________________
(२५५५) दुग्गउ भनिधानराजेन्स
दुज्जाय दुग्गउ-दुर्गो-पुं० । गलिबलीवर्दे, दश १०२ उ०।
दुग्घुट-देशी-हस्तिनि, दे. ना०५ वर्ग ४४ गाथा। दुग्गंध-दर्गन्ध-पुं० । दुष्टो गन्धो पुरजिगन्धो यस्यासौ पुर्ग- दुघण-द्रुघण-पु.। एहन्ति अनेन । हन करणे अप, हस्वः कुत्वं
धः । दुरभिगन्धयुक्त, दर्श० ३ तव । सुरभिगन्धे, स्था० ३ | च । मुमरे,परश्वधे भूमिकम्पे च । वाच । अनुसत्राचट्टठा०६ उ• । भ• । अाचा ।
करे च । प्रश्न०३प्राभ० द्वार। दुग्गग्गहण-दुर्गग्रहण-न. । पर्वतवनाऽऽदिगांऽऽश्रयणे, दुचकन-द्विचक्रमूल-न० । मन्त्रीसमीपे, भौ०। पश्चा० ३ विव०।
दुच्चय-मुस्त्यज-त्रि० । दुःखेन त्यक्तुं योग्य,भ. ७ श०१०। दुग्गदि-दुषि-पुं० । विषमपर्वते, अष्ट० २३ अष्टः । दुच्चर-दुश्वर-त्रि० । दुःखेन चर्यतेऽस्मिन्निति ऽश्वरः । दुःसुगम-दुर्गम-त्रि०। पुस्खन गम्यते इति दुर्गमः । कृच्छगतिके,
स्खन चम्यन्त इति शुभराणि । ग्रामाऽऽदिषु, भाचा.got
अ. उ01 प्रश्न० १ आश्रद्वार । गन्तुमशक्ये, अष्ट०२२ अष्ट० । दुस्तरे, सूत्र०१(०२ अ०२ न०। कृच्छवृत्ता,स्था०५०१
दुल्चरलाढचारि (ण)-दुश्चरलाढचारिण-पुं० । दुश्चरश्चासौ 1०। पुस्खेन गम्यत इति दुर्गमम् । भाव-साधनोऽयम्, कृच्छ्रवृ.
बाढस्त चीर्णवान् विहतवान् सः। दुःश्चरे देशे प्रामे च विहारं त्तिरित्यर्थः। तद्भवति विनेयानामृजुजमरवेन, वक्रजमत्वेन च ।
कृतवति, आचा० १ ० १ ० ३ १०।। स्था०५० १ उ01
दुश्चिम-दुश्चीर्ण-न। मृपावादनपारदार्याऽऽनो पुश्चरिते, तकेवाय-दर्गत-त्रिः । मुगतिरेषामस्तीत्यचि प्रत्यये पुगतः । तुके कर्मणि च । का०१ ०१६ अभाविपा। स्था। औ००। दुस्थ, स्था० ४ ठा०१ उ.। प्रभादरि, धनविहीने, का. | दुच्चेट्ठिय-दुश्चेष्टित-न । दुष्टं प्रतिषिद्धं धावनवल्गनाऽऽदिकार्यनविहीने च पुरुष, स्था. ग. ३ उ०।
क्रियारूपं चषितं यत्र तत्तथा । प्रतिषिके धावनवल्गनादौ तो दुग्गया पएणत्ता। तं जहा-णेरइयदुग्गया, तिरि
कायक्रियारूपे चेष्टिते, तद्भवे च । ध०२ अधि० । क्खजोणि यदुग्गया, मस्सदुग्गया । स्था० ३ ग.
दुच्चंमिश्र-देशी-दुर्लखिते, दुर्विदग्धे च । दे. ना० ५ वर्ग
५५ गाथा।
दुरचंबास--देशी-कल इनिरते, दुचरिते, परुषवचने च देना. "दुग्गयरयणाऽऽयररयणगहणतुद्धं (४०)।" दुर्गतस्य दरि
५ वर्ग ५४ गाथा। कस्य रत्नाकरे विचित्रमाणिक्योत्पादस्थाने प्राप्तस्य यस्नग्रहणं माणिक्योपादानं तेन यसुल्य सहशमभिलाषोपरमाभा
दुञ्चितिय-दुश्चिन्तित-न० । दुष्टमातरौद्रभ्यानतया चिन्तितं यत्र वसाधत्तिद् दुर्गतरत्नाऽऽकररत्नग्रहणतुल्यम । पश्चा०
स तथा । आर्तरौद्रध्यानतया चिन्तिते, तद्भवे च । ध०९ १३ विव०।
अधि.। जीत.। प्रा० चू०। दुग्गयणारी-भूर्गतनारी-बीनदारिद्रयोपहतयोषायाम,पशा.
