________________
(२५६६) दुमपत्तय माभिधानराजेन्डः ।
दुमपत्तय निष्ठितार्थस्य समाप्तसकनकृत्यस्य, यद्वा निषेधे सकसकर्मनि- जम्भितमित्युक्तं प्रवति। श्रुत्वा तऽपालम्भं भगवतःसंबन्धि (मि. राकरणलक्कणे भवा नषेधिका मुक्तिगतिस्तया निष्ठिताओं य- छाचारस्सत्ति) पार्षत्वाद् मिथ्यात्वाऽक्तरूपाझम्यमानत्वात् स्तम्य, ऋषजस्य ऋषभनाम्नः। स चान्यो ऽपि संभवत्यत पाह- प्रतिक्रमितुमुपतिष्ठतीत्युद्यच्छति,तनिधयेति गौतमानश्रया अनु. भरतपितुरिति । वन्दते स्तीति,प्रक्रमानवधिकांप्रतिमांबा,तथा । शिष्टि शिक्षाम् । पतद्भावार्थस्तु सम्प्रदायादवसेयः। स चायम्साधु. समिति भृशं वासयति संवासयति; कोऽधेः ?-रात्रि- "तेणं कालेणं तेणं समपणं पिडिचंपा नाम नयरी, तत्थ सानो दिवं व्यवस्थापयति, नोऽसाधु संहरणाऽदिना नतिमपि, राया, महासालो जुवराया, तेसिं सासमहासालाणं भगिणी किलेति परोक्काऽऽतवादसूचकः,अथेत्युपन्यासे, सिद्धरुपलक्षितः जसवतीति । से पिढरो मत्तारो, जसवतीए अत्तो पिढरपुत्तो पर्वतः सिकपर्वतः, तात्स्यात्तापदेश इति तदधिष्ठायकदेव- गागली नाम कुमारो, तत्थ वक्षमाणसामी समोसढो सुभूमिताविशेष पवोक्तः । यद्वा-तत्तीर्थानुनाव एवायं यदसाधोस्त. भागे उजाणे, सालो निग्गतो, धम्म सोचा जण वरं महासालं श्रावस्थानमेव न संपद्यते। तथा चरमशरीरः साधुरारोहती. रजे गमि, सो प्रगतो, तेण प्रापुच्चितो महासासोनणास्यत्र पदप्रचारेखेति गम्यते । उदाहरणं कथनं, (कासी य अहं पि संसारजयलब्धिम्मो जहा तुम्भे, हं मढीपरिमाणं तति) अकार्षीत्, अनेन चैवंविधादेव प्रवादोऽस्थानकारणमुक्तम्। हा पवश्यवस्स वि। ताहे गागझि कंपिल्लाप्रो सहाविऊण " चित्तण पुमरीय" इत्यादिना च प्रसङ्गाऽऽगतं वैरस्वामिज- पट्टो बद्धो, अभिसित्तो, राया जातो, तस्स माया कंपिल्ल पुरे मोक्तम् तथा-(पासिऊण वित्ति) तामेव प्रतीतामेव भग- नयरे दिमिल्लिया पिढरस्स, तेण तो सहावितो, सो पुण बति जरुधाचारणलब्धिरूपां तथा-(तिवग्गा वित्ति)प्रयो तेसिं दो सिचियाओ कारेतिम्जाव ते पब्वश्या,सा भगिणी समबगा येषां ते त्रिवर्गाः, तेऽपि प्रक्रमाद् दिनकोडिदिन्नशैवलिन- णोपासिया जाया। तते णं ते समणा होतगा पक्कारस अंगाई खयोऽपि, नेको, ही बेत्यपिशव्दार्थः। (आपगारे त्ति) अविद्य- अदिज्जिया, तते पं समणे भगवं महावीरे बहिया जणवयवि. मानगृहाः, ते सताएसाऽऽदयोऽपि स्युरत आह-प्रकर्षण बजि. र विहार । तेणं कालेणं तेणं समपणं रायगि नाम नयरं, त त्य तामिथ्यास्वाऽऽदियो विनिर्गताः प्रजिताः, तथा-( एगस्स साम) समोसढो, ताहे सामी पुणो विनिमातो, पं पदाबिओं, वीरभोयणहेछ ति) कोरान्नभोजनमेव विशुकाध्यवसायधि- तादे सासमहासाला सामी प्रापुच्छंति, अम्हे वि पिहीचंपंवशेषोत्पत्तिनिबन्धनतया हेतुःकारणं क्षीरभोजनहेतुः,मयूरव्यं- चामो, जर नाम ता ण कोवि वुज्झिज्जा, सम्मत्तं वा लहिज्जा, सकाऽऽदित्वात्समासः,तमाश्रित्येतिशेषः। (नाणुप्पय त्तिज्ञान- सामी विजाण जहा ताणि संबुज्जिहति, ताहे सामिणा गोयमस्योत्पादनमुत्पत्, संपदादित्वात किए ज्ञानोत्पत्। तथा (चिरसं. सामी सेविज्जो दिनो,सामी चंपंगतो, गोयमसामी पिट्टिचंसिटु ति) चिरं प्रजूतकावं संसष्टः स्वस्वाम्यादिसंबन्धेन संबद्धो पंगतो.तत्थ समोसरणं, गागलीपितरो जसवती य निमायाणि, यस्तं,चिरं परिचितःसहवासाऽऽदिना स पूर्वो यस्तम् । उन्नयत्र भगवं धम्म कहे,ताणिय धम्मं सोमण संविम्गाणि, ताहे गागविस्पष्टं पटुर्दिस्पष्टपटुरितिवत् "सहसुपा" ॥२॥१॥४॥ इ. सी नण३० जनवरं अम्मापियरो आपुच्छामि,जेहपुतंच रजे ठ. त्यत्र सुपेतियोगविभागासमासः।चिरमनुगतमनिप्रायानुवर्तिः | घेमि,ताणि आपुच्छियाणि भणति-जा तुम संसारभय उम्बिग्गो, नम, आस्मानमिति शेषःममेत्यात्मनिर्देशः । ततः प्रजूतमोहनी. अम्हे वि,ता एसो पुत्तं रज्जे ठावित्ता अम्मापीतिहिं समं पधयाच्छादिततया न ते ज्ञानोत्पत्तिरित्यभिप्रायः देहस्य तु शरी•|
तितो, गोयमसामी ताणि घेत्तूण चंपं यच्चा.तेसि सालमहारस्य भेदे विनाशे द्वावघ्यावां तुल्यौ मुक्तिपदप्राप्स्या समा भवि.
