________________
(२५६५ ) अभिधान राजेन्कः ।
दुमपत्तय
1
ताणं, कौमिष्टगे सामि ददूध उवयवं । गोयमसामी पुण पुरतो पकमाये सामी पयाहिणीकरेश । ते वि केवलिपरिसं पहाविया । गोयमसामी भण-एह सामि बंदद । सामी प्रणमा गोयमा ! केवढी आसापदि । गोयमसामी आवट्टो मि करे। ततो गोयमसामिस्स अि जाया । ताहे सामी गोयमं भाइ-किं देवाणं वयणं गज्ऊं, आतो जिणाएं ? । गोयमो प्रणह-जिणवराणं । तो कीस अधिई करेसि १ । तासामी चत्तारि कडे पात्रे । तं जड़ा-सुकमे, चित्रलकडे, चम्मकसे, कंबकमे । एवं सामी वि गोयमस्वामीतो केबल कडस माणो । किं च चिरसंसिठो सि मे गोयमा !, चिरपरिचिश्रो सि मे गोयमा !o जाव श्रविसेसमणाणत्ता भवि - सामो, ताहे सामी 'डुमपत्तयं' नामऽज्झयणं पावे । देवो वि
समसामाणि ततो वाण गिरी नाम गाड़ावई, सो अढो, सो य पव्बइडकामो तस्स य मायापियरो बारेइ, पच्छा से जत्थ जत्थ वारेति, तत्थ सत्य विपरिणामेति जापवतुकामो तस्स तथाणुरुवस्स गाहावश्स्स सुगंदा नाम धूया । सा जणइममं देह । ताई सा दिष्वा । तीसे य भाया अज्जलमितो नाम तव दास देव
वाहे भणs धणगिरी एस ते गन्भो वितिजतो दौड़िश, सो सीह गिरिस्स पासे पञ्चाइयो। इतो व नत्र एवं मासाणं दारो जातो" इत्यादि भगवद्वैरथामिका आवश्यकर्णितोऽवसे येत्युक्तो नामनिष्पन्ननिकेपः ।
संप्रति सूत्रालायक निष्पननिकेपा खास सूत्रे सतीस्वतः सूत्रानुगमे सूत्रमुचारणीयम् । तचेदम्
मत पंडुपए, जह निवड रायगयाण अच्चए। एवं मण्या जीवियं, समयं गोयम ! मा पमायए ।। १ ।। दुमा वृकः, तस्य पत्रे पलाशं तदेव तथाविधावस्थाप्राप्त्याऽनुक मित्र (पं) वापर कर ग्रामतस्तथाविधरोगाऽऽदेव प्राप्तबल कभावं, येन प्रकारेण यथा, निपतति शिथिवृत्तबन्धनत्वाद् भ्रस्यति, प्रक्रमाद् द्रुमत एव त्रिदिना विनाभावित्वा गलकृत्रि समुदानाम् अत्ययेऽतिक्रमेारं मनुष्याणां मनुजा मां शेषमपि दिग पानामतिक्रमे यथास्थित्या स्थितिख एक का पहाSSतम केनाध्यव• सायाजिनोपक्रमणेन वा जीवप्रदेश्यो भ्रश्यतीत्येवमु तोऽत्यकिः कालः शब्द स्य गम्यमानत्वात् समयमपि, आस्तामावलिकाऽऽदि । गौतमे सि गीतगोत्रेपेग्राम मा प्रमादीमा प्रसाई कृपा शेष शिष्यो गीतम् उतं हि निकिता सीखाएं देश अहि"
I
"
अत्र च पापमुरकपदाऽऽक्षिप्तं यौवनस्याप्यनित्यत्वमाविश्विकीरा नियंत्ि
परियट्टियावां, चलंत संधि मुयंत बिदागं ।
पत्तं बसणं पत्तं, का पत्तं जण गाहं ॥ ४२ ॥ जड़ तुब्भे तह अम्दे, तुम्भेत्रिय होहि य जहा अम्हे । अप्पा हेर पडतं, पंडुयपत्तं किसलयाणं ॥ ४३ ॥ नविन वो कमलपचार्थ
६४३
Jain Education International
दुमपतय
