________________
दुक्ख
(२५४५) दुक्ख
अनिधानराजेन्द्रः। श० ६ ० । तापानुभवरूपे, दश० १० असंवेद्य, सूत्र संखित्तमिमं भणिय, सम्वेसि जगजंतुणं ।। १७०२ ० ३ उ० । विविधबाधनायोगरूपे, सत्र० १०
दुक्खं माणसजाईणं, गोयम ! जंतं निबोधत । १२ अ. । असातोदयाऽऽदिरूपे कर्मफने, सूत्र० १ ध्रु० १ अ० १ न. । अष्टप्रकारके कर्मणि, सत्र० १ श्रु० ए
जमणुसमयमणुलवंताण, सयहा नव्वेश्याण वि ।। अ० । असातोदये, अट० २१ अष्ट० । आचा० । सूत्रः ।
निधिलाएं पिदुक्खेहि, वेरगं न तहा वि नवे । असातोदयकारणे, आचा०१ श्रु० ३ ०४०।३० । सूत्र० । दुविहं समासो मुणसु, सुक्खं सारीर माणसं घोरं ।। उत्त० । असातवेदनीयविपाकजनिते, प्राचा०१ श्रु०५ अ०२ उ०।
एए चंममहारोई, तिविहं एक्कक्कयं भवे । परीषहोपसर्गजनितपीडायां च । सूत्र० १ श्रु० ७ ० । "पु:खं स्नीकुक्षिमध्ये प्रथममिह भवेद् गर्भवासे नराणां,
घोरं जाणमुहुत्त, घोरपयंडं महारोई ॥ बालत्वे चाऽपि दुःखं मललुलिततनुस्त्रीपयःपानामश्रम । आणुममयमविस्सायं, मुण.......... तारुण्ये चाऽपि दुःखं भवति बिरहजं वृष्भावोऽप्यसारः, घोरं मणुस्सजाईणं, घोरपयंडे मुणे तिरिच्चासु ॥ संसारे रे मनुष्याः! वदत यदि सुखं स्वल्पमप्यस्ति किश्चित्॥" घोरपयंममहारोदं, नारयजीवाण गोयमा । ध०र०1
माणुस्सं तिविहं जाणे, जहन्न मज्मुत्तमं दुई । तथाहिजाणंति अणुहति य, अणुजम्म जरामरणसंभवे दुक्खे ।
नत्थि जहन्नं तिरिच्छाणं, दुहमुक्कोस तु नारयं । न य विमयेसु विरजति,गोयमा! दुग्गइगमणपत्थए जीवे ।।
जं तं जहएणगं दुक्खं, माणुस्सं तं दुहा मुणे । महा० ६ अ०।
मुहुमवायरभेएणं, निबित्नागे इतरे थे। दुक्खमेवमवीमामं, सव्वेसि जगजंतुणं ।
समुच्चि मेसु मणएम, सुहमं देवेसु वायरं ।। एग समयं तमभावे, सम्म अहियासियं ।। महा०अ०।
चवएकाले महट्टी, आजम्मं आजिोगिया । सर्व परवशं दुःखं, सर्वमात्मवशं सुखम् ।
सारीरं नत्थि देवाणं, दुक्खं णं माणुसेण य । एतदुक्तं समासेन, लक्षणं सुखदुःखयोः ॥ १५ ॥
अइबलियं मन्किम हिययं, सयखं जहन्न वी फुमे । सर्व परवशं पराधीनं दुःखं, तखकणयागात् । सर्वमात्मवशम
णिविजागे य जे जणिए, दोन्नि मज्जुत्तमे दुहे। पराधीनं सुखम, अत एव हेतोः, एतदुक्तं मुनिना संक्षेपेण माणुयाणं ते समक्खाए, गब्भवतियाण न। समासेन, लवणं स्वरूपं सुखदुःस्त्रयोः। श्थं च ध्यानजमेव असंखया उ मणुयाणं, दुक्खं जाणे विमजिकम ।। तरवतः सुखं, न तु पुण्योदयनवमपीत्यावेदितं भवति । तदा. ह-"पुण्यापेक्षमपि ह्येवं, सुखं परवशं स्थितम् । ततश्च :
