________________
जाइसरण
जागर
जं० ७ ० ।
श्ते मनुजानां,तिरश्यां च जातिस्मरणमस्ति न वा ? | यदि नास्ति जाऊकएणं - जातूकर्ण - पुं० । मुनिभेदे, वाच० । गोत्रने, न० तदा कुतो व्यवचिकन्नं तथाऽवधिज्ञानमपीदानीमस्ति न वा ? इत्यपि च प्रसाध्यमिति प्रश्ने, उत्तरम् वर्तमानकाले जातिस्मरणाद्यबधिज्ञानस्य व्यत्रष्छेदः शास्त्रे प्रतिपादितो नास्तीति | जाऊकएणं । य-जातुकर्णीय- न० । गोत्रनेदे, सु० प्र० १० - १३८ प्र० । सेन० ३ उल्ला० ।
हु० । चं० प्र० ।
भाऊरोदेशी ० ० ३ ।
भाइसरणपरखिज-जातिस्मरणीय १० मतिहानाबर
66
कर्मभेदेरावरणानि कर्माणि मत जाओोषण-पादोगश-पुं० जलजन्तुगणे, वाच सार[[वरभेदाः पोषन यदि विभि तोदयश्वमिति । ज्ञा० १ ० १ ० नातिसुमिण - जातिस्मरण - ' जाइसरण' शब्दार्थे, सेन० ३
मासेति । नानाविधस्तु बादस
सह वा यादोगणैरात्मानमारक्षन् । माचा० १० ५०५० जांवई - जाम्बवती स्त्री० । जाम्बवतोऽपत्यं स्त्री | कृष्णा देवस्य स्वनामस्यातायां पन्थाम् कल्प० 9 क्षण नागदमन्यां
उमा० ।
च । वाच० ।
जांणय- जाम्बूनद ग० जम्बूनवे भए स्वर्ण तीर - | भवस् । मृत तसं प्राप्य सुखवायुविशोषिता जाम्बूनदास्यं भवतिबद्ध युके इस जम्बूरसम् धुस्तूरे च । वाच० । जं० ।
( १४४६ ) अभिधानगजेन्ड
माइगु
नाशिक- ५० वर्षदे " जाइडिंगुलुपर था " । जालिदियुकेन वर्णकम् स कृत्रिमोऽपि भवतीति जात्याविशेषितः । ज्ञा० १ ० १ ० जात्यः प्रधानो दिलुको जात्यादिसुकः । प्रा० १ पद । भाई - माती- श्री० जन-कल्याब, सरपुष्ये ताभेदे च । वाच० । जं० । सुरायाम, दे० ना० ३ वर्ग 1 नाईफन्न जातीफल - न० । गन्धप्रधाने वस्तुनि आबा० १ भु० १ ० १ ० । ( जायफल ) इतिख्याते फले व । वाच० । माईमंदगतीकाश्मंदा
जं० १ बक्ष० ।
1
नाई जातीय जातीयः । समानजातियुके सजातीये, वाच० प्रा० म० । “एकग्रहणे, तज्जातीयग्रहणम्" इति म्यायः । प्रा० म० । किंचिच्छन्दात जातीयप्रत्ययः । प्रकाश थें । " गुणालय पंचजातीयं " पञ्चप्रकारम्। विशे० । यथा तार्किक जातीयः तार्किक प्रकारः । बाच० । नाईसर - जातिस्मर- शि० जाइसर शब्दाथ अा० प्र० प्र० । जाईसर-जातिस्मरणानं०जाइसरण
खा० १ ० १ ० १ ३० ।
भाईसरणावरणिज जातिस्वरणावरणीय नं० ईसरणवरणिका' शब्दार्थे ०१०१० नाईहिंगुलुप नातिक-पुं० [जाइदिनु राम् थे, का० १ ० १ ० ।
।
मायावत् कि० यत् परिमाणमस्य मतुप् । सोम ०६ यात्र
यो कारादेश्यययस्य मम इत्येय आदेशा नवन्ति । प्रा० ४ पाद । यत्परिमाणे, लाकल्ये, अवधी, व्याप्तौ, माने, अवधारणे च । वाच० ।
16
4
Jain Education International
जाउया यातृ स्त्री० : या तृच् । देवरपन्यास, यातरौ तृन् । गन्तारे, त्रि । यातारौ । वाच० । “जाड्याभो जाणिस्संति” । जाउयाओ ति " देवराणां जायाः । शा० १ ० १६ ४० 'जागति " बातरो ज्येष्ठदेवरजायाः । बृ० १ ० । मात्र जास-पुं०
प्र० प
यावसाव
-
1
पर वि
जाग पाग- पु० बजे घर प्रक्षेपरूपे य, बाच० यजनं यागः । पूजने, " अमित्रगुणाधिकसद्योगसारसब्रह्मयागपरः " यागां यजनं पूजनं तत्परः तत्प्रधानः । बो० ए वित्र० श्राचा० शा० । देवपूजायाम, ० १० १० श्रीसिकार्यनृपस्य यागकरणदिशाजयतिकरे यागशब्देन देवसमर्थ नम् प्रति देवताज्ञायसनादिनि ब्राह्मणस पूजाविशेष, अनु० ज० । ज्ञा० । अश्वमेधादिकं च । पिं० । जागनागदा यस दस्म परिच्छ्रय यागनागदायसहस्रमतीच्छक(ro | यागा पूजाविशेषाः भागा विंशतिनागादयो दायाः सामान्यदानान्येषां ताने जागर - जागर - पुं० । जागृ-अप्। निखाभावे, आगरणे, कवचे च । वाख० । जागतति जागरः । अपगतनिले, " जागरवेरो
पर असंयमनिद्रापगमाजातील जागा आचा
"
श्रु० ३ ० १ ० | "सुत्ता श्रमुण उ सया, मुणी व सुप्ता वि जागरा होति " श्राचा०नि० १ ० ३ ० १ ० । व्यजागरां निवारहितः । भावजागरः सम्यग्दृष्टिः । प्रा० म० द्वि० । विशे० ।
अथ
For Private & Personal Use Only
यदनन
सुप्तत्वजागरत्वे प्ररूपयन्नाह
जागरा,
जीवानंतसुता, जागरा, सुतजागरा है। गोयमा ! जीवा मुलाब, जागरा चि मुखजागरा वि नेपा भंते! पृछा है। गोषमा शेरा गुना फ णो सुत्त जागरा | एवं जाव चरिंदिया | पंचिदितिविधियां भंते कि मुत्ता पृच्छा है। गांवमा! मुता । णो जागरा। सूत्तजांगरात्रि । मधुस्मा । जहा जीवा पाणमंतर जोसिपमागिया जहा परश्या । (सु) सर्वविरतिरूपनैश्चयिकप्रयोधाभावात् (जागर
www.jainelibrary.org