________________
(१४४५) अन्निधानराजेन्दः।
जाइसरण
जाइसरण
पनयनेन निर्मलीकरणाद्भवेज्जायेत जातिस्मरोऽनुजूतभवस्म- स्वप्ने प्रवृत्तिरुक्तरूपा (तथाभ्यासात) तत्प्रकारादच्यासात र्ता पुमान् प्राणी ब्रह्मचर्यादीनां योगविशेषाणां शानावरण- | मन्दाभ्यासादित्यर्थः। (विशिष्टस्मृतिवर्जिता) स्फुटप्रतिन्नासहासान्तरङ्गकरणत्वात् ।
पस्मरणरहिता । " क्वचित् सिका" इत्युत्तरेण योगः। तथाअत्रैव प्रसङ्गसिकिमाह
(जाग्रतोऽपि) कीणनिधस्य कस्यचित् कि पुनरन्यस्येति कचित भत एव न सर्वेषा-मतदागमनेऽपि हि।
केने का वा (सिका) सर्वलोकसंमत्या प्रतिष्ठिता वृत्तिगच्छत
'तृणस्पर्शादिका तथाऽभ्यासादेव स्मृतिवर्जिता । एतदर्थप्रतीपरलोकात् यथैकस्मात् , स्थानात् तनुभृतामिति ॥५६॥
तावुपदेशमाह-(सूक्ष्मवुद्ध्या) निपुणानोगेन (निरूप्यताम) परि"अत एव" इत्यादि । अत एव ब्रह्मचर्यादेर्जातिस्मरण
भाव्यतामेदन्यथा उक्तस्याप्ययस्य सम्यगधगमाभावात् ॥६॥ हेतुत्वादेव (न) नैव सर्वेषां देहिनाम । एतत जातिस्मरणम,
अथ प्रकारान्तरत एव जातिस्मरणादात्मसिकिभागमनेऽपि प्यागतावपि किं पुनलोंकायतमतेन तद्भाव इत्य
मभिधित्सुराहपिहिशब्दार्थः । परलोकात परभवात् । "यथा" इतिहष्टान्ताये एकस्मात् स्थानात् पाटलिपुत्रकादेरागमनेऽपि तनुभृताम
श्रूयन्ते च महात्मानः, एते दृश्यन्त इत्यपि। समानुजूतार्यस्मरणम इतिः' वाक्यपरिसमाप्तौ । इदमुकं क्वचित्संवादिनस्तस्मा-दात्मादेईन्त निश्चयः ।। ६३ ।। . भवति-पथैकस्मात् पाटलिपुत्रकादेः स्थानादागतानामपि (श्रयन्ते) समाकर्यन्ते कथानकेषु भरुकच्छादौ शकूनिकाजीवसुबहुनां पथिकानां कचिद्विवक्षिते स्थाने न सर्वेषां प्रागनु- राजपुत्रीसुदर्शनादयः। चकारी हेत्वन्तरसमुच्चये। (महात्मानृतार्थस्मृतिरुपजायते, किंतु कषांचिदेव, एवं जवान्तरस्मृ- नः) प्रशस्तस्वभावाः । (पते) जातिस्मरकाः। (श्यन्ते इत्यपि) तावपि योजना स्यादिति न चाल्पबढ़त्वेन स्मर्तृणां दृष्टान्तदा
रश्यन्त साकादेव क्वचित इदानीमप्युपलत्यन्त । कीरशाः! ििन्तकोषम्यमुद्भावनीयं, स्मर्तृसंभवमात्रस्य प्रतिपादयितु | इत्याह-(संवादिनः) विसंवादविकलवचनाः । ततः किमिष्टत्वात राष्टान्तदान्तिकयोः सर्वदा, साधम्याभावाच ॥५६॥
मित्याह-(तस्मात्) जातिस्मरकादिर्मवादात् (प्रारमादः) जीपतदेव जावयन्नाह-
. वकर्मादेरतीन्द्रियस्यापि कथंचिद। "हंत" इति कोमलामन चैतेषामपि खेत-मुन्मादग्रहयोगतः।
न्त्रणे । निश्चयः संपद्यते इति ॥६॥ सर्वेषामनुजूतार्थ-स्मरणं स्याद्विशेषतः ॥ ६ ॥
अथ निगमयन्नाह(न च ) नैव । एतेषामप्ये कस्थानादागतानां किं पुनर्नवा- एवं च तत्वसंसिछे-योग एव निबन्धनम् ( ६४ ) न्तरादागतानामपि इत्यपिशब्दार्थः। हिः यस्मात् एताददम । ( एवम् ) चोत्त.न्यायनैव (तत्वसंसिरः) आत्मादृष्टादिप्रतीतेः उन्मादग्रहयोगतः उन्मादो मोहावेशो ग्रहश्च भूनावशस्तत योग एव नापरं किश्चित (निबन्धन) हेतुर्वर्तते । (६४)यो०वि०॥ उन्मादग्रहयोर्योगः संबन्धस्तस्मात् । सर्वेषां समस्तानाम ।।
