________________
(२५६५) श्रभिधानराजेन्द्रः ।
दुम
दा वत्था रोपका रुज्जकाऽऽदयश्च । तत्र दुमाऽन्वर्थसंज्ञा पूर्ववतू । पद्भ्यां पिवन्तीति पादपा इति । एवमन्येषामपि यथासंनधमन्वर्थसंज्ञा वक्तव्या । रुढिदेशीशब्दा वा पते । इति गाथाऽर्थः ॥ ३५ ॥ दश० १ अ० । उत्तः । चमरस्यासुरेन्द्रस्यासुर कुमारराज्ञः स्वनामख्याते पदात्यनीकाधिपतौ, स्था० ७ ० | - णिकस्य राज्ञो धारण्यां जाते स्वनामख्याते पुत्र, स च महावीरस्वामिनो ऽन्तिके प्रव्रज्य षोमशवर्षपर्याय: संलेखनया मृस्वाऽपराजिते देवलोके उपपद्य ततश्चुत्वा महाविदेहे सेत्स्यतीत्यनुत्तरोपपातिकदशानां द्वितीयवर्गस्य सप्तमेऽध्ययने सूचितम् । श्र० २ श्रु० १ वर्ग २ श्र० । श्रारणे कल्पे स्वनामख्याते विमानभेदे, स० ६ सम० । पारिजाते, कु. बेरे च । वाच०। दुमंता - देशी - केशबन्धे, दे० ना०५ वर्ग ४७ गाथा । दुमगण-डुमगण- पुं० । वृक्षसङ्घाते, दश० १ ० । दुम-धवलन - न० । सेटिकया स्वेती करणे, प्रश्न० ३ संब०
द्वार ।
39
-
दुई देशी सुवाषाम दे० ना०५ वर्ग ४४ गाथा । दुश्चदिमात्र त्रिम्बत् ॥ १२४॥ इति द्विशब्दे इकारस्योकारः 'डुमत्तो ।' मात्रद्वययुक्ते, प्रा० १ पाद । दुपपत्तय-दुमपत्रक - न० । ष० त० | वृक्कपर्णे, उत्त० ।
अथ वृकपर्णतया श्रायुषश्चलत्वमुपदर्शयन्नाददुमपोयमयं अडिए उनकमेणं च ।
,
एत्य कर्म आम्भी तो दुमपति ऊणं ।। १८ ।। पपर्णेमपत्रं तेनौपम्यमुपमा, प्रमादायु यः केन पुनर्गुनी पश्यमित्याह यया स्वकालपरिपा कतः पातरूपपातः, तथा उपक्रमणं दीर्घकालभाविन्याः स्थिते: स्वल्पकालताऽऽपादनमुपक्रमः । कोऽर्थः १- पाकादारत एव बाताऽऽदिनाऽवस्थितिविनाशनं तेन च मत्राध्ययने कृतं विदिवमादौ प्रथमं यस्मात तो हुमपत्रमित्यध्ययनमिदमुच्यते इति शेषः । इति गाथाऽर्थः ।
यथा चास्य समुत्थानं तथा दर्शयंस्त्रयोविंशतिसङ्ख्यं
गाथा कदम्बकमाह
मगढापुरनगरा, वीरेण त्रिसज्जणं तु सीसाणं । साल महासामार्थ, पिट्टीचंच आगमणं ।। १५ ।। पव्वज्जा गागिलस्स य, नाणस्स य उपयाज तिराई पि । आगमणं चंपाए, वीरस्स य वंदणं तेसिं ॥ २० ॥ चंपाऍ पुनजद्द - म्पि चेइए पायओ पहियकित्ती । आमंते समणे, कहेइ भगवं महावीरे ।। २१ । अट्ठविह्नकम्ममहण-स्स तस्स पर्याईऍ सुसस्स । अट्ठावर नगवरे, निसीहियानिडियहस्स ॥ २२ ॥ उपहस्स जर पिठो, तेलोकपगासनिग्गय जमस्स । जो आरोढुं बंदर, चरिमसरीरो य सो साहू ॥ २३ ॥ साई सेवासे, असा या फिर संसा
