________________
(२५००) अभिधानराजेम्स /
दुमपराय
जीवात् पृथक् कुरु, रजः कर्म, (पुरे कडं ति) पुरा पूर्व तत्कालापेक्क्या. कृतं चिह्नितं पुराकृतम्। तदूविधुननोपायमाह-समयमपि गौतम ! मा प्रमादीः । पठन्ति च "एवं मनुयाण जीविए,
इतरिय बहुपञ्चवायए । " इति सुगममेवेति सूत्रार्थः । स्वात् पुनर्मनुष्यभावावस्थामइत्याहदुल्लभे लख माणुसे जये, चिरकाले सम्पाणिणं । गाडा य विवागको समयं गोयम मा पमायण ॥४॥ दुर्लभो दुरवापः, खलु विशेषणे, अकृतसुकृतानामिति विशेषं द्योतयति । मानुषो मनुष्यसंबन्धी, भवो जन्म, चिरकालेनापि प्रभूतकालेनापि, आस्ताम् अल्पकालेनेत्यपिशब्दार्थः । सर्वप्रा निनां सर्वेषामपि जीवानामन मुक्तिगमनं प्रति प्रत्यानामिव पामिनाप्रति विशेष कमे अत आह-गाढा: विनाशयितुमशक्यतया दृढाः च इति यस्मादू ( विभागकम्मुणो त्ति ) विपाका उदयाः कर्मणां मनुष्यगतिविधातिप्रकृतिरूपाणां यतएवमतः समयमपि गौतम ! मा प्रमादरिति सूत्रार्थः ।
कथं पुनर्मनुजत्वं दुर्लभं यद्वा-यदुक्तं सर्वप्राणिनां दुर्लभं मनु. जत्वमिति, तत्रैकेयाऽऽदिप्राणिनां तद्नत्वं दर्शयितुकामः कार्यस्थितिमाह
पुत्रिकायमगतो, उक्कोसं जीवो न संवसे ।
1
॥ ६ ॥
उ
का खाईये, समयं गोषम मा पमाय ॥ ५ ॥ आक्कायमइगतो, उक्कोसं जीवो उ सक्से । कालं खाईये, समयं गोयम मा पमाय कायमगओ, उको जीत्रो त बसे । कालं संखाईयं, समयं गोयम ! मा पमायए ॥ ७ ॥ वारकायमगओ को जो सबसे । कालं संस्खाईयं, समयं गोयम ! मा पमायए ॥ ८ ॥ स्कायमागतो, ठको जीप उ सबसे । कारं समयं गोषम ! मा पमाय ॥ ५ ॥ बेदिकामतो फोर्स जीवो सबसे । काले संखेज्जस समयं गोयम मा पमाय ॥ १० ॥ तेईदियकायम गतो, उक्कोसं जीवो उ संवसे ।
उ
!
काक्षं संखेजसभयं समयं गोयममा पमाय ॥१२॥ चरिंदिकायमागतो, नक्कोसं जीवो ज संबसे । कार्ल जसनि समयं गोयम मा पमायण ||१२|| पंचिदियकायमश्गतो, नकोसं जीवो उ संवसे । सत्तभवगाणं समयं गोयम मा पमाय ॥ १३ ॥ देवे नेरइए य मइगतो, उक्कोसं जीवो उ संक्से । एकेका समयं गोयम मा मायए ।। १४ ।। पृथ्वी कठिनरूपा, सैव कायः शरीरं पृथ्वी कायः, तम्, अतिश येन मृत्या त्या तदुत्पचिणेन गतः प्राप्तोऽतिमतः (उ कोसं ति) उत्कर्षतो जीवः प्राणी, तुः पूरणे, संवसेसद्रूपतयेवावतिष्ठेत कापीत्यर्थः ततः समयमपि गौतम! मा प्रमादरिति ॥ काय ते जरकायचायु
"
Jain Education International
दुमपत्तय
