________________
( २५५६) दुजोहमा अभिधानराजेन्सः ।
दुणाम दुज्जोहण-दुर्योधन-पुं० । स्वनामख्याते धृतराष्ट्रपुत्रे, ज्ञा० १ कारौ समुच्चयाथै। तत्रैकाकरिके-हीलज्जा,देवताविशेषो या। श्रु० १६ अ.। भा० म० । सिंहपुरनगरराजस्य सिंहरथा- भीदेवताविशेषः। धीर्बुद्धिः। स्त्री योषिदिति । अनेकाक्षरिका कभिधानस्य स्वनामख्याते गुप्तिपाले, स्था० १०म० । विपा०।। म्येत्यादि । उपयक्कणं चेदं बलाकापताकाऽऽदीनामाद्यक्षरमिप. दुज्मा-दोह्या-स्त्री. । दोहाायाम, दश०७०।
चनाम्नामिति। तदेवं यदस्ति वस्तु तत्सर्वमेकाक्षरेण वा नाम्नादुज्माण-दुान--न । मातरौधरूपे ध्याने, ध० २ अधिः ।
ऽभिधीयतेऽनेकाकरेण वाऽतोऽनेन नामध्येन विवक्तितस्य सर्व
स्यापि वस्तुजातस्यानिधानाद द्विनामोच्यते, द्विरूपं तत्तदुज्झाय-दुात--त्रि० । दुष्टो ध्यातो दुर्ध्यातः । एकाग्रचित्ततया
बस्य नाम हिनाम, द्वयोर्वा नाम्नोः समाहारो द्विनामेति। आत्तरौद्ररकणे, ध० २ अधिः। श्राव० । दुष्टचिन्ताविषयीकृते, शा. १ श्रु० १० अ०।
एतदेव प्रकारान्तरेणाऽऽहदुज्झोस दोष--पुं० । उकये, प्राचा०१श्रु०५०३ उ०॥
अहवा दुनामे दुविहे पणाने । तं जहा-जीवणामे अ, अजी.
वणामे असे किं तं जीवणामे ?। जीवणामे-देवदत्तो, दुह--दुष्ट--त्रि) । दोषवति, प्रति० । वृ० । (स च विषयकषायभेदाद द्विधति पारंचिय' शब्दे व्याख्यास्यते) प्रद्विष्टे च रा
जएणदत्तो,विएहुदत्तो, सोमदत्तो। सेतं नीवणामे । से कि जनि, नि० चू०१ उ० । सूत्र० । दुर्मनसि,सूत्र०२७०२ अ०।
तं अजीवणामे । अजीवणामे-घमो, पमो, कमो, रहो। द्विष्ट-त्रि०। तत्त्वं प्रज्ञापकं बा प्रति द्वेष वति, स्था० ३ ठा०
सेतं अजीवणामे ।। ४० किष्टो द्वषवान् प्रत्युत्कटवेषाद्यत्र द्विपस्तं प्राणप्राई
(अहवा दुनामे इत्यादि) जीवस्य नाम जीवनाम, अजीबविना न मुञ्चति । दर्श० २ तव ।
स्य नाम अजीवनाम । अत्रापि यदस्ति, नेन जीवनाम्ना, अजी.
चनाम्ना बा भवितव्यमिति । जीवाजीवनामभ्यां विवक्षितसदुग्गाह-दुष्टग्राह-पुं० । नियमहामकराऽऽदिषु, तं०।
वस्तुसंग्रहो जावनीयः। शेषं सुगमम् । सुट्टचेय-दुष्ट नेतस्-पुं० । कलुपान्तःकरणे, प्राचा०२ श्रु०४
पुनरेतदेवान्यथा प्राऽह.. चू० १ ०२ उ०।
अहवा दुनामे दुविहे पत्ते । तं जहा-विससिए, दुटकम्मणिहाग-दुष्टाष्टकर्मनिष्ठापक-पुं० । दुष्टानामष्टानां
अविसेसिए य । अविसेमिए जीवदव्वे, अजीवदकर्मणां निष्पापके विनाशके केवल जिने, पं० सं० १ द्वार।
ब्वे य । विमेसिए णेरइए तिरिक्वजोणिए माणुदुहवाइ (ण)-दुष्टवादिन-पुं० । प्रत्यकग्राहिणि, प्रश्न० २
स्से दुवे, अविसेसिए णेरइए, विसेसिए रयणप्पनाए प्राथ० द्वार। दुहस्स-उष्टाश्व-पुं० । कुलकणघोटके, तं० । गर्दने च । वृ० १ सकरप्पभाए बालुअप्पनाए पंकपनाए धूमप्पभाए उ०२ प्रक० ।
तमाए तमतमाए, अविससिए रयणप्पनाए पुढवितोदुस्सहत्थिमाइ-दुष्टाश्वहस्त्यादि-पुं०। मारकतुरगकरिवरप्र- रइए, विसेसिए पज्जत्तए अ अपज्जत्तए अ, अविभेमिए नृती, पञ्चा० १८ विक।
तिरिक्खजोणिए,विसेसिए एगिदिए इंदिए तेदिए चीरदुहमावयसमाहय दुष्टश्वापदसमाहत-त्रिका दुधाः जुजाः श्वाप.
