________________
(a) अभिधानराजेन्द्रः ।
जाइयाम
प्रज्ञा० २३ पद । एकेन्द्रियजातिनाम, द्वीन्द्रियजातीनाम, जीद्विजातिनाम चतुरिन्द्रियजातिनाम, पञ्चेन्द्रियजातिनाम । कर्म० ६ कर्म० । भ्रा० प्र० । जाइणामगोयनिउत्त-जातिनामगोत्र नियुक्त त्रि० । जातिनाम गोत्रं च नियुक्तं यैस्ते तथा । नियुक्तजातिनामगोत्रे नारकादो,
भ० ६ ० ० ।
बाइणामगोयनिङत्सा उप-जातिनामगोत्र नियुक्तायुष्- वि०/ जातिमाया गोत्रेण च सह नियुक्तमायुर्वैस्ते तथा जातिमा
ना गोत्रेण च सह नियुक्तायुषि भ०६ श०८ ० । माइणामगोपनित-जातिनामगोत्रनिपत जि० जातिनाम गोत्रं च निवत्तं यैस्ते तथा । निधचजातिनामगोत्रे, भ० ६
जाइणामगोयनिहत्ताजय- जातिनामगोत्रनिधत्तायुष्- त्रि० । जातिनाम्ना गोत्रेण च सह निघत्तमायुर्यैस्ते तथा । जातिनाम्ना गोत्रेण च सह निघतायुषि प्र० ६ ० ० ० ।
भाइणामनिछत्त-जातिनाम नियुक्त शि० जातिनाम नियुकं नितरां युकं संबद्धं निकाचितं वेदने वा नियुक्तं यैस्ते तथा । नियुक्तजातिनामकर्मणि जीबे, प्र० ६ श० ८ ० । भाइणाम निरताप-जातिनामनियुक्तायुष त्रि० । जातिना ना सह नियुक्त निकाचितं वेदयितुमारब्धं वाऽऽयुर्यैस्ते तथा । जातिनाम्ना सह नियुक्तायुषि भ० ६ श० ८ ४० नाणामनिहाय जातिनामनिधता १० जातिरेकेन्द्र जात्यादिः पञ्चधा सैव नाम इति नामकर्मण उत्तर प्रकृतिविशेषो जीवपरिणामो वा तेन सह निघतं निषिक्तं यदायुस्तजातिनामनिधायुः जातिनाम्ना निव आयुष, ०६० ० । जातिनाम्ना सह निघतमायुर्वैस्ते तथा । जातिनाम्ना सह निघतायुषि जी, न० ६ श० ८ उ० । स्था ।
भाइणिवद्ध जातिनिवरून०
(०)
जातिनिवरूं तु चतुषा । तद्यथा
कथनीयं कथम् उच्चभ्ययाताधर्मकथादिपूर कथानकप्रायत्वात्तस्य । तथा गद्यम - ब्रह्मचर्याध्ययनादि । तथा पचम-इन्दोनका चार गीता निवकम । तद्यथा - कापिलीयमध्ययनम् -" अधुवे असामयम्मि संसारम्मि दुकापडराए" इत्यादि सूत्र ०१ ०१ ० १ ० । नाश (व) दिया जातिनिर्ह (ईला श्री जातान्यपत्य
तानि निर्यातानीत्यथों यस्याः सा । जातनिर्हता मा । विहतापत्यायाम, "विजय मित्तस्स सत्यवाहस्त सुभद्दा जारिया जार (ब) णिहुया विदोत्था " । बिपा० १ ० २ अ० । जाइतिग-जातित्रिक-२० । जातिशब्देनोपलक्कितं त्रिकम् । ति गाथावयवोक्ते जातिश्रये तत्र जातयः केन्द्रापत्र | गनबः सुरनरनियंग्नरकरूपाः चतस्त्रः । जगतिः प्रशस्ता - प्रशस्त विहायोगतिभेदेन दिया । इत्येवं जातित्रिकशब्देन एकादश प्रकृतयो गृह्यन्ते । कर्म० : कर्म० ।
" जाइबगर
1
Jain Education International
जाइमय
जाइयेर- जातिस्थाविर- पुं० । जातिजन्म तथा स्थबिरः जातिस्थविरः । स्थविरभेदे, सठिवासजाए समणे णिगांधे जाइथेरे " स्था० ३ ०२४० ।
42
जाइदोस- जातिदोष - पुं० । जातिनिष्ठे दोषे, “स्त्रीजातौ दास्मिकता, नीलुक्ता भूसा रोषः त्रियातो द्विजातजाती पुनमः ॥१॥ ० ॥
!