काय सूत्रत्रयमपि व्याख्येयम् ॥ तथा वनस्पतिसूत्रं, नवरं कालममन्तमिति । अनन्त कायिका पेक्षमतेत्, प्रत्येकवनस्पतीनां काय स्थिरत्यात् तथा दुष्टो तो येति दुरन्तम् इदमवि साधारणापेकयैव, ते ह्यत्यन्तापबोधतया तत उद्धृता अपि न प्रायो विशिष्टं मानुषाऽऽदिभवमाप्नुवन्ति । इह च का सङ्ख्या समितिविशेषाभिधानेऽप्ययोत्यसमानम अनन्तमिनि चानन्तरसर्पिस्य सर्पिणीयमात्यन्तस्यम् । यत श्रागमः-“श्रस्संखोसपिसि-पिणीतों एगिंदियाण च चचरा । ता वेब अनंताओ, वएस्सइए उ बोधन्वा ॥ १ ॥ " तथा द्वे सिख्ये इन्द्रिये स्पर्शनरसनाऽऽख्ये येषां ते द्वी याः कृम्यादयः, तत्कायमतिगत उत्कर्षतो जीवस्तु संघ सेत्काल सख्येयसंज्ञितं सङ्ख्यातवर्षसहस्राऽऽत्मकम्, अतः समयमपि गौतम ! मा प्रमादीः ॥ एवं त्रीन्द्रियचतुरिन्द्रियसूत्रे अपि जाबनीये ॥ तथा पन्द्रयाणि स्पर्शाने बो सर देवनारकयोरनिधानाद् मनुष्यत्वस्य दुर्लभत्वेन प्रका स्तत्वात्तिर्यञ्च एव गृह्यन्ते, तत्कायमतिगतः, तत्कायोत्पन्न त्य थेः । उत्कर्ष जीवस्तु व सेत्सप्त पाउनु पनि तानि च तानि भवग्रहणानि च जन्मोपादानानि सप्ताष्टभवग्रह पानिपतोः समयमपि गौतम ! मा प्रमादी तथा देवान् नैरधिकांस अतिगत उत्कर्षतो जीवस्तु संवत् केकय
?
यं ततः परमवश्यं नरेषु नियेोत्पादयत् ॥ पावको ति उत्कृष्यते तद्येभ्य इत्युत्कर्षः
सागरोपमानम्, (एक्केकभवग्ग्रहणं ति) अपेर्गम्यमानत्वादे केकमवणमपि संवदतः समयमपिगीतम मा प्रमादरिति कार्यः । उक्तमेवार्थमाह-
एवं भवसंसारे, संसर सुहासुद्देहि कम्मेहिं ।
जीवोपायच समयं गोयम मा पमाय ||१५||
9
एवमुकप्रकारेण पृथिव्यादिकापस्थिति कृणेन भए गादिजन्मनः सत्रियमाणत्वारसा भवसंसारस्तमसंसरतिपदति शुभानि शुकृत्यात्मकानि चाशुप्रकृतिरूपाभिः पृथ्वी
ति बन्धनैर्जीवः प्राणी, प्रमादैः बहुलो व्याप्तः प्रमाद बहुलः, यद्वाबहून् भेदान्ातीति बहुलो मद्याऽऽयनेकभेदः प्रमादो धर्म प्र त्यनुद्यमाssस्मको यस्य स बहुल प्रमादः, सूत्रे त्र व्यत्ययनिर्देशः प्राग्वत्। इह चायमाशयः यताऽयं जीवः प्रमाद बहुलः सन् शुभाशुमानि कामपचिनोति उपत्य च तदनुरूपासु तिष् भवं जीवभावमुपगम्य भ्राम्यति ततो नत्वान्नमनुपत्यस्य प्रमादमूलत्वाच्च सकलानर्थपरम्परायाः, समयमपि गौतम ! मा प्रमादरिति सूत्रार्थः । एवं मनुजभवडुर्व्वभत्वमुक्तम् । इदानीं तदवाप्तावप्युत्तरोत्तरगुणावाप्तिरिति दुराबादबडूवि माणुसणं, आयरियत्तं पुणरावि दुलहं । बढ़वे दसुया मिलखुवा, समयं गोयममा पाए |१६|
वारियन, अदीयपंचिदियता हु दुखहा । निगदिता दीस, समयं गोयममा पमाय १७1 अही पंचिदियत्तं पिसे लने, उत्तमधम्मसुती हु दुलहा । कुत्तित्थिणिसेवए जणे, समयं गोयम ! मा पमायए | १८ | वि उत्तमं सदहया पुष्परानि सदा ।
For Private & Personal Use Only
www.jainelibrary.org