________________
दुम
(२ ) दुब्वसियत्त
अनिघानराजेन्द्रः। दुबलियत्त-दुर्बलिकत्व-न० । दुष्टं सलमस्यास्तीति दुर्बनिक | सुब्भिगंध-पुरभिगन्ध-त्रि०। दुर्गन्धे,स्था० ३ ठा०३ उ०।ती. स्तनाबो दुर्बनिकत्वम । दौर्बल्ये, भ• १५ श०१ उ. । नि. बतराष्टगन्धोपेते.शा.१ भु० अ० । कुथितकमेवरकाऽऽदौ,प्रा. चु०।
चा०१७०ए०२०रा०। दुरनिगन्धेन कुधितकलेव. दुबलियापसमित्त-दुर्वलिकापुष्यमित्र-न। प्रात्मार्थमेव भि. रातिशायिनि नरके, सुत्र० १२.५ अ० १० । अमका दिएममानो बहूनां दुर्बलिनामाहारं संपादयन् दुर्बलिकापु.
छगन्धे, सूत्र० २९० २ ०। एगन्धे च । झा०९ श्रु.॥ ध्यमित्र इति । आयरक्तिसूरिपितरि स्वनामख्याते प्राचा
अ)। "पगे भिगन्धे।" स्था०१० । सुरभिगन्धपरिग्यय, स चाऽऽयरक्षितस्वामिनि दिवंगते स्वगण परिपासयन् क
ता सुनाऽऽदिवत् । प्रज्ञा० १ पद । र्मविषये विनयेन साकं विप्रतिपद्यमानं गोष्ठमाहिलमुकाटि सुभिसह-सुरभिशन्द-पुंग पुरीभशुभः मनोझो यो न भवति । तवान् । स्था०७ग००र० । विशे० प्रा०म० प्रा००।। "फो दुन्जिसद्दे।" स्था० १० । अशुभशब्दे, प्रज्ञा• १३ पद। दुन्निनज-दुर्विभन-ज० । कष्टविभजनीये,स्था०५ ग. १ उ०।।
दुम्भू-दुति-स्त्री० । अशिवे, वृ० ३ उ०। ('तित्थयर' शम्देऽस्मिन्नेव भागे २१६२ पृष्ठेऽस्य व्याख्या) दुन्न-दुह-धा० । अदा०-उभ-हिक-अनिट् ।दोहे, "भो दु.
सुन्नुय-धुर्भूत-त्रि० । दुष्टा जनधान्याऽऽदीनामुपध्वदेतुत्वाद् हलिहवहरुधामुचातः" ।।४। २४५ ॥ इति दुहेरन्त्यस्य
धर्नुताः यूकामत्कुणोन्दुरतिप्रभृतिघीतिविशेषेषु सत्वेषु, भ. कर्मभावे द्विरुक्तो ब्नो वा, तत्सन्नियोगे क्यस्य लुक । 'दुम्भ ।
३ श०२ उ० । शिवे, जी० ३ प्रति०४ उ०। हिज।' प्रा.४पाद।
पुग्नेय-दुर्भेद-त्रि० । दुर्मोचे दुःकरणीये, विशे० । रा०। दुभग-दुर्भग-त्रि० । सर्वैः परित्यक्ते निगति के सूत्र. १६०३ दुभागपत्त-द्विजागमाप्त-त्रि० । द्विभागोऽर्द्ध तत्प्राप्तो विभागप्रा. अ०१०। अनिष्टे, प्रश्न. २ आश्र द्वार।
तः । विभागप्राप्ते आहारे, द्विभागो वा प्रामोऽनेनेति द्विभागमा. दुन्भगणाम-दूजेगनाम-न० । द्विचत्वारिंशन्नामकर्मजेदे, यदुद | सः । द्विभागप्राप्ते साधी च । ज०७ २०१०। यवशादुपकारकृदपि जनम्याप्रियो भवति तद दुर्भगनाम । उक्त दुम-धवनि-नामधा० । इवतीकरणे, "धववेद्रुमः" ॥ २॥ च-" नवकारकारगो वि हु, न रुच्च दुभम्गे उ जस्सुदए।"
इति धवलयतेण्यन्तस्य वा द्रुमाऽऽदेशः। 'म । धवल।' इति । कर्म० १ कर्म। प्रव० । पं० सं०। श्रा।
प्रा०१ पाद । दुन्नगतिग-दुर्भगत्रिक-न । दुभंगदुःखरानादेयस्वभावरूपे,
रुप-पुं०। दुःशाखाऽस्त्यस्य दुमः। वृचे.उत्त०३२० । वास। कर्म कर्म ।
'दु द्रुगताविस्यस्य दुः,दुरस्मिन्देशे विद्यत इति तदस्यास्यस्मिदुब्लगाकरा-दुर्लगाऽऽकरा-स्त्री० । सुभगमपि दुर्भगमाकरोति
निति मतुपि प्राप्ते "फुहुभ्यां मः (७४४ नणाo)" इति मप्रत्ययाइति दुब्भर्गाऽऽकरा । सुनगस्य दुर्भगकार के विद्याभेदे, सूत्र. २ न्तस्य दुम इति भवति । दश० १० । श्रु०२०।
साम्प्रतं दुमनिकैपप्ररूपणायाऽऽहदुभासिय-दुर्भाषित-न0 1 दुष्ठं सावधवागरूपं जाषितं यत्र त.