दुक-द्विषदक-त्रि.। द्वादशभेदे, ध० २ भधिः । ए विव०।
दुजमि। ण् )--द्विजटिन्-पुं० । चतुरशीतितमे महाग्रहे, "दो. दुग्गय नव-दुर्गतभव-पु. । दरिखकुलोत्पत्ती, वृ०६ ००। दुजमी।" स्था०२३ उ०।०प्र०/० प्र०।
दुजुगल--दियुगल-न•। द्वयोर्युगक्षयोः समाहारो हियुगलम् । दुग्गयमुय-दुर्गतसुत-पुं० । दरिफपुत्रे, पं० ३० ३ द्वार।
हास्यरत्यरतिशोकसतणे नामकम्मोत्तरप्रकृतिद्वन्द, कर्म. ५ दुग्गसामि-दुर्गस्वामिन-पुं० । सिर्षिगुरुचातुर्देलामहत्तरस्य कर्म०। शिष्ये, सिपिकृतस्य उपमितभवप्रपञ्चस्य प्रथमादर्श एतत्सा- | दुज्जा --दुर्जन--पुं०। मिथ्या दृष्टिलोके,वृ.१० ३ प्रक० । प्रा० ध्वीनिलिखितः । जै००।
चू० ।"शकटं पञ्चहस्तेन, दशहस्तेन शृङ्गिणम । हस्तिनं श. दुग्गह-ग्रह-पुं० । दुर्गृहीतत्वे, द्वा० १५६०।
तहस्तेन, देशत्यागेन पुर्जनम् ॥१॥" परिहरोदित्यर्थः। वाचा दुग्गा-दुगो-स्त्री०। महिषाऽऽरूढायामा-याम, ग०२ अधि०। दुजा बज्म--दुज्जनवजे--त्रि० । दुःशीलरहिते, वृ०१ उ० आचा० । अनु०।
३प्रक०। दुग्गावी-दुर्गादेवी-स्त्री. । “दुर्गादेव्युवम्बरपादपतनपादपी. दुज्जंत-दुर्यन्त--पुं० । स्वनामख्याते भाचार्ये, कल्प.। “कोसिय वेऽन्तर्दः" ।।१।२७० ॥ इति सस्वरस्य मध्ये वर्तमान- दुभंत कण्हे या" कला० २ अधि०८ कण । स्य दकारस्य वा लुक । 'दुग्गावी।' महिषाऽऽरूढायामार्या दुज्जय--दुर्जय-त्रि०। अभिन्नावनानहें, प्रा. म. १०२ याम, प्रा० १पाद ।
खएक । षट्पञ्चाशत्तमे ऋषभनन्दने च । कल्प०७ गा • दुःखन दुग्गुह-गुढ-त्रि० । दुग्गोंपिति, नि० चू• १ उ. । प्रच्चन्नप्र.
जीयते ऽनिभूयते इति जयः । पुस्त्यजे, उत्त०१३ अ.।
दुज्जर-दूजेर--दुःखेन जोयते अन् । " प्राहिणी बातला की, देशाऽऽदिनाविनि च । व्य. ७००।
पुर्जरा तक्रकृर्चिका।" वाच ।स्था ४०४ उ.: दबडयमिय-दुर्घटघटित-त्रि०। पुराच्छादनया स्पृष्टे, प्रभ०३
दुज्जाय-तुर्यात-015ष्टं यातं दुर्यातम् । गमनक्रियागार:भाभ्र० द्वार।
म. प्राचा. १ श्रु०५१०३१० । व्यसने, दे. ना० ५ वर्ग दुग्यास- स-मुं० । दुनिने, वृ० ३ उ० ।
४४ गाथा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org