापारसामर्थ्यम् । यद्वा-स
कथं च वान्तपानं भवतीत्याह-- घेषां मनोवाकायानां ध्यानाध्ययनचक्रमणादिचेष्टाविषया
अवउन्किय मित्तबंधवं, ऽशक्तिरिति सूत्रषट्रार्थः ।
विउलं चेव धणोहसंचयं । जरातः शरीराशक्तिभक्ता । सम्पति गितस्तमाहअरई गंमं विसूइया,
मा तं विश्यं गवेसए, आयंका विविहा फुसति ते ।
समयं गोयम ! मा पमायए ॥ ३०॥ विहमह विछस ते सरीरयं,
अपोह्य त्यक्त्वा, मित्राणि सुहृदो, बान्धवाश्च स्वजना इति स
माहारः। मित्रबान्धवं, विपुलं विस्तीर्ण, चः समुच्चये भिन्नक्रसमयं गोयम ! मा पमायए ॥१७॥
मश्च । एवेति पूरणे । ततो धन कनकाऽऽदिव्यं, तस्मोघः समूहअरतिर्वाताऽऽदिजनितश्चित्तोद्वैगः,गाएमं गगम,विध्यतीव शरीरं
स्तस्य संचयो राशीकरणं धनौघसंचयः, तंच,मा, तदिति मिसूचिभिरिति विसूचिका अजीर्णविशेषः, श्राङिति सर्वाऽऽत्मप्रदे
त्राऽऽदिकं, द्वितीय, पुनर्गदणार्थमिति गम्यते । गवेषयान्वेषय, शाभिव्याप्यातङ्कयन्ति कृच्छ्रजीवितमात्मानं कुर्वन्तीत्यातङ्काः
तत्परित्यागाच्छ्रामपयमङ्गीकृत्य पुनस्तदनिचङ्गवान् मा भूः, सद्योघातिनोरोगविशेषाः,विविधा अनेकप्रकाराः,स्पृशन्ति परा
त्यक्तं हि तद्वान्तोपम, तदभिवङ्गश्च वान्तपानभाय इत्यभिप्रा. मृशन्ति, 'ते' तव,शरीरकमिति गम्यते । ततश्च विपतति विशे- यः। किं तु समयमपि गौतम! मा प्रमादीः । इति सूत्रार्थः। पेण बलोपचयादपैति विश्वस्यति जीवं विमुक्त विशेषेणाधः
इत्थं प्रतिबन्धनिराकरणार्थमभिधाय दर्शनविशुद्ध्यर्यमाहपतति शरीरकम् । अतःसमयमपि गौतम ! मा प्रमादी । सर्वत्र वर्तमाननिर्देशः प्राग्वत् । केशपाण्डुरत्वाऽऽदि च यद्यपि गौतमे
न हु जियो अज्ज दिस्सई, न सम्भवति तथाऽपि तन्निश्रयाऽशेषशिष्यप्रतिबोधनार्थत्वाद
बहुपऍ दिस्सइ मग्गदेसिए । दुष्टमिति सूत्रार्थः।
संपणानए पहे, * यथा चाप्रमादो विधेयस्तथाऽऽहवोच्चिद सिणेहमप्पयो,
समयं गोयम ! मा पमायए ॥३१॥
'न हु' नैव जिनस्तीर्थकृदयास्मिन काले, दृश्यते अवलोक्यते, कुमुयं सारश्यं व पाणियं ।
यद्यपीति गम्यते । तथाऽपि (बहुमप त्ति) पन्थाः । स च व्य. से सम्वसिणेहवज्जिए,
तो नगराऽऽदिमाग, भावतस्तु सातिशयशतकानदर्शनचारित्रासमयं गोयम ! मा पमायए ।॥ २० ॥
ऽऽत्मको मुक्तिमार्गः,तत्रेह भावमार्गः परिगृह्यते, दृश्यते उपल(वोदि ति) विविधैः प्रकारैरुत्प्राबल्येन छिनत्यपनयत्युच्चि- भ्यते, (मगदेसिए त्ति) भावप्रधानत्वानिदेशस्य मार्गस्येन्दकं, स्नेहमनिष्यनं, कस्य संबन्धिनम् ?, प्रात्मानं, किमिव ?,
नार्थाद् मुक्तेर्देशितो जिनैः कथितो मागदेशितः। अयमाशयः-स. कुमुदमिव चन्द्रोद्योतविकाश्युत्पलमिव, (सारश्य वत्ति)सूत्र