नापमय जातिधर्यक
मं" जननं जातिरुत्पतिस्तकर्मकम् । श्राचा०१०१ २०५ उ० भाइप-जाविपथ० जातीमा केन्द्रियादीनां पन्था आ विषयः जानिमा "जाईपदं परिवमाये "सूत्र १ ॐ० ७ भ० ।" पासजाइपहे बहू" पाशा अत्यन्तपारवश्यहेतवः । कलत्रादिसंबन्धास्त एव तीव्रमोहोदयादिहेतुतया जातीचं पन्थानस्तत्प्रापकत्वान्मार्गः । उत्त० ६ ० । संसारे, । "अर जाप उवेश" जातिपन्थानं जन्ममार्गे संसारमुपैति । दश० २ ० जाइपुरु-जातिपुट न० जाति पुण्यजातिविशेषः पुरं पत्रादिमयं ज्ञानं जातिपुटम् जातिपुष्यस्वपादिमाने [झा० १ ० १७ अ० ।" जाश्पुमाण वा रा० ।
I
।
जाइप्पस एणा नातिप्रसमा खी० जातिपुष्पवासिता प्रसना जातिप्रसन्ना । सुराभेदे, "जाइप्पसन्नार वा " जी०३ प्रति०। जातिप्रायश्च जाइपाय - जातिप्राय - पुं० । दूषणाभासकल्पे, बाभ्योऽयं प्रकृतान्यविकल्पनात् " । जातिप्रायश्च दूषणाभासकल्पश्च बाध्यः प्रतीतिकल्पाभ्यामयं कुतर्क इति ।
द्वा० २३ द्वा० |
-
1
जाइबंझा-जातिबन्ध्या-स्त्री० जातेजन्मत भारज्य वन्ध्या मि वीजा जातिबन्ध्या । जन्मत आारज्य निर्बीजायाम्, स्था० ५
ठा० २४० ।
जाइनेय - जातिभेद - पुं० । सामान्यलक्षणायां घटत्वादिजाती, तस्मात् यतो यतोऽर्थानां व्याहृतिस्तभिबन्धनाः । जातिभेदाः प्रकल्प्यन्ते, तद्विशेषावगाहिनः ।
तस्मात् स्वपरव्यावृत्तिरूपात् हेतोः यतः यतः सजातीयात् विजातीयाच र्थात् पितातुका जातिभेदाः परपरिक सामान्यक्षणा: प्रकल्प्यन्ते । कीदृशा: इत्याह- (तद्विशेषावगाहिन इति) तस्य स्वपरव्यावृत्तिनाजः स्वलक्षणस्य विशेषामार्तस्वपाटलीपुत्रकत्ववासन्तकत्व रक्तत्वादिलक्षणास्तान् विकल्पबलायातानवगाहन्ते अवलम्बन्ते इत्थवं शीला ये ते तथा । अने० १ अधि जाग जातिमपटक ० जानिर्मा
पको जातीमण्डपकः। जातीमये मरारूपके अं० १ बक्ष० । जी० । जाश्मता ति वा " जामंत-जातिमत्त्र० । सुजातौ
भावा० २ ० ४ ०२४० ।
जापानमा स्थान
For Private & Personal Use Only
"
www.jainelibrary.org