वायु एस कथा भविषजणविमोहडाए ||४४|| परिवर्तितं कालपरिणत्या ऽन्यथा कृतं, लावण्यमभिरामगुणाss. रमकमस्येति परिवर्तितावश्यं यतोनलस्य प्रागिव सीकुमा rissदि विद्यते। तथा चलन्तः शिथिलीभवन्तः सन्धयो यस्मिंस्ततथा, अत पत्र (मुतबिंटागं ति) मुञ्चत् त्यजत् सामर्थ्याद् वृकं वृन्तं पत्र बन्धनं यस्य तन्मुञ्चवृन्तकं, वृन्तस्य च वृकमोचने पत्रस्य सममेव भवतीत्येतदित्युकं भवति पत्रमा प्राप् व्यसनप्राप्तं तथा कालः प्रक्रमात पतनप्रस्तावः तं प्राप्तं गतं का गाथा दोविशेषरूपाय | सामेवान्यथेति सात संप्रति किसा यमनुभवन्तः निम् दिगंद्रदतोऽस्मानुपद तथा वषमतीतदशायां तथा यूयमपि च भविष्यथ वा वयमिति । जीर्णभावे हि यथा वयमिदानीं विवर्णविच्छायतयोपहास्यान्येवं यूयमपि भावीनीति । (अप्पा हेइ सि) उक्तन्यायेनोपदिशति पितेय पुत्रस्य पत अन्यत्पाण्डुकप जीप शिलानामनिव पाखा नतु किमेवं पत्रकार संजयति येनेद मुच्यते । श्रत आह-नैवास्ति नैव विद्यते नैव जविष्यति, उपस त्याभूतः कोसी बचनं केपाम किया मुत्राणामुतरूपाणाम् आर्यत्वाच खोप तदिह किय मिति आह रुपमा उपमितिः सकाराः उपमेयेषानन्त रोक्का, कृता भवियजाति) प्रतीतमेव । ये किशान पाए पत्रेणानुशिष्यन्ते तथा अन्य यौनगर्वितोऽनुशासन तथा चेतनुवादिना चकेवाचि रिमलिकमिति लोकं, जरसा परिजर्जर] कृतशरीरम् । अचिरात् स्वमसि नकिमु १।" सजीवत यौवनयोरनित्यत्वमनाविधेष इति गाथायार्थः ।
पुनरापोऽनित्यत्वं स्थापयितुमाह
सम्मे जह ओबिंदुए, पोषं च संमाण | एवं मयाण जीवियं समयं गोयम ! मा पमायए || २ || कुशोदर्भ सदृशस्तृणविशेषः, तनुकत्वाश्च तस्योपादानं, तस्या ग्रं प्रान्तस्तस्मिन् यथेत्युपमाप्रदर्शकः, अवश्यायः शरत्कालभावी बिन्दुरेदिन्दुकोऽवश्यायबिन्दुकः स्तोक मल्पं, कालमिति गम्यते त्यास्ते, सम्मानको मनाए नि पतन, बद्धाssस्पदो हि कदाचित कालान्तरमपि कमेतेत्येवं वि शिष्यते। दिशं मनुजागां मनुष्याणां मनुज प्राग्वत् । (जीवियति) जीवितं यत एवं ततः समयं गौतम ! मा प्रमादरितार्थः।
अमुमेवार्थमुपसंहरनुपदेशमाह
परियमि आए जीवियर बहुपदपाए । वारि पुरे कर्म समर्थ गोमा पाए ॥ ३॥ इतीत्युक्तन्यायेन, इत्वरे अयनशीत्रे, कोऽर्थः ? स्वल्पकाल भावि नि. प्रत्युपक्रमतुभिरनपत्या यथास्थित्थैवानु
त्यायुः तमिमेव तन तथाकि तं जीवितकं, चशब्दस्य गम्यमानत्वाच मिश्चार्थात सोपक्रमाऽऽयु. पिप्रभूताः प्रत्यय उपघात देत योग्यसनिमित यो अनेन चानुकम्पता एवं बोरू पोदार रूपकर्म सोपमं
For Private & Personal Use Only
कुशालविन्दुदाहरि वरम, अतोऽस्याप्यनित्यतां मत्वा विधुन
www.jainelibrary.org