नाममुमो उवणदुमो, दव्यदुमो चेव हो जावदुमो। तथा ।ध. २ अधि । अनागमिकार्थोपदेशे,पञ्चा०११ विव०। असद्भूतोजावे, जीता। गर्वे, प्रा. म. २ ० १ खण्ड । 5
एमेव य पुप्फस्स वि, चनधिहो होइ निक्खेवो ॥३४॥ _चा प्रतिकान्ते च । भा० म०१.२ खण्ड।
नामदुमो यस्य तुम इति नाम अनिधान । स्थापनादुमो दुम दुन्जि-दुरनि-पुं० । दुर्गन्धे वैमुख्यकृति, स्था० १ ठा० । नि०
इति स्थापना। व्यद्रुमश्चैव भवति । जावद्रुमः । तत्र व्यहुमो चू० । प्रज्ञा । श्राचा०।
द्विधा प्रागमतो,नोमागमतश्च । आगमते कातानुपयुक्तो,नोमा
गमतस्तु-ज्ञशरीरजव्यशरीरोजयव्यतिरिक्तस्त्रिविधः। तद्यथादुन्निक्ख-दक्षि-न। सस्योत्पस्यभावेन (दर्श० १ख)।
एकभविको,बहाऽऽयुष्कोऽभिमुखनामगोत्रश्वातंत्रकविको ना. दुर्लभा भिका यस्मिन्देश स दुर्मिकः । अलज्यभिकाके देशे,
म य पकेन नवेनानन्तरं तुमेषूत्रस्यते। बद्धाऽऽयुष्कस्तु येन दुम. स्था ३०१ उ० । भिकाभावे, स्था०५०२ उ० । काल- नामगोवे कम्मंणी बद्ध इति । अभिमुखनामगोत्रम्तु ये नामविद्धमे,आव०६अ। दुष्काले.स. ३४ सम०प्रव०। औ०। गोत्रे कर्मणी उदीरणावनिकायां प्रक्किप्ते इति । अयं च त्रिविधीअन्नाकाले, दश० १ ० । वीरात्कियन्तो दुर्भिका अनवन् ,
ऽपि भाविजावदुमकारणत्वाद् द्रव्य दुम इति । भावगुमोऽपि हियतः केऽप्येवं कथयन्ति-दुनिकद्वयमन्नवत्, परशिष्टपर्वाऽऽदौ च
विधः-पागमतो,नोप्रागमतश्च । नत्राऽऽगमतो ज्ञातोपयुक्तः। नो. बहवः सन्तीति प्रश्न,उत्तरम्-वीरादर्वाक दुष्कामा भूयांसो बनू
बागमतस्तु द्रुम एव ठुमनामगो कर्मणी वेदय निति । एवमे. वुः,परं साकाद् द्वादशाब्दं दुष्कालत्रयं शास्त्रे प्रोक्तं दृश्यते, तत्र
व च यथा दुमस्य तथा, किम् ?, पुष्पस्यापि वस्तुतस्तद्विकारभू परिशिष्टपर्वणि यं,नन्दीबृत्तौ चैक इति । ये तु दुष्कालद्वयमेव
तस्य, चतुर्वेधो भवति निकेप इति गाथाऽर्थः ॥ ३४ ॥ कधयन्ति तत्कस्मिन् शास्त्रे वतेते,सन्नान ज्ञापनीयं,पश्चात्तदुत्त. रविषये झास्यते इति । ३७० प्र० । सेन• ३ उल्ला।
साम्प्रतं नानादेशजविनेयगणासंमोहामागमे दुमपर्याय
शब्दान् प्रतिपादयन्नाहदुभिवभत्त-दुर्भितभत न०। यद् भिक्षुकार्थ दुर्जि के संस्क्रिय. ताभक्तलेदे,शा० १७० १ ० । स्था० । “अमविनिम्गयाणं भु.
दुमा य पावया रुक्खा, आगमा विमिमा तरू। स्वत्तागणं जं दुभिने राया देति तं दुम्भिक्त्रमतं ।" निच
कुजा महीरुहा बच्छा, रोगा रुंजगा वि य॥ ३५ ॥ बुमाघ पादपा वृक्काः भागमा विटपिनस्तरवः कुजा महीक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org