संखेयावसाणं तु, दुक्खं चेव उक्कोसगं । खमेवैतद, ध्यान तात्त्विकं सुखम् ॥१॥" द्वा० २४ द्वा०।
असोक्खं वेयणा, वाही पीमा दुक्खमणिन्वुई । सूईहिं अग्गिवनाहिं, संजिन्नस्स निरंतरं ।
अ (ण) रागमरई केसं, एवमादी एगट्ठिया बहू । जावइयं गोयमा! दुक्खं, गब्भे अवगुणं तो॥
सारीरेयरजेदम्मि, जं नणियं तं पचक्रवइ ॥ गब्भाओ निप्पदंतस्स, जोणिजंतुनिपीक्षणे ।
सारीरं गोयमा! उक्खं, सुपरिफुडं तमवधारय । कोमीगुणं तयं दुक्खं, कोमाकोमीगुणं पि वा ॥
बालग्गकोमिलक्खमयं, जागमित्तं विवे धुवे॥ जायमाणाण जं दुक्खं, मरमाणाण जंतुणो।
अस्थिर अएणगणपदे-ससरं कुंथुमणुहबित्ति खणं । तेण दुक्खविवागे,जाइन सरंति अप्पणो । महा०५०।
तण विकरकत्ति सल्ले, हिययमक.सए तणू ॥ एगे सुक्खे जीवाणं।
सीयंती अंगपंगाई, गुरुप्रो वेइ सय ... । (पगे दुक्खे) एकमेवान्तिमनवग्रहण सम्नवं दुःखं यस्य स सव्वसरीरस्सऽनंतर, कंपे थरथरस्स य॥ एकदुःखः । “गे अक्खे ति" पाठान्तरे त्वेकधैवाऽऽख्या संशु- कुंथुफरसियमेत्तस्स, जं सलसले तण। काऽऽदिळपदेशो यस्य न त्वसंशुका,संयुद्धासंयुद्ध इत्यादिकोऽपि व्यपदेशान्तनिमित्तस्य करायाऽऽदेरभावादिति संभवस्ये
तमेव संजिन्नसन्मंगे, फनए मऊतमाणसे ॥ कधाऽस्यः। एकधा अको वा जीवो यस्य स तथेति जीवानां
चिंतंतो हा किं किमय, बाहे गुरुमीमाकरं । प्राणिनामेकनूत पकवाऽऽत्मोपम इत्यर्थः । एकान्सहितवृति। दीहुएहमुकनीसासे, दुक्खं दुक्खेछ नित्थरे ।। स्वाता एकत्वं चास्य बहुनामपि समस्वभावत्वादिति । अथवा- किमेयं किंचिरं वाऽयं, कियचिरेण वा पहिही। पत्यादिसूत्रान्तरमुक्तरूपसंशुम्कादम्वेषां स्वरूपप्रतिपादनापरं,
कहं वाऽहं विमुच्चिस्स, इमामो दुस्वसंकमा ।। तत्र प्राकृतत्वासू प्रत्येकमेकं दखं प्रत्येकैकदुःखं जीवाना स्वकृतकर्मफलभोगित्वात् । किन्ततं तदित्याह-एकजूतमनन्यता
गच्छ चिट्ठ मुबं उडे, धावणेसं पलामि। मा व्यवलितं प्राणिषु,न सामानामिव बाह्यमिति । ०१ ग.)
कंग किं च पुरे कार्ड, किंवा पच्चं करोमि ॥ जीवानां दुःखावर्णकः
एवं तिबग्गवाचार, निचोरं दुक्रवसंकम। कासं गति सुक्खोहिं, मपया पुहिँ उकिया।
पविडो बाट संखेना, प्रावनियाउ फिनिस्सयं ।। ६३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org