________________
दुमपत्तय
प्रार्थः । इतिः परिसमाप्तौ । ब्रवीमीति पूर्ववत् । उत्त०पा० १० अ० । आ० म० । श्रा० चू० स० नि० चू० । दुमपुष्यमपुष्पिकाध्ययन २०
तुमस्य पुष्पं
(२५०४) अनिधानराजेन्द
33
दुमपुष्पम् । श्रवयवलकृष्णः षष्ठीसमासः । द्रुमपुष्पशब्दस्य " प्रागिवास्कः ॥ ५ । ३ । ७० ॥ इति वर्त्तमान श्रज्ञाते कुत्सिते संज्ञायां कनि प्रत्यये नकारलोपे च कृते दुमपुष्विक इति प्रातिपदिकस्य त्वविवकायाम् “श्रजाऽऽद्यतष्टाप् ॥ ४ ॥ १ ॥ ४ ॥ इति डायस्पेऽनुबन्धलोपे च कृते यस्थात्पूर्वस्यात इदान्यसुपः ।। ७ । ३ । ४४ ॥ इतीत्वे कृते " अकः सवर्णे दीर्घः " ।। ८ । १ । १० ।। इति दीर्घत्वे परगमने च दुमपुष्यकेति तदुमपुष्पोदाहरणयुक्ता हुमधिकेति म पुचिका वासी अध्ययनं देति समानाधिकरण पुष्पिकाध्ययनमिति ।
33
अस्य वैकार्थिकानि प्रतिपादया
दुरंपुष्क्रिया व आहार गोयरे तथा रंगे। मेस जलूगा सप्पे, वक्खड़ सुगोल पुतुदगे || ३७ ॥ ( पष पदानामर्थस्तत्तस्वब्देषु ) दशवेकालिकस्य दुमपुष्पो दाहरणयुक्ते प्रथमेऽध्ययने, दश० नि० १ अ० । डुमराय - दुमराज - पुं० । प्रधानवृके, स्था० ४ वा० ४ ० | डुमसे दुमसेन पुं० [नवमवासुदेवयदेवयोः पूर्ववना मख्याते धर्माऽऽचायें, स० । श्रेणिकस्य राज्ञो धारण्यां जाते स्वनामख्याते पुत्रे, स च महावीरस्वामिनोऽन्तिके प्रव्रज्य
मशवर्षपर्याय संलेखनया मयाऽपराजिते देवलोके - पपय ततम्युवा महाविदेदे त्यतीत्यनुतरोपपातिकद शानां द्वितीयवर्गस्याष्टमेऽध्ययने सूचितम् । श्र०२ वर्ग १श्र० । दुमिय- धवलित - त्रि० । श्वेतीकृते, "दुमियघङ्कुमट्टे ।" 'दुमिए' सुधाधवलिते पूरे पाचाणाऽऽदिना उपरि घर्षिते तो ऐ मसृणीकृते । सू० प्र० २० पाहु० चं० प्र० । भ० । कल्प० । मिस्स द्विमित्र १० श्रदारिकमकारिक मिश्रद्विके, क० ४ कर्म० ।
-
दुम्ह द्विमुख पुंस्वनामस्या द्वितीये प्रत्येक बुके, उत्त काम्पिल्यपुरे जयवर्मराजा, तस्य गुणमाला प्रिया । अन्येदुर्जयवर्मा राजा स्थपतीनेवमाह - अद्भुतमास्थानमएमपं कु वास्तुपूजापुरस्सरं भूमिभागं परीक्ष्य सुमुहूर्ते खातं विरचितं, तत्र खाते पञ्चमदिवसे नानामणिममितः स्वमणिरिव प्रज्वलन् मुकुटो दृष्टः । तैर्विज्ञतो राजा सहर्ष भूमिमुपाद चित्रदर्शन महतो रसवेन तं मुकुटं स्वगृद्वे प्रावेशयत्। वस्त्राऽऽयैः सत्कृताः शिहिपनो विमानसदृशमास्थानमरामपं सद्यश्चकुः । चित्रकरैस्तत् सद्य एव विचित्रितम् । भूयः गुरूमुहूर्ते तं मुकुटं मस्तके निपायास्थानमा मुने समुदृश्यते तदनुस राजा लो द्विमुखतया विख्यातः ।
अधेयं मुकुटकथा अवन्तीशेन चएमप्रद्योतेन मुकुटवर्णकं श्रुत्वा स्वदूतः प्रहितः । दूतोऽपि तत्र गत्वा द्विमुखं प्रति एवमवादीत्राजन्! जयमुकुमिपतिमयति यदि तब जीवितेन कार्य, तदा तस्याऽयं प्रेध्यः । एवं दूतवचः श्रुत्वा द्विमु. ● मुकुटं फिरीटं पुत्रपुंसकमियमरः ।
Jain Education International
