________________
(२५५३) पन्निधानराजेन्द्रः।
दुगुंठियकुल एकैकमपि दर्शनं, चरणं च.प्रत्ये कमित्यर्थः । त्रिविधं त्रिप्रका- | त्येवं प्रत्ययो यत्र तत्तथा । प्रवचन निन्दायाम, स्था० ३ ० रम् । तद्यथा-कामिकम, औपशमिक, कायोपशमिकं च । त- ३१०। त्र कायिकं सम्यक्त्वं क्षायिकसम्यगष्टाचौपशमिकमुप-दगंछाकम्म-जगमाकर्म-न। यदुदयने चविष्ठाऽऽदिवीभत्सप. शमश्रायां, शेषकालं क्षायोपशमिक, चरणमपि कायिक कप दाभ्यो जगपसत नउज गुप्साकर्म । कमभेद, स्था०१० ठा। कनिन्यस्य, पशमिकम्पशमिकश्रेण्याम्, अन्यदा कायोपडा.
दुगुंछामोहणीय-जुगुप्मामोहनीय-न०। यदुनामनिमित्तममिकतत्र कायिके जाने दर्शने चारित्रे च स्वस्थाने नास्त्यतीचारः। तथाहि-केवलिनस्विपि ज्ञानदर्शनचारित्रेषु कायिकेधु व.
निमित्तं वा जीवस्याशुभवस्तुविषया जुगमा नवनि, नजुगुमानस्य न तद्विपमा काचिदपि विराधना । पर स्थानेषु संज
प्सामोहनीयम् । कर्म० १ कर्म० । यददयवशात्पुनर्जन्तोः शुभा. घेदपि, तथा थुतकेवल्यादेः कायिके दर्शने वर्तमानस्य दर्शने ना.
शुभवस्तुविषयं व्यल।कमुपजायते तजुगुप्सामोहनीयम् । क. स्ति विराधना, शानचरणयोस्तु जजनेति । (उबलामिपसु दोसु
ममेद, कर्म. ६ कम। त्ति) योदेशनचरणयोरोपशामके भावे वर्तमानयोः स्वस्थानी दुगंनि-जुगप्सित्वा-व्य० । धिम्मा पापकारिणमित्यादिना चाऽस्त्यतीचार, श्रीपशमिकं हि दर्शनं चारित्रं नियमाद| निन्दा कृत्वेत्यर्थ, ध०२ अधि। पशमशेरायां भवति, तत्र कषायाणामुपशान्तस्वान्नास्ति क-दगंजिय-जगप्सित-त्रि० । गहिते, प्राचा०२.०१). अ. श्चिदतीचारसम्नवः । ज्ञानविराधनात् सम्जवेद प्यनुयोगतो. २००। जगुप्सितावद्यगर्हिताः समानार्थाः ! प्रा० म०१ अ. ऽन्यथा प्ररूपणाचिन्तनाऽऽदिसम्भवात् । उपशमश्रेणीतः पाते। २खएक । तु जयत्यतीचारः, आदयिकभावे वर्तमानत्वात्। शेषेषु पुनः दगंछियन-जाप्सितकुल-न) । छिम्पकादिकुल पु. कायोपशमे स्वस्थाने चातिचारो भवेत, क्षायोपशमिकत्वात् । ।
चर्मकारकुनाऽऽदिषु, प्राचा०२ श्रु० १ ० १ ० २ उ० । एतदेवाऽऽह
सूत्रम्सट्ठाणु परहाणे, खोवसमिएमु तीसु वी जयणा ।
जे जिक्खू दुछियकुझेस असा वा पाणं वा खाइम दंमणनवसमरखए, परगणे होति भयणा उ ॥ ॥ ।
वा सामं वा पमिग्गाहेश, पमिग्गाहंतं वा साजा ॥७६।। क्षायोपशमिके नावे वर्तमानेषु त्रिवपि झानाऽऽदिषु स्थस्थाने परस्थाने चातिचारः,कदाचिद् भवति, कदाचिन भवतीत्यर्थः ।
जे भिक्खू दुगंठियकुलेमु वत्थं वा पडिग्गरं वा कंबलं वा दर्शने, नपलकणमेतत, चरणे च, श्रापशमिके कायिके च स्व- ।
पायपुंछगां वा पमिग्गाहेइ, पडिग्गाहंनं वा साइज ।२७। स्थानेऽतीचारो भवति, परस्थाने तु भजना।
जे भिक्खू दुगुंजियकुक्षेमु वसहि पमिग्गाहेइ, पडिग्गाहंतं अत्र येन द्विकेनाधिकारः तदनिधित्सुराह
वा साइजह ।। २७ ।। जे निक्खू दुगंग्यिकु सु सजायं दव्यदुए दुपएणं, सञ्चित्तणं च पत्य अहियारो। करेड, करतं वा साइजह! जे निक्खू दुगुंछियकु. मीमेणोदइएण य, जावम्मिवि हाति दाहिं पि ।।।।। लेस मकाध्यं उदिस, उदिसंतं पा साइजड ।। ३० ।। अत्र व्यद्विकन चाऽधिकार:-तत्र व्यद्विकेन सचित्तेन ते.
