________________
दुमपत्तय
"
मिच्छसेि जो समयं गोयममा पमाय ।। १२५ ।। ! पिसता बुझया कारण फासया । टु इद कामगुणेहिँ मुच्छिया, समयं गोयम ! मा पमायए । २० स्वाऽपि प्राप्यापि मानुषत्वमिदं तावदतिदुजमेव कथञ्चिल वाऽपीत्यपिशब्दार्थः। अथैवं मगधाचार्यदेशपक्षिणं पुनरपि भूयोऽपि आकारस्त्वन्वाक्षणिकः । दुर्लभं वापम्. किमि प्रभूतादयो देशप्रत्यन्तवासिनः निशि व्यक्तान दुका कवचनश्रादिदेशोद्धाः वेचना प्राप्यापि मनुज जन्तु रुत्पद्यते, ते च सर्वेऽपि धर्माधर्म्मगम्यागम्यनदयानयाऽऽदिसकलाऽयवहारयष्कृितानि एव वा । इति समयमपि गीतमा रथमार्थदेशोपा रूपमाश्वमपि दुर्लनम्। तथाविधमपि पश्यमकरूपमहीनान्यविकलानि पञ्चेन्द्रियाणि स्पर्शनादीनि यस्य स तथा तद्भावोऽनप ता। हुरवधारणे भिन्नक्रमश्च, दुर्लभैव ! यद्वा दुः पुनरर्थे । श्रहीपातुमाह-विताना दिभिरुपानी विकलेन्द्रियता, दुरिति नियालोऽनेकार्थतया वा ततो ब विकलेन्द्रियता दृश्यते, ततो दुर्लभाऽहोनपञ्चेन्द्रियता, तथा च समयमपि गौतम! मा प्रमादी तथा कथञ्चिहीनप तामप्यु कन्यायतोऽतिदुर्लजामपि स इति जन्तुर्लभेत प्राप्नुयाद तथाऽप्युतमः प्रधानो यो धर्मस्तस्य सुतिराकर्णना या सा तथा दुरवधारणे ततो दुर्लभैव, किमि. ति यतः कुत्सितानि च तानि तीर्थानि कुर्तीर्थानि शापो कादिप्रपितानि तानि विद्यन्ते येषामनुपता स्वीकृत स्वासे कुतीर्थिनः तानितरां सेवते यः कुतीर्थिकनिषेवको जन लोकः, कुतीर्थिनो हि यशःसत्काराऽऽद्येषिणो यदेव प्राणिप्रियं विदिताप्यात् ।
दि-" सत्कारशोलामा चिभिध मूढैरिहन्यतीर्थंकरैः । अवसादितं जगदिदं प्रियाण्यपश्यान्युपदिशद्भिः ॥ १ ॥ " इति सुकरैव तेषां सेवा । तत्सेवनाच्च कुत उत्तमधर्मश्रुतिः ? | पचतिरणिसे जणे " इति स्पष्टम् एवं प्रत्यवधार्य समयमपि गौतम! मा प्रमादी किंवा अपे उनमधर्मविषयत्वादुचनांत तिरूपानंतरच रूपं पुनरपि दुर्लभं दुरापमपि । श्व देतुमाद मिथ्याभावो मि ध्यात्वम् तस्त्रेऽपि तत्वप्रत्ययरूपं तं निषेवते यः स मिथ्यात्वनिषेवको, जनो लोकोऽनादिजवाज्यस्ततया गुरुकर्मतया च तत्रैव च प्रायः प्रवृत्तेः । यत एवमतः समयमपि गौतम ! मा प्रमादः । [सम्यच्चणीतम अपिभित्रकमः, लङ्कारे। ततः श्रयतोऽपि कर्तुमलियन्तोऽपि दु प्रकाः कायेन शरीरेण उपलक्षणस्वादू मनसा वाचा च, स्पर्शका अनुष्ठातारः । कारणमाह- श्हास्मिन् जगति कामगुणेषु म्चिता मूढाः, गृद्धिमन्त इत्यर्थः । जन्तव इति शेषः । प्रायेण ह्यप ध्येयेव विषयेष्वभिष्वङ्गः प्राणिनाम् । यत तम्-"प्रायेण हि यदपथ्यं तदेव चाऽऽतुरजनप्रियं भवति । विषयाऽऽतुरस्य ज. गतस्तथाऽनुकूलाः प्रिया विषयाः॥१॥” पाठान्तरभः कामगुणैर्मूविलुप्तधर्मविषयतयस्यात्मतो रापामिमामविकां धर्मसामग्रीमवाप्य समयमपि गौतम ! मा प्रमादरिति सूपकार्थः ।
-
(२५७१) अभिधानराजेन्द्रः ।
Jain Education International
दुमपचम श्रन्यश्च सति शरीरे तत्सामध्ये च सति धर्मस्पर्शनेति तद्निश्पतानिधानद्वारेण प्रमादोपदेशमादपरिजूर ते सरीरयं,
केसा पंमुरया वंति ते । से सोयबले य हायए,
समयं गोयम ! मा पमाय ||२१|| परिजूरइ ते सरीरयं, फेसा मुरा इति ते । से चक्खुबले य हायए,
समयं गोयम ! मा पमायए ।। २२ ।। परिजूर ते सरीरयं, केसा पंकुरया इति ते से घाणवले य हायए,
समयं गोयम ! मा पमायए ।। २३ ।। परिजूर ते सरीरयं,
केसा पंमुरया हति ते ।
से जिन्नबले य हायए,
समयं गोयम ! मा पमाय ॥ २४ ॥ परिजूरह से सरीरयं
केसा सुरया इति ते । से फासबले थ हायए,
समयं गोषम ! मा पमायए ।। २५ ।। परिजूर ते सरीर, सामुरया इति ते । से सम्ययसे व हायर,
समयं गोयम ! मा पमायए ।। २६ ।।
4
परिजयैति सर्वप्रकारं वयोहानिमनुभवति ते तव श रीरमेव जरादिनिरभिभूयमानतयाऽनुकम्पनीयमिति शरीरकमया (परिजूर) निम्" इति प्राकृतणात् परिनिन्दतीवात्मानमिति गम्यते । यथा धिग्मां कीदृशं यातमिति । क्रिमिति, यतः केशाः शिरसिजाः, उपलक्षणत्वालोमानि च पारमुरा एव पाएकुरका भवन्ति, पूर्व जननयनहारिणोऽत्यन्तकृष्णा, सम्प्रति तां भजन्ते ते तच पुनस्ते शब्दोपादानं श्रियापश्चादुपदेशाधिकाराचा दुधम् । एवमुत रापि तथा इति तद् प्रथममासीत् या राऽऽदिवसामध्ये ओवलं.चा समुचये दोबजरातः पति या शरीराचा भात
यमपि योज्यं यथा च परिजीर्यति शरीरकं तथा च सति केशाः पाण्डुरका नवन्ति । ( से इति ) अथ श्रोत्रबलं हीयते यतः ततः शरीरस्य तत्सामर्थ्यस्य चास्थिरत्वात् समयम गौतममा प्रमादी एवं सूत्रपञ्चकमपि यम्, नवरमिद प्रथमतः श्रोत्रोपादानं प्रधानत्वात्, प्रधानत्वं च तस्मिन्सति शेषेन्द्रियाणामवश्यंभावाद, पटुतरक्षयोपशमत्याच तयोषदेशाधिकारादुपदेशस्य ग्राह्यत्वात् । तथा सर्वसम
For Private & Personal Use Only
www.jainelibrary.org