________________
(१४४४) अभिधानराजेन्द्र:।
जाड्मय
जाइसरण
म०७ सम।"जाइमपण वा” स्था० १० नग० । प्रइन० ।। समुप्पर" जातिस्मरणम् । उत्स०एम०शि०सं०। जा. जात्या ब्राह्मणब्राह्मरायुद्भवत्वेन मदोऽहंकारो जातिमदः । विस्मरणं द्विविधम्-सनिमित्तकम,प्रनिमित्तकंचासत्रबहावं जास्यहंकारे,उत्त०३मा जातिमदं विदधातो जन्तुरन्यजन्म- निमित्तमुद्दिश्य जातिस्मरणमुपजायते तत्सनिमित्सकम । बया नितामेव जातिहीलनांमभते बिकटां च भवाटवीं पर्यटतीति । वस्कलचीरप्रभृतीनाम । बत्पुनरेव तदावारककर्मणांकयोपशप्रव० १६६ द्वार।
मेनात्पचत तदनिमित्तकं यथा स्वयं कपिलादीनामा वृ०१ सर्वेषां मदस्थानानामुत्पत्तरारम्न जातिमदो वाह्यनिमित्तनि
उ० । जातिस्मरणं च संझिजातिविषयकमेव " सणिपुग्वे रपेको यतो नवत्यतस्तमधिकृत्याह
जासरणे समुप्प जित्था " संकिनः पूर्वजातिः प्राक्तनं जन्म
सम्या यत्स्मरणं तत्संक्षिपूर्वजातिस्मरणम | म्वस्त निर्देश तु ने पाहणो वत्तियजायए वा,तहुग्गपत्ते तह लेचई गा।
संकी पूर्वो भवो यत्र तत्संक्किपूर्वी संबीति चविशेषणं स्वरूपने पन्चईए परदत्तनोई,गोत्तणजे थन्नति माणवके॥१०॥
कापनार्थ न संकिजातिषिषवं स्मरणमुत्पयत इति । ०१ यो दि जात्या ब्राह्मणो भवति, क्षत्रियो वा वाकुवंश्यादिकः। ०१०। सदमेव दर्शवति-उप्रपुत्रः कृत्रियविशेषजातीकः । तथा
__ तथा चोत्तराभ्यग्ने(लेपति) त्रिवविशेष एव । तदेवमादिविशिष्टकुमोदनूतो देवलोगचुनो संतो, माणसं जवमागो। पथावस्थितसंसारस्वभाववेदितया बः प्रमजितः स्वक्तराज्यादि गृहपाशवन्धनः परैर्द मोक्तुं शीसमस्य परदत्तभोजी सम्यक्
समिनाणसमुप्पन्ने, जाइसरणं पुराणयं ॥ ७॥ संबमानुष्ठावी गोत्रे बैर्गोत्र हरिवंशस्थानीय समुत्पन्नोऽपि
देवलोकात व्युतः सन् मानुष्यं यमागतः इति संक्तिकाने नैव स्तम्भ गर्वमुपयायादिति । किन्ते गोत्रे अभिमानवके
समुत्पन्ने सति पुराणकं प्राचीनं जातिस्मरणमनुदिति शंषः । अभिमानास्पदे इति । एतमुक्तं भवति-विशिष्टजातीबतमा
संकिनो गर्नजपत्रोन्कियस्यशानं संविज्ञान तस्मिन् संकिकाने । सर्वलोकाऽनिमान्योऽपि प्रवजितः सन् कृतशिरस्तुण्ममुण्डनो
उत्त० १५० भिक्षार्थ परगृहाण्यटन् कथं हास्यास्पदं गर्व कुर्यात नेवासी
जातिस्मरणं कस्मातदाहमानं कुर्यादिति तात्पर्यायः ॥ १०॥ सूत्र० १७०१३ ०।' संस्कारे पूर्वजातीनाम, ...................... (६) जाइमयपमिवक-जातिमदप्रतिबक-पुं० । जात्यहंकारेणानने, संस्कार स्मृतिमात्रफले जात्यायुभोंगलक्षणे च “ एवं "माहमयपमिया हिंमगा मजिइंदिया" जात्या ब्राह्मणमा- | मया सोऽर्थोऽनुनूतः, एवं मया सा किया कता " सण्युद्भवत्वेन यो मदोऽहंकारस्तेन प्रतिस्तब्धाः प्रनम्राः आति | इति भावनया । सयमात् पूर्वजातीनां प्रागनुभूतजातीमदप्रतिस्तब्धाः । उत्त० ११ म०।