सालाणं पंथ वच्चंताणं हरिसो जाओ, जहा संसारं उत्तारियाथाव इति। मा त्वमति कथा ति जावः। तथा येन प्रकारे- णि, एवं तेर्सि सुहेण अज्जवसाणेण केवलणाण उप्पलं । - जयथा (मनेत्ति) आर्षत्वात् पुरुषव्यत्ययः, ततो मन्यसे, त्वमेतं यरेसि पिचिंता जाया-जहा एपहिं भम्दे रज्जे ठाविया. ज्ञानावाप्तिलकणमय वस्तु, वयं जानीमोऽवबुध्यामहे, किंविशि. (ण, संसाराश्रो मोश्याणि, एवं चितंताणं सुहेण अज्झरसाटाः सन्त इत्याद-कीमा पुनर्भवाभावतः संसारो येषां ते कोण- जेणं तिरह पि केवलनाणं उप्पन्न, एवं ताणि उप्पन्नणाणासंसारा, तेन प्रकारेण तथा व्यवच्छेइफलत्वात्तथैव । कि- | णि चपं गयाणि, सामीपयाहिणं करेमाणााणि तित्थं पणाममित्याद-( मा ति) प्राग्वत् , मन्यसे पतमर्थमनन्त- कण केवलि परिसं पहावियाणि । गोयमसामी भगवं वदिक. रोक्तं, विमानवासिनोऽपि देवा जानन्यवबुद्धान्ते ?। एवं च ण तिखुत्तो पापसु पमितो नहितो भणइ-कहिं वरुचद. पर यथा तीजसंसारा जानन्ति, तथा विमानवासिनोऽपि जान- तित्थयरं बंदह ? । ताहे साम) जण-मा गोयम ! केवली न्तीत्वाशयवतः क्षीणसंसारिणां च परिक्षानं प्रति साम्यमन्नि- आसापहि, ताहे पानट्टोखामेश, संवेगं च गतो । तत्थ गोमतमित्यहो तवाविवेकितेत्युपालब्धः। तथा (जाणगपुच्छति) यमसामिस्स संका जाया-मा हं च णं सिफिजामि त्ति, कापकपृच्छया-पुञ्चति, न हि तस्य जगवतः समस्त शेय. एवं गोयमसामी विचिंते । ओ य देवाण संसायो बट्टतिविषयविज्ञानचक्षुषः क्वचिदकानमस्ति, कि तु गौतम प्रतियो- जो अहावयं विलिम्गाइ, चेत्याणि य वंदति धरणी गोयरो, धयितुमित्थमुपालभते-यथा, किम?,दीव्यन्ति क्रीमन्तीति देवा- सो तेण भवभाहणेण सिझर, ताहे सामी तस्स चित्तं जाणम्तेषां वचनं वाचो (गऊ ति) ग्राह्यमुपादेयम । (आओ
कताव सयणसंबोदणयं एयस्स वि थिरता नविस्स त्ति त्ति) आर्यत्वात आहोस्वित,जिनानां वराः प्रधाना जिनवरा उ. दो वि कयाणि भविस्संति, एयस्स बि पच्च श्रो, ते विसंबु. त्पन्न केवनास्ताकृतः,तेषां, तदनेन एकमस्मत्परिक्षानस्थ देवप.
झिस्संति त्ति । सो वि सामि आपुच्चति-अहावयं जामित्ति। रिझानस्य च साम्याऽऽपादनम्, अपरंतु साम्ये सत्यपि"देदस्स
तत्थ भगवया भणियं-वच अहावयं, चेइयाणि वंदह । ते एवं य भेयम्मिवि, दोसि वि तुला भविस्तामो ति" अस्मद्वचनतः
भगवं हतुको बंदित्ता गतो,तत्थ य असावर जणाववायं सो. शतशोऽपि भूतान विनिश्चयमपि विहितवान् देववचनातु सकृद.
कण तिन्नि तावसा पंच पंच सयपरिवारा पत्तेयं ते अहावयं वि. नाकर्णितात्तथेति प्रतिपाद्यापपदं प्रति प्रयात श्त्यहो ते मोहवि सम्गामो ति, तत्थ किलिस्सति-कोडिनो, दि.नो, सेवाजी, जो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org