________________
64
इंदुजगवुन्दुजक पुं० [अष्टादशे महा दो दुनुभगा ।"
( २५४८ )
अभिधानराजेन्द्र
स्था०२ वा०३ उ० । चं०प्र० । कल्प० । जं० । सू० प्र० ।
बुंदुभिदुन्दुनिपुं०
चू० । श्र० रा० । कल्प० । जं० । महत्प्रमाणे मुरजे, नि० चू० १ उ० । भेकारे संकटमुखे देवाऽऽतोद्यविशेषे, रा० ज० । प्रश्न० | जी० । ज्ञा० ।
कमकम्म- दुष्कृतकर्म्म १० दुष्टं
-
२०१०३३४००
दुमिणी - देशी रूपवत्याम् दे० ना० ५ वर्ग ५ गाथा । दुहि दुन्दुभि-पुं० । ' इंदुनि ' शब्दार्थे, रा० । डुंबती - देशी-सरिति, दे० ना०५ वर्ग ४८ गाथा । दुक्कम - दुष्कृत - न० | दुष्टं कृतं दुष्कृतम्। पापे, सूत्र० १० ५ अ० ३० । श्रचा० आ० म० । स० । असदनुष्ठाने, असातावेदनीयोदयरूपे पापकले ०१० ५० १३० पापकरणे, सूत्र० १ ० ४ अ० १३० । श्रा०म० । अकर्तव्ये, आ. ०४ अ० । पापचिपाके, सूत्र० २ ० १ श्र० । दुःखे च । सूत्र० १ श्रु० ५ अ० २ उ० । “मिच्छार मणदुक्कमार वयदुक्क डाए काय फुक्कडाए ।" श्र० ३ भ० ।" दुक्कमं ति वा, सावजमरहितं ति वा, पावकम्ममा सेवितं ति वा वितद्दमानं ति बा एगठा । आ० ० १ अ०
33
ने, दुष्कृतेन कम्ने
नारादिकं
तद् दुष्कृतकर्म । सूत्र० १ श्रु०५ अ० २ उ० । बुक्कडकम्पकारि(श्)-दुष्कृतकर्मकारिण्- पुं० । दुष्कृतं कर्म कर्तुं दुष्कृतकर्मकारिणः पापानुकरणशीखेषु
सूत्र० १० ५ श्र० २ ० ।
दुक्कडकारि (ए) दुष्कृतकारिपुं पापविधायिनि
१ श्रु० अ० ।
कडगरा-ष्कृतगखं दुष्कृतेष्विह परमतेषु महीं। अकबुद्धिसारापत्साहिकाम् ०१० दुष्कृतेनाविराव
दुकान (दुष्कृतनापिन् पुं
नेन तथ्यले अनुना करोतीत्येवंशीला दुष्कृतापी अतिबाराऽऽसेवनानुतापकरणशीले, पञ्चा० १५ विघ० ।
दुक्करकरण- दुष्करकरण - न० । दुकरकारितायाम्, व्य० १० उ० । मि० चू० । “दुक्करकरणं च कई ?, उच्यते-ण दुक्करं जं प मिसेचियं तं जीवस्ल संफुद्रागुकूल दुक्कर, तओ जं चिरानिवित्तिकरणं तं दुक्करकरणं ति । " नि० ० २० उ० ॥ दुकाल - दुष्काल पुं० । धान्यमहाऽऽदिना दुष्टे समय, जं०
-
१ वक० ।
दुक्कुक्कणि आ-देशी- पतदूग्रहे, दे० ना० वर्ग ४० गाथा | देवमनुक्कुप्यत्तिजन्यमस्ति स्त्री०
शबर 55 दिसंबन्धिषु 45