जे भिवू दुगछियकुलमु सज्झायं ममुद्दिमा, ममदिसतं नाऽपि च द्विपदेन साधर्मिमकद्वयस्य चिन्त्यमानत्वात्, भाघे मिथ्रण कायोपशमिकेन औयिकेन चेति द्वाभ्यां भावाच्या
वा साइज ।। ३१ ॥ जे भिक्खू दुगुछियकुलेसु सकार्य मधिकारः। अनयोरेव द्वयोर्भावयोर्वर्तमानस्यातीचारसंभवात् ।।
अ] जायह, अणुजायंतं वा साइज्जइ ।। ३२ ॥ जे जिक्रव व्य. २० । द्वौ ककारी यत्रासौ द्विकः । कृतके, पुं०। दुगंछियकुलेसु सायं वाएइ, वायंतं वा माइजह ॥३३॥ रत्ना० ८ परि।
जे निक्व दुगुंछियकुलेसु सकायं पमिच्छ, पमिच्छतं सुगंध-गुप-धा० । फुत्सने, ज्वा०-आरम-अक० सेट् । वा साइजः ।। ३४ ॥ जे जिव दगुंछियकुमेसु सायं वाच । “जुगुप्से फूण गुच्चपुगुञ्चाः " ||८|४|४॥ इति
परियटेड, परियट्टनं वा साइजः ॥ ३५ ।। जुगुप्से दुगुच्छ दुगुञ्छा वादशी । 'गुन्न । दुगुछ।' प्रा ४ पाद । जुगुप्सते ! अजुगुप्सिट । वाच०।
चबहु तेसिं पतितं । दुगुंछग-जुगुप्सक-पुं० । गहँके, प्राव० ३ अ.। मुनीनां ज़
तेसि मे भेदा, सरूवं च । गाहागुम्सां कर्तुं योग्यायां योषिति, त।
दुविहा गुंछिता खन, इत्तरिया होति आवकहिया य । दुगुंकण-जुगुप्सन-न० । गहणे,प्राचा० १ श्रु. १ अ०७ उ० । एपसिं गायतं, वोच्छामि अहापुबीए ।। ६६१ ।।
गंकमाण-जगुप्समान-त्रि० । गहमाणे, सूत्र०२ श्रु०६ अ०। मूगमातंगकला, इत्तरिया ते य होति निज्जूढा । दुगुंछा-जगुप्सा-स्त्री० । लोकविहितायां निन्दायाम, विशे० । जे तत्थ जुगिता खल, ते होंती आवकहिया य ।।६६२।।
प्रा.च.उत्त। सूत्र० । आचा। यत्पुनरस्नानदस्तधावनम- गिज्जूढा जे वाकया मलंगपमिय त्ति, भावकहिगा. एमलीभोजनादिकमपरं मृतकलेवविष्ठाऽऽदिकं जुगुप्सते
जे जस्थ चिसए जात्वादिसुंगिता, जहा दक्खिणापहे लोहे लोसा जुगुप्सा । साध्वाचारनिन्दारूपे आन्तरग्रन्थे, वृ० १ उ.२ हकारकल्ला. लासु णावरुमचम्मकारादि ते आवकहिया। प्रक० । " अपहाणमाइपहि, साहुं तु दुगुंति दगुंग।" उत्त.
गाहा४१० । जगुप्सा प्रवचनखिसा विकृताङ्गदर्शनेन मा भांदा तेसु असणवत्थादी, बसही अहव वापणादाण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org