म्प्रति यद्यपि जिनो न दृश्यते, तदुपदिष्टस्तु मार्गो रश्यते, न त्वात शरदि भवं शारदं, वेत्युपमार्थो भिन्न क्रमश्च प्राग्योजितः।
चबिधोऽयमतीन्द्रियार्थदर्शिनं जिनं बिना संभवति, संदिग्धपानीयं जलं, यथा तत्प्रयमं जलमग्नमपि जनमपहाय वर्तते,
चेतसोजाविनोऽपि भव्यान प्रमादं विधास्यन्तीति । अतःसप्रति तथा स्वमपि चिरसंसृष्टचिरपरिचितत्वाऽऽदिनिमद्विषयस्नेहव
इदानी,सत्यपि मयि इति भावः नैयायिके निश्चितमुक्त्याख्यलाशगोऽपि तमपनय, अपनीय बस इति । अथानन्तरं सर्वस्नेहब
जप्रयोजने, पथि मागें, समयमपि गौतम ! केपलानुत्पत्तितः जिंतः सन्समयमपि गौतम! मा प्रमादी । इह च जनमपहाय
संशयविधामेन मा प्रमादी । यद्वा-त्रिकालविषयत्वात्सूत्रस्य पतावति सिद्धे यच्छारदपदोपादानं तच्छारदजन्नस्येव स्ने.
भावितव्योपदेशकमप्येतत् । ततोऽयमर्धः- यथा श्राद्यमाोपदेहस्याप्यतिमनोरमत्वख्यापनार्थमिति सूत्राः ।
शक नगरं वा पश्यन्तोऽपि पन्धानमवलोकयन्तस्तस्याविच्छिकिच
नोपदेशतस्ताप्रापकत्वं निश्चिनोति, तथा यद्यप्याद्यजिनः, उचिचा व धणं चनारियं,
पक्षक्षणत्वाद् मोकश्च, नैव दृश्यते, तपाऽपि तद्देशितः पन्था
मार्यमाणत्वादमागों मोक्तस्तस्य (देसिए त्ति) सूत्रत्वादेशको पवो हि सि अपगारियं ।
मागदेशको दृश्यते,सतस्तस्यापि तत्प्रापकत्वं मामपश्यद्भिरपि मा वर्त पुणो वि प्राविए,
भाविभत्र्यैनिश्चेतव्यं, यतश्चैवं भाविनव्यानामुपदिश्यते, अतः समयं गोयम ! मा पमायए ॥ २६ ॥
सम्प्रतीत्यादि प्राग्बत, द्विविधाऽपि चेत्थं व्याख्या, सूचकत्वात्यक्त्वा परिहत्य,णेति वाक्यालङ्कारे । धन चतुष्पदाऽदि,चश- तू सूत्रस्येति गाथाऽर्थः। ब्दो भिन्नक्रमः। ततो नार्या च कक्षत्रं च,प्रवजितो गृहान्निष्का
अत्रैवायें पुनरुपदिशन्नाहा ता, हिरिति यस्मात् (सीति) सूत्रत्वेनाकारलोपादसि भवसि,
अक्सोहिय कंदगाप, (अणगारियं ति) अनगारेषु भावनिक्षुषु भवमनगारिकम, अनु.
ओइयोऽसि पहं महालयं । ष्ठानं चास्य गम्यमानत्वात्,तच,प्रतिपन्नवानसीति शेषः। यद्वाप्रवजितं प्रतिपन्न: ( अणगारियं ति) अनगारतां,मा 'अ.
गच्छसि मग्गं विसोहिये, मा नोना' इति निषेधे । धान्तमुद्गीर्ण (पुणो वित्ति) पुनरपि
समयं गोपमा मा पमायए ॥ ३५॥ (आविपत्ति) आपिब, किंतु समयमपि गौतम! मा प्रमादी. (अवसाहिय सि) अवशोध्यापसार्य पृथक्कृत्य, परिहरिति एत्रार्थः ।
| स्येति यावत् । (कराटगापहंस) प्राक्वारोऽसाक्षणिका, क.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org