________________
दुर्गाछिय कुल
जे निक्खु गिजा, विसेज कुज्जा व आणादी ६६३२|| असणवत्थादियाण गहणं, जो वसहीए वा विसेज प्रविलति, वायणादि या सज्जायं कुज्जा, तस्स आणादिया दोसा ।
(२५५४ ) अभिधानराजेन्द्रः ।
गाहा
सोपवणहाणी, विष्परिणामो तह दुर्गुछा य । तोच होति संका, सध्ये एयारिसा सपणा ॥ ६६४ ॥ सिने ओमोरिए, रायहुडे भए व गेलो | श्राणराए वा प्रयाणमाणे वि वितियपदं ॥ ६६५ ॥ सर्वे साधवो नीचा इत्यादि भयसः, असंभोज संपक्कत्ति काचस्वजतीति एवं पवयणहानी, श्रभोजे दुभक्तादिग्रहणं दृष्ट्वा ध स्माभिमुखा पूर्वप्रतिपन्नगा वा विपरिणमंते, स्वपाकादिसमाना इति गुप्ता, सुविसु विकास पयलिंगधारिणो पारिपरिमो मो
यदि भवादिकारयति तदा पण गपरिदाणी, जाहे चहुं पत्तो ताहे इमाए जयणाप गण्डति । गाहाअस्थाई लिंगविवेका पविसेना । काऊण व उवओगं, यदि मत्तादिसंवरितो ।। ६६६ ।। सादी मप्यसारियं प्रत्य सुधरा दिसु वाजिति तं वि पच्छा गेरादति, श्रहवा रोहरणादि उ वकरणं त्ववेत्तु सरकखादि परलिंग काळं जहा अदलादिदोसा ण जयंति तदा पविसिउं गेण्छति । श्रहवा मज्झरहादिविश्रणकाले दिगावलोयणं काउं अपेण अदिस्संतो मेत्तयं पतं वा वासकप्पमादिणा श्रवरेसा पविसति, गेराद्दर पसुड्डु दियं पि जहा अविरुद्धं तहा गेराहति, वसाई अन्नत्थ अलतो वाहिं सावयवसगिरिजा ण णमति सायं करोति यदुठादिषु मतिगत अप्पसागारिकाय धम्मक दादी वि करेज । नि० चू० १६ उ० । दुगुणा गुण द्विवृते सू० १०५ ० १ ४० । आचा० । स० । " दुगुणं करेश स पावं ।" सूत्र० १ ० ४ म० १ ० ।
ण
-न
दुगुख- दुकूल न० | मौडविषये विशिष्टे कार्पासिके वस्त्रे, श्राचा० २ ० १ ० ५ श्र० १० जी० । दुकूत्रो वृक्कविशेषस्तस्य गृहीत्वले जलेन सह कुकृत्य सूत्रीकृत्य वयते यत्तद् दुकूलम । जं० २वक० प्रश्न० । दुकू लाभियानकत्वग्निष्य जातिविशेषे २०११ २०१२ ब० । जी० ज्ञा० । सु० प्र० प्रा० म० । दशा० । नि०
।
“दुगुल्ल पट्टपमिच्छये । ” दुकूलं वस्त्रं तस्य यः पट्टो युगलावे.