सदाचारास प्रा. णि प्रादुर्भावस्तस्य प्रशस्ति प्रज्ञा असदाचाराणां प्रादुर्भावप्रज्ञापनायाम् ध० । तत्र बोत्पन्नानां किमित्या ह - "डुःखपरम्परानिवेदनमिति ।" दुःखानां शारीरमानमाशर्मल कुणानां या परम्परा प्रवाहस्तम्या निवेदनं प्ररूपणम् । यथा श्रमदाचार पारवश्याज्जीवा पुष्कुलेषूत्पद्यन्ते तत्र चासुन्दरपरसगन्धस्पातेषां दुःखनिराकरण धनस्य धर्मस्य स्वप्नेऽप्यनुपलम्भाद् हिंसाऽनृत स्तेया शुरू क प्रवणानां नरकादिफलः पापकर्मोपचय एव संपद्यते, तदमिभृतानामिह परायानुबन्धादुःखपरम्पराप्र सूयते यदुच्यते" कर्मभिरेव स जीयो, विवश संसारचक्रमुपयाति यः॥१॥" ध १ अधि० ।
फुक्कुड - देशी- असहने, दे० ना० ५ वर्ग ४४ गाया ! दुख-दुःख
१३३॥ इति पुंसि वा प्रयोगः ।' दुक्खा दुखाई ।' प्रा० १ पाद । " कगटमतदपशक : पामूर्द्ध लुक ॥ । २ । ७७॥ पषां संयुक्तर्वणसंबन्धिनामूर्ध्व स्थितानां लुग् भवति | दुःखम् | प्रा०२ पाद: करोति दुःपतिः । पापकर्मणि, उत्त० ६ श्र० । सूत्र० । प्रश्न० | उपा०| मद्दा० । आचा० ॥ श्र० । पुष्करे, बृ० ६ उ० । क्लेशे, म• ६ सम० । संसारे, उत्त० ३२ श्र० । रोगे, उत्त० २ श्र० । सूत्र० । अमनोशसम्त्पादे, सूत्र० १ ० १ अ० ३ उ० | दुष्कृतकर्मफले, दश० १ अ० । असातावेदनीयोदये, आचा० २ श्रु० ४ ० १ ० | प्रतिकूलवाऽयभावमाने राज द्वा० २.१ उदयेन असातावेदनीयोदयं प्राप्ते ( सूत्र० १ श्रु० २ श्र० ३ च०) कष्टे, श्रा० म० १ २०२ खएम । श्राचा० । श्रज्ञाने, मोहनाये, श्राचा० १ ० ५ ० ५ उ० । श्रसुखरूपे भ० ४
दुकमि (ए) दुष्कृतिन्- त्रिविले नारकेषु, सूत्र० १० ५ ० १ ० । महापापेषु, सूत्र• १० ५ श्र० २ उ० ।
Jain Education International
दुकामय दुष्कृतिक- त्रि० । दुष्कृतमसदनुष्ठानं पापं वा तत्फ सेवा सामावेदनीयरूपं तद्वियते निष्कृतिः । असद मुष्ठायिनि सूत्र० १० ५ ० १ ० । डुकम्प दुष्कप-पुं० [पाश्वरथादीनां प्रवचन
कल्पे, पं० भा० ।
दंसणनाथ चरिते तत्रवि चिकाल पात्यो । धनं पप-पणम्य तं जाए दुरुपं ॥ दुष्पविहारीणं, एगंताऽऽसातगाऍ बंधो य । पदोदो होतु संसारो || पं०जा०|
या
दुक्ख
याणि दुक्कयो । तत्थ सो दंसणाईहि पामत्थो अत्थर, निश्च निंदिओ गरहिओ य पवयणम्मि, जेण ताई वाणापिडि सेवा (हापाि
5क्कय दुष्कृत त्रि० । पापे, बो० १३ वि० । पापकर्मणि, प्रश्न० १ अाश्र० द्वार ।
दुक्कर- दुष्कर-त्रि कृ खल् | दुष्करमेव पुष्करम् कष्टसाध्ये, पञ्चा० १३ विव । कर्तुमशक्ये, आव० ५ अ० । नि० चू० । ज्यो० । “अव्यो ! ढुकरकारअ ।” प्रा० २ पाइ। “पस्विपर मणोरहई, एक्कम द करे । " प्रा० ४ पाद । दुःखेन की। कृखलू । आकाशे, वाच्च । माघे, रात्रौ चतुर्थीयस्नाने, दे० ना०५ वर्ग ४ गाथा ।
For Private & Personal Use Only
www.jainelibrary.org