ननु नवमासमत्रान्तरितमपि प्राक्तनं भव सामान्यजीवः किमित्याह-अनुनूतार्थस्मरणं (स्याद) भवेद् विशेषतः सर्वान् |
कथं स्मरतीत्याहविशेषान् प्रतात्य किं तु सामान्यनैव ॥ ६॥
जायमाणस्म जं दुक्खं, परमाणस्स वा पुणो। अध दार्शन्तिके सर्वेषां सामान्यन स्मृतियथा स्यात्तथाद
तेण मुक्खेण संमृढो, जाइं साइन अप्पणो ॥३॥ सामान्येन तु सर्वेषां, स्तनवृत्यादिचिह्नितम् ।
जायमानस्य गर्भानिस्सरमाणस्य उत्पद्यमानस्य वा यत् मुख अज्यासातिशयात् स्वन-वृत्तितुल्यं व्यवस्थितम् ॥६॥ भवति (वा) अथवा पुनर्मियमाणस्य पञ्चत्वं कुर्वाणस्य च सामान्येन साधारणतया । तुः विशेषणार्थः। सर्वेषां समस्तानां यत् दु:खं जयति । तेन दारुणदुःखेन संमूढो महामाहभावं प्राणिनास । स्तनवृत्यादिविहितं स्तनवृत्तिम्तदहर्जातानां स्तन. प्राप्तः जाति प्राक्तनभवमात्मीयं स्वकीयं मृढात्मा प्राण। न पानरूपा । प्रादिशब्दात रमणीयरूपकन्काद्यवझोकनकुतूह- स्मरति। कोऽहं पूर्वभवे देवादिकोऽभवमिति न जानातीति ॥२॥ लादिका विविधा चष्टा गृह्यते । तया चिह्नितं व्यक्तिनावमा- तं०(न जानाति 'दिसा' शब्दे दृष्टान्तः)। जातिस्मरणं संख्यामोतम् ' जातिस्मरणम् ' शति गम्यते। कोरशमित्याह-(अ- तजवनिर्णायकं न वेति प्रश्र, उत्तरम्-जातिस्मरणमपि समज्यासातिशया)पुनः पुनरासेवनमभ्यासम्तस्यातिशय उत्कर्ष- तिक्रान्तं संख्यातनवावगमस्वरूपं मतिकाननेद एवेति कर्मस्तस्मात् । ( स्वप्नवृत्तितुल्यम्) । स्वप्नकालोपलभ्यमान- ग्रन्थवृत्त्याचाराङ्गवृत्त्यनुसारण संख्यातभवनिर्णायकं जातिदिवसानुनूतवनदेवकुलादिविहारादित्यवहारसमम् । (व्यव. स्मरणं झायत इति । १३० प्र० । सेन० १ उठा० । कर्मस्थितम् ) प्रतिष्ठितम् । यथाभ्यामातिशयात स्वप्ने दिनान नूतोऽ- ग्रन्थवृत्तौ-जातिस्मरणमपि अतीतासंख्यातभवावगमस्वरूपं र्थ चपलत्यत, एवं स्तनवृत्यादिको व्यवहारःप्राम्भवानुनतो- मतिमानमेवेत्युक्तमस्ति "पुन्वभवा सो पिन, इक दो तित्रि भवान्तर इति ॥ ६१ ॥
जाव नवगं वा । उरि तस्स अधिसओ, सहावनी जाइसननु स्वप्नवृत्तिः पश्चादपि स्मयते न त्वेवं स्तनादिवत्तिभ
रस्स ॥१॥" इति गाथायां तु नव भवाः जातिस्मरणस्य पान्तरसंबन्धिनी इह स्मयत इति कथम् अनयोटेशन्तदा -
विषयास्तत्कथमिति प्रश्ने,उत्तरम-जातिस्मरणवान् पाचारान्तिकनाव इत्याशङ्कपाह
छावृत्त्याद्यभिप्रायेणातीतानसंख्यातान् भवान् पश्यतीति हाय
ते कर्मग्रन्धवृत्तावपि स एवानिप्रायोऽस्ति. "पुब्बभवा मा स्वमे वृत्तिस्तथान्यासा-विशिष्टस्मृतिवर्जिता।।
पिक" इयं गाथा तु दिनपत्रस्था न तु तथाविधग्रन्थस्था सन जाग्रतोऽपि कचित्सिछा,मृतमबुध्या निरूप्यताम॥६॥ | निमायिकान भवतीति। ३४ । सेन०३ उशाश्दानी भ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org