दिए पंचिंदिए, अविमेसिए पुढविकाइए आनकाइए ते उका. दा व्याघ्राऽऽदयस्तैः समाहतेष्वभिन्तेषु, प्रश्न०३ आधण्कार।
इए वान काइए वाण स्सइकाइए, विसेसिए पुढविकाशए, अविसे. उहियय-दृष्टहृदय-त्रि० । दुष्टचित्ते, तं० ।
मिए एगिदिए, पिसेसिए पुढविकाइए मुहमकाए अ बादरपुउहा-दु:स्थान-न0 । शीताऽऽतपदंशमशकाऽऽदियुक्तेषु का
ढविकाइए अ,अविसेसिए मुडमपुढविकाइए,विसे सिए पज्जयोत्सर्गाऽऽसनाऽऽद्याश्रयेषु, भ०१६ श०२ उ०। दुधाणय-द्विस्थानक-न० । स्वनामख्याते स्थानाङ्गस्य द्वितीये.
त्तयमुहुमपुढविकाइए अ, अविसेसिए अ बादरपुढविकाइए,
विसे सिए पजत्तयबादरपुढाधिकाइए अअपज्जत्तयवादरपुढ. ऽध्ययने, स्था.२०१०।
विकाइए । एवं आनकाइए तेनकाइए वानकाइए वगणस्सह. दृट्ठामण-दुष्टासन-न० । पादोपरि पादस्थापना दिकेनौचित्योपवेशने, प्रव० ३० हार । ध०।
काइए अ विसेसिअनेदेहि नाशिअव्वा । अविससिए वेई. दुणाम-द्विनामन-न । विविध द्विप्रकारकं च तद् नाम द्विनाम । दिए, विससिए पजत्तयवेदिए अ अपज्जत्तयवेईदिए य । नामभेदे, अनु।
एवं तेइंदिअचउरिदिया वि नाणि अव्वा । अविसेसिए मे किं तं नामे। नामे दुबिहे पाते। जहा-एगक्ख- पंचिंदि अतिरिक्ख जाणिए, विससिए जलयरपंचिंदिरिए अ, अणेगक्खरिए अ । से किं तं एगकावरिए ?।। तिरिक्वजोणिए थलयरपंचिंदिअतिरिक्ख जोणिए खयरएगवखरिए ही:, श्री, धीः, स्त्री। सेतं एगवरिए ।। पंपिंदिअतिरिकखजोगिए अ, अविसेसिए जलयरपंचिंदिसे किं तं प्राणेगवरिए ?। आगेगक्वरिए-कन्ना,वीणा, | अतिरिक्व जोणिए, विसेमिए संमुस्लिमजन्नयरपंचिंदितिसता, माझा । संत आणेगक्वरिए ।
रिक्वजाणिए अ गब्भवति अजलयरपंचिंदिअतिरिक्ख(म किं दुनामे इत्यादि) यत एवेदं हिनामात एव विविध जाणिए अ, अविसेसिए समुच्छिमजलयरपंचिंदिअतिरिद्विप्रकारम् । तद्यथा-पकं च तदकरंच नेन निर्वयमकाकरिक- । क्वजोणिए, विसेसिए अपज्जत्तयसंमुच्छिमजनय पंचिंदि. म्, अनेकाति च तान्यक्षराणि च तैनिवृतमनेकाक्षरिकम् । च- | अतिरिक्ख भोलिए अ अपज्जत्तयसमुनिउमजलयरपंचिंदिअ.
अ, अविमए अपजत
उमज
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org