दुमुद खनरेन्द्रः प्रोवाच-रे दूत ! तव स्वामिनो मम मुकुटमणालाघः स्वयस्तुहारणायैव जातोऽस्ति, त्वं तत्र गत्वा स्वस्वामिनं पाशिव देवी राही १. अनगिरिनामा हस्तीहमारा में जदुनामा ४ नभेति वस्तु माद्विमुत्वा निष्का सितमत्प्रद्योतयनयामास । क्रुद्धोऽथ चण्डप्रद्योतनृपतिर्गणनायक तुरगगजेन्द्ररथपदातिदपरिस्थाने स्थाने पूर्वमभ्यागतानेकराज म्यानपालदेशसीमं प्रापद्विगुसादोमुख नृपसैनिकले परितत्रोतगात्। तयोधरपामो बभूवाद्विमुखस्तदा द्विगुणं भुजबलं प्रससार । कृणेन सकलमपि चण्डप्रद्योतयनं तेन भग्नं नष्टुं च चरमप्रद्योतं स्थानिपात्य बद्धा च स्वपुरं नि. न्ये द्विमुखपः तं स्वाssवासे भव्यरीत्या रक्षितवान् | अभ्या एमप्रद्योतेन प्रकामस्वरूप सन्तायां कन्यां दृष्ट्रा यामिकानामेवमुकमश्रस्य द्विमुख राज्ञः कत्यपत्यानि सन्ति ?, इयमङ्गजा ब कस्य ?! यामिका ऊचुः - अस्य राशो बनमाला पक्षी सप्त सुनान् सुधुके, अन्यदा तथा निम्तितम्-मम सप्त पुत्रा जाता लाबिताश्च, पुत्री तु नै काऽपि जातेति स्वमनोरथ पूर्वये सामनय क्षमारध अन्यदासा कल्पकलिकां स्वमे ददर्श, क्रमेणेमां सुषुवे । योपयाचितं दत्वा ऽस्या मदनमज्जरीति नाम कृतम् । साम्प्रतं सर्वलोक चमत्कारकार। यौवनाऽऽगमे श्यं जातेति यामिकवचनं श्रुत्वा अप्सरोधिकं तद्रूपं च दृष्ट्वा कामार्त्तश्चराम प्रद्योतश्चिन्तयति-यं चेन्मम पत्नी स्यात्तदा मम जीवितं सफलं स्यात्, रा ज्यभ्रंशोऽपि मे कल्याणाय जातः, यदियं दृष्टा, चेद् द्विमुखराजा इमां मह्यं ददातु तदाऽहमस्य यावज्जीवं सेवको भवामि । चएमप्रद्योत परिणामस्तस्य वार्मिकेाद्विमुखर क थितः । राजाऽज्ञया यामिकैश्वण्डप्रद्योतः सनायामानीतः । द्विमुखराज्ञाऽभ्युत्थानं कृत्वा चण्डप्रद्योतः स्वाऽऽसने निवेशितः । स प्राञ्जलीभूय एवं बभाषे मत्प्राणास्तव वशगाः सन्ति, मच्छ्रियस्पदायत्ताः सन्ति, त्वं मम प्रभुरसि, श्रद्मतः परं सदैव तव सेवकोऽस्मि । श्रथ तद्भाववेत्ता द्विमुराजा चण्डताय तदेव निज पुत्र दो ज्योतिर्विि समुह दोराजपुत्रपरितवान् क रमोक्षावसरे च तस्मै घनं इव्यं दत्तमवन्ती देशं च दत्तवान् । कम्पासहितं चण्डद्यतं स्वदेखि विजितवान् । अ न्यदाद्विमुखनरेन्द्रस्य पुरे लोकैरिन्द्रस्तम्भोऽद्भुतः कृतः पूजित
द्विमुधोऽपि तं भृशं पूजितवाद समिप्यतीतेऽन्ये पुस्तमितनं विलुशोभनमेध्यान्तः पतितं खिराजा द दर्श पनि दि
मिश्च सरिता सोयमिन्द्रस्तम्भः साम्यती जातः थाऽयं नः पूर्वमा तथा सर्वोऽपि संखारो जिन्नां भिन्नामवस्थां प्राप्नोति, अवस्थाभेदकारणं रागद्वेषादेव, तत्प्रलयस्तु समताऽऽश्रयणाद्भवति, समता व ममता परित्यागा अति मारिया भवतीति वैराग्यमा प्रशासनदेवता समर्पित शेषः सर्वविरतिसामायिकं द्विमुख राजः स्वयं प्रतिपद्य प्रत्येक बुको बभूव । उक्तञ्च "वादयाचितं पौरजनैः सुरेश पलितं परेऽद्धि भूतित्व
यः ॥ १ ॥ इति । उत्त०६ अ० व्य० | मदा० । ती० ।
For Private & Personal Use Only
www.jainelibrary.org