अह सिद्धपत्र सो, पासे बेयसिहरस्स ॥ २४ ॥ मिसरी साहू, भाई नगबरं न अन्नोऽत्य ।
।
६४२
Jain Education International
दुमपत्तय
एयं तु उदाहरणं, कासी य तहिं जिणवरिंदो ||२५|| सोकण तं जगवप्रो, गच्छइ तहि गोपमो पहियकित्ती । चारु तं नगबरं, पडिवाओ बंदर जिणाणं ॥ २६ ॥ अद आगयो सपरिसो, सब्बिडीए तहिं तु बेसमणो । वंदित्तु चेहयाई, यह बंदर गोयमं भयवं ॥ २७ ॥
पुंडरीयनामं, कश् तर्हि गोमो पहियकिती । दसमस्स य पारणए, पव्वावे सीयकोमीणं ॥ २८ ॥ तस्स य समस् य, परिसाए सुरवरो य तणुकम्मो । तं पुंसरीयनामं, गोयम ! कहिये निसामे ||२५| घेत् पुंडरीयं, वग्गुविमाणात सो चुओ संतो तुंबवणे पण गिरिस्सा, अजमुनंदाओ जाओ ||२०|| दिग्ने व कोमिदिन्ने सेवाले चैव हो तड़प एक्क्क्स्स य तेसिं, परिवारो पंचपंचसया ॥ ३१ ॥ हिट्टिलाण चउत्थं, मज्जिल्लाणं तु होड़ बहं तु । अपवरिता आहारो तेसिमो होइ ।। ३२ ।। कंदाई सातो लिएं तु होइ आहारो । बियाणं अचित्तो, तश्याणं वा ।। ३३ ।। तं पासिऊण इष्टिं, गोयमरिसिणो तौ तित्रग्गा वि । अणगारापचया सप्परिवारा विजयमोहा ॥ २४ ॥ एगस्स खीरजोयण - हे नाणुप्पया मुणेयव्त्रा । एगस्स य परिसा दंसणेण एगस्स य जिणम्मि ||३५|| केवलिपरिसं तत्तो, वच्चता गोयमेल ते भणिया । इस एह बंदह निर्णय किया जिले सो भो |२६| सोऊण तं रओ, दियएणं गोयमो विचितः । नामे न उपज मणियो व जिले सो ताहे ॥ २७॥ चिरसंसिद्धं चिरपरि - त्रियं च चिरमणुगयं च मे जाए । देहस्स य जेयम्मी दुन्नि वि तुम्ना भविस्सामो ||३८|| जह पन्नें एम अम्हे जाकामो खीसंसारा । वह मन्न एवम मावी जागवि ॥ २६ ॥ जाखमपुच्छे पुच्छ, अरा फिर गोयमं परिफिती । किं देवाणं वयणं, गज्ऊं आओ जिणवराणं ॥ ४० ॥ सोलणं च जगओ मिच्छाचारस्स सो उजाड़ । तन्निस्साएँ भगवओ, सीसाणं दे असहिं ॥ ४१ ॥ उत्त० नि० ।
,
ताक्षराचे प्रति स्पष्टमेव नरं मगधापुरनगरं राजगृहंत स्यैव तत्काल पक्क्या मगधासु प्रधानपुरत्वादविद्यमान करत्वाथ, तथा (नायश्रो पहियाका ते त्ति ) नायकः सकलजगत्स्वामी, ज्ञात एव वा ज्ञातक उदारक्षत्रियः, न्यायतो वा प्रथिता सकलजग प्रख्याता कीर्त्तिर्यस्य स तथा, प्रकृत्या स्वनावेन शुकाऽत्यन्तनिर्मला लेश्या यस्य स तथा, (निस)हियति) निबिनिराकियन्ते अस्यां कति नैधिका निर्वाणभूमिः, "कृस्पस्पुटों बलम्॥१२॥ इति बहु
For Private & Personal Use Only
www.jainelibrary.org