________________
( २५४७ ) अभिधानराजेन्द्र
दोdes
डवेयता एवं चैव जात्र अटु उसभकूडा देवा पत्ता, नत्र रमेत्य रतारचईताचे डायूमंदरच णं सोपा महाई दाहिणेणं अड दौडवेषद्वा० जाव नगालगा देवा श्र गंगामा असिंधुकुंडा अ गंगाओ असिंधू अड उसजकुडपण्या अटु उसकूटा देवा छत्ता मंबू मंदरपुरमेणं सीओए महापाईए उत्तरों ग्रह दीहवेया० जाव अह णट्टमाझगा देवा अह रचकुंदा डरनाईकुंडा भट्टरताओ० जाव अड उसनकूमदेवा पणता । स्था० ० ठा० | स० ज० ॥ कूटानि 'फू' शब्दे तृतीयमा ६६
दी हसद दीर्घशब्द०
यानि मेऽदिशब्दव
द् दूरश्रान्ये च / स्था० १० वा० । दहिसुत्त - दीर्घसूत्र - न० - न० । बृहत्सूत्रे नि ०। जे जिक्खू सकप्पासामो वा पोमकप्पासाओ वा कप्पासाओका मिलकप्पामाओवादीहचाई करे, करं वा साइज ॥ २६ ॥ नि० ० ५ ३० । (' सुत्त' शब्दे व्याख्यास्यते चैतत् ) दी हसेण - दीर्घसेन पुं० । भरतकेत्रजचन्द्रप्रभजिन समकालिके ऐवत जे जिने, ति० । श्रेणिकस्य राज्ञो धारण्यां जाते स्वनामख्याते पुत्रे, स च महावीरस्वामिनो ऽन्तिके प्रव्रज्य षोडशवर्षपर्याय: संलेखनया मृत्या विजये देवलोके उपपद्य ततश्च्युत्वा महाविदेहे सेत्स्यतीत्यनुत्तरोपपातिकदशानां द्वितीयवर्गस्य प्रथमेऽध्ययने सुचितम् । श्र० १० २ वर्ग १ श्र० । अश्रेणिक धारणीसुत एतनामा वीरान्तिके प्रव्रज्य द्वाद स्मादन्यः शवर्षपर्यायः लेखनया मृत्वा सर्वार्थसि उपपन्नो महाविदेहे त्स्यतीत्यनुतरोपपातिकदशानां प्रथमवर्गस्य षष्ठेऽध्ययने सुचितम् । श्र० १ वर्ग १ अ० । भरत क्षेत्रजशान्तिनाथजिनसमकालिके ऐरवतजे जिने च । ति० । दीहाउ-दीर्घाऽऽयुष्-न - न० "आयुरप्सरसोर्वा ॥ ८ । १ । २० ॥ इत्यन्त्यव्यञ्जनस्य सो वा । 'दोहानसो । दीहाऊ ।' प्रा०१ पाद । दीर्घ सागरोपमपरिमिततया श्रायुरेषामिति दीर्घाऽऽयुः । उत्त० ५ श्र० । चिरजीवित्वे, कल्प० १ क्षण ।
दीहाता दीर्घायुष्ट स्त्री० [स्थितिकी वितहेतुकर्मस्वे स्था० ३ टा० १ ० । ( एतत्कारणानि आउ ' शब्दे द्विकानि
दीहा सण दीर्घाऽऽसन - न० शय्यारूपे श्रासने, जं०१ व ० जी० ॥ दीहिया दीर्घिका - स्त्री० । ऋजुसारिएयाम्, झा० १ ० १ श्र० रा० ॥ जं० । अनु० । श्राचा० जी० । प्रज्ञा० भ० । नि० चू० ॥ श्र० ।
बु- दुर्-अव्य० । अभावे, श्राचा० १ श्रु० २ अ० ५ ० । जुगुसायाम्, श्रा० म०१०२ खएम
दुअं - हुतम् - अध्य० | त्वरिते, अनु० । श्राव० ।
बखर - देशी - पढे, ३० ना० ५ वर्ग ४७ गाथा ।
Jain Education International