नां धीरनुस्मृतिरवबोधकमन्तरेणैव भवति। तदुक्तम-"संस्कानाश्य-जाचित-न । बाच नाव-क्त । बाचनवृत्ती, बाचाबा
रस्थ साकातकरणात पूर्वजातिज्ञानम्" (६) द्वा०२६ द्वा०। बाकर्मणि क । प्रार्थिते, त्रि०। वाचत | "सम्वं से
जातिस्मरणकारणानि योगविन्दौ वषाजाइयं होइ, नस्थि-किं चि भजाइयं" मा० महि
ब्रह्मचर्येण तपमा, सदाध्ययनेन च । माइयगमएक-याचितकमण्डन-न०। मार्गिताभरणे, पूर्णता- विद्यामन्त्रविशेषण, सत्तीर्थासेवनेन च ।। ५७ ॥ बाम, परोपाधेः सा बाचितकमएमनम । मा०१ मष्टा ।
ब्रह्मचर्येण भावतो वस्तिनिरोधरूपेण, तपसा उपवासादिनाइलिंग-जातिलिक-नाशिरःपाण्यादिक प्रापयवयवे, जा- मा, सवेदाध्ययनेन च सता सुन्दरेणात्मानुग्रहादिपरिणामयुतिमितानि प्राण्यवयकाः शिरःपाण्यादयस्तैर्दि गोत्वादिनक्षणा
कतवा वेदस्य सद्भतार्थागमस्याध्ययनेन वाचनापृच्चजातिसिंदमयते इति सम्म ३ काएक।
नादिस्वनावेन । चः समुण्य । विद्यामन्त्रविशेषेण ससाधना नाइवर-जातिवर-पुं० । जात्युत्तमे, “ जाश्वरसाररक्सि"
स्त्रीस्वामिका या विद्या, मन्त्रश्च तदितररूपः । ततो मन्त्रम्बा
करणप्रसिष्योर्विद्यामन्त्रवार्षिशेषेण बेदन सत्ती सेवनेन च प्रान०४ सम्ब० द्वार।
सतः सातिशयस्य व्यसनसलिलनिधिनिस्तारणोपायस्वस्थामाइसंपध-जातिसंपल-पुं० । उत्तममातृकपकयुते , प्रौ० ।
वरजङ्गमभेदनिभस्म तीर्थस्य भासवनेन पर्युपासनेन । चः स्था। रा०नि० । का0 | बबाह-"जाइकुलसंपला पाबम- प्राग्वत । ५७॥ किन सेबा किचि भासविच पका तग्गुणभा सम्ममा
तथालोए"ति। गुणवन्मातृत्वे, स्था० न०।
पित्रोः सम्यगुपस्थानात, ग्लानभैषज्यदानतः । माइसर-जातिस्मर-त्रि० । जाति पूर्वजन्म स्मरति । स्म-अच् ।
देवादिशोधनाच्चैव, भवेजातिस्मरः पुमान ॥ १० ॥ प्रतीतजन्मवृत्तान्तस्मृतियुक्ते, वाच. | "जाईसरा व जयवं" जाति स्मरतीति जातिस्मरो भगवान् । "निंदादिभ्यः"1५1१1001
पित्रोः जननीजनकयोः सम्यक यथावत् उपस्थानात त्रिसंइत्पणपवादोऽन् । मा० म०प्र०।"भवेजातिस्मरः पुमान्"
ध्यप्रणामादिविनयरूपात, "पृजनं चास्य विकंब, त्रिसंध्यं नमजातिस्परोऽनुनूतभवस्मर्ता । बा०बि०।
नक्रिया " इत्यादि वक्ष्यमाणत् । ग्लान भैषज्यदानतः ग्ला
नानां ज्वरादिरोगोपहतशरीरशकीनां पज्यस्योषधस्य दानता माइमरण-जातिस्मरण-न० । माभिनिवाधिककानविशेष, प्रा
बितरणात्, “देवादिशोधनाच्चैव" देवदेवस्थानपुस्तकसा"मव कानमात, " जाईसरणं धूपाश्रयादेधर्मकार्योपयोगिनः । "शोधनात्" तथाविधमला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org