क्या एकपट्ट:, तेन आच्छादितः । कल्प० २ कण । रा० । दुगून - दुकूल - न० -न० ।' दुगुल ' शब्दार्थे, ग्रात्रा० २ ० १ ० ५
अ० १ उ० ।
दुगोय-द्विगोत्र - न० । गोत्र वेदनीय कर्मद्विके, कर्म्म० । " गोयचेपणियं।" इतिवचनात गोगनी दाशिव भातासाठभेद दीपिताइचतस्रः प्रकृतयो गोत्रद्विकशब्देन गृह्यन्ते । कर्म० ५ कर्म० । दुःखी कर्म का विषमे
०
-
-1
Jain Education International
दुग्गइव
१०५ श्र० १० । गहने, पुर्विशेये, सुत्र० १ श्रु० ५ ० १ उ० । दर्श० । अपराजितायां नील्यां च । स्त्री० । गुग्गुलौ, पुं० । दुःखेन गच्छत्यत्र दुर्गम आधारे कः पर्वता पुरे को (किल्ला) (ग) इति
दुर्गम
ने, दुःखेन संस्तरे संसारे, न० । वाच• खातबलय प्राकाराऽऽ दिदुर्गमे, भ० ७ श० ६ उ० । स्तेनपरचक्राऽऽद्यगध्यस्थाने च । बृ० ३ उ० । भ० । जं० । कष्टसाध्ये, ज० ६ श० ३ ७ | दुःखा
अपणी ० ० ६० पर्यादिदुर्गमय कथमकि लङ्घयितुमशक्ये, स्था० ५ ० २ उ० । दुर्गमप्रवेशे च विपाο १ श्रु० ३ अ० । दशा० ।
तिविद्धं च होति फुग्गं, रुक्खे साथ मणुदुग्गं वा । निकारणम्मि गुरुगा, तत्य वि आणादिको दोसा । ११श त्रिविधं च भवति दुर्गम् । तद्यथा-वृक्षडुर्गे, श्वापद दुर्गे, मनुयदुर्गे चाय वृक्षैरतीव गहनतया दुर्गमं यत्र वा पथि वृक्षः प तितस्तद् वृकदुर्गम यत्र व्याप्रसिद्द भाद दुर्गम । यत्र यधिकाऽऽदीनां मनुष्याणां भयं तन्मनुष्यगंम् । एतेषु त्रिष्वपि दुर्गेषु यदि निष्कारणे निर्मन्थीं गृह्णाति अवलम्बते वा चतुर्गुरु, श्रज्ञाऽऽदयश्च दोषा । बृ० ६३० । दुःखे, कट्यां च । दे० ना० ५ वर्ग ५३ गाथा । दुग्गइ दुर्गति खी० ए गतिदुखि दुागती, स्था
तओ दुग्गश्रो पत्ताओ । तं जहा- शेरइयदुग्गई, ति रिक्खदुई, मस्साई (देवराई) |
मनुष्य दुर्गतिः खितमनुष्यापेक्कया, देवदुर्गतिः किल्विषिकाssद्यपेक्षया इति । स्था० ४ ० १ न० । चातु० । पंचहि ठाणेहिं जीवा दुग्गई गच्छति । तं जहा-पाणाइत्रा
33
० जाव परिम्गणं । स्वा० ५० १ ० । "तम्रो जिए सई होश, दुविहं दोग्गहं गए। डुल्लहा तस्स - स्मगा, अकार सुचिरादवि ॥ १८ ॥ उस० 9 प्र० । दुग्गगम-दुर्गतिगत दुर्गति प्राप्ते स्था० ४ ० ३ ४० दुम्माम ( ) - दुर्गतिगामिन् शि० तिवार रूपाभयन्ति प्राणिनमिति दुर्गतिगामिन्यः । दुर्गतिगमनती तिस्रो लेश्याः दुर्गतिगमनहेतवः । स्था० ३ ठा० ४ ० । डुगतो सद्गति गमिष्यतीति दुर्गतिगामी दुर्गतिगम नशीले च । पुं० । स्था० ४ ० ३ ४० । दुग्गइपद्ददायग- दुर्गतिपथदायक - पुं० । तिर्यग्नारककुमानुपकुदेवरुप दुर्गतिमार्गमा ०२०
दुग्गइप्पवा - दुर्गतिप्रपात - त्रि० | दुर्गतौ नरकाऽऽदिकायां कर्तादुर्गा दुर्गतीमा प्रपातो वात्स तथा। दुर्गतिपतन हेतौ प्रश्न० १ श्राश्र० द्वार ! दुग्गड़फल- दुर्गतिफा०] दुर्गतिः यस्य स दुर्ग सूत्र० १ ० ११ अ० । कुदेवत्वाऽऽदिप्रयोजन, पञ्च०४ विव० । दुग्गफलवाइ (ए) दुर्गतिफलवादिन्
दुर्गति शीला दुर्गतिफलादिनः दुर्गतिफलमार्गोपदेष्टरि मिथ्यादृष्टौ सूत्र० १० ११ अ० । दुर्गवि० सं०६० ।
For Private & Personal Use Only
www.jainelibrary.org