दमिअ दुअक्खरय-व्यक्षरक-पुं० । दासे, भृतकः कर्मकरस्तद्विषयोऽ• क्षरको यकरकः, द्वय हरकानिधान दास इत्यर्थः । पि० । अक्खरिया-चरिका ० दास्याम् आ० अ० म०१
अ०२ खण्ड |
दुअल - दुकूल न - न० | "दुकूले वा लश्च द्विः ॥ ८ । १ । ११.६ ।। इति उकारस्य वैकल्पिको ऽकारः, तत्सन्नियोगे लस्य त्विम् । 'दुअ ' 'दुगु ०१ यादव भ० । दु - ऊचच् -कुक् च । पृष्टं कृतति । कूल' आवरणे । कौ माम्बरे, श्लक्ष्णवस्त्रे, न० 1 सूक्ष्मवस्त्रे च । वाच० ।
16
H
दुआइ-द्विजाति-पुं० । द्विन्योरुत् " ॥ = | १ | ९४ ॥ इति इकारस्य चत्वम् । प्रा० १ पाद" सर्वत्र लघरामचन् ८ । २ । ७९ ॥ इति बलुक । प्रा० २ पाद बाच। द्वे जाती जन्मनि यस्य "ब्रह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः । " इति मनू के पत्र "मातुरचिननं द्वितीयं इत्युक्तस्तषां तथात्वम् । वाचः ।
रायन स्
दुआल ०१ उ० ।
दुआर द्वार - न० । प्रवेशनिर्गममार्गे, झा० १ ० १८० | प्र तोल्यां च । झा० १ ० १ २० ।
दुआरिया- द्वारिका - स्त्री० । अपद्वारे, झा० १ ० २ ० । दुआवत्त-द्विकाऽऽवर्त्त पुं० । षोऽच्छिन्नच्छेदनयिके हविग्दस्य सूत्रे, स० १२ श्रङ्ग ।
1
66
दुइअ - द्वितीय - त्रि० " द्विन्योरुत् " ॥ ८ । १ । १४ ॥ इतीकारस्योकारः । 'डुश्श्रो' प्रा० १ पाद। "पानीयाऽऽदिष्वित् ॥ ८ ॥ १।१०१ ॥ इति ईकारस्य इकारः । 'दुश्अ ।' प्रा० १ पाद । "समंत्र वरा - " ॥ छ । २ ७६ ॥ इत्यादिना वलुक् । प्रा० २ पात्र | कगचजत०- " ॥ छ। १ । १७६ ॥ इत्यादिना तलोपः । द्वयोः द्वितीयः । द्वयोः पूरणे द्वितीये भागे, वाच० । दुःखितोतुम्ययस्था ०२.४० । दु उच्छ - गुप्-धा० ०वा० आत्म० श्रक० सेट् । कुत्सने, वाचण 'जुगुप्सेः कुणडुगुच्छ दुगुष्ाः ॥ ८४ ॥ ४० ॥ इति डुगुचाऽऽदेशः । "कग० ॥ । १ । १७७ ॥ इति गलोपे, "डुबच्छ । दुछ। " प्रा० ४ पाद । पुरुष द्विमुत्र०" पोस्तु " ॥ १६४॥ कारस्योकारः । ' दुउणो । विणो । 'प्रा० १ पाद । द्वाभ्यां गु रायते, गुण- घञर्थे कः । द्वाभ्यां गुणिते चान्र० । ऊल-कूल १० 'दुम' शब्दार्थ प्रा० १ पाद दुओणय - श्यवनत - न० 1 अवनतिरवनतमुत्तमाङ्कप्रधानं प्रणमनमित्यर्थः द्वे अवनते यस्मिन् तद् द्व्यवनतम् । द्विरवनम्य वन् ने, ब० । एवं यदा प्रथममेव "इच्छामि खमासमणो बंदिडं जावणिजाए निसीहियाए । ' इत्यभिधाय च्छन्दोऽनुज्ञापनायाद्वितीयं पुनः हामि" इत्यादि सूत्रमभिधाय छन्दोऽनुज्ञापनायैवाऽवनतमिति । श्राव०३ अ० । बृ० प्र० ।
"
दमिदेशी ०२४५ गाथा
पूरणः
-
-
-
For Private & Personal Use Only
०
www.jainelibrary.org