________________
(२५३४) दिसाहत्थिकड अभिधानराजेन्छः।
दिसाहत्थिकूड एवं पीलवंतदिमाहरिणकूमे मंदरस्स दाहिणपुरच्छिमेणं तुहिमवतकूटपतिप्रासादस्येति । अत्र बहुवचननिर्देशो वय. पुरच्छिमियाए सीआए दक्खिणेण, एअस्स विनीलवंतो
माणदिगहस्तिकूटवर्तिपासादेष्वपि समानप्रमाणसूचनार्थम्।प.
भोत्तरदिगहस्ती पद्मोत्सरोऽत्र देवः तस्य राजधान्युत्तरपूर्वस्यामुत्तदेवो, रायहाणी दाहिणपुरच्किमेणं ।। ५॥
रविदिगवतिकूटाधिपत्वादस्योतिशअथ शेषेवृक्तन्यायेन प्रदकिएवं मुहत्थिदिसाहस्थिकूमे मंदरस्स दाहिणपुरच्छिमेणं णाक्रमेण दर्शयन्नाह-"एवं नामवंत" इत्यादि व्यक्तं, नवरम दक्खिणिवाए सीओपाए पुरच्किमेणं, एअस्स वि सुह-1
( एवमिति) पद्मोत्तरन्यायेन नीलवनाम्ना दिग्हस्तिकूटः । स्थी देवो, रायहाणी दाहिणपुरच्छिमेणं ॥ ३॥
मन्दरस्य दक्षिणपूर्वस्यां पौरस्त्यायाः दकिणस्था, ततोऽयं प्रा.
च्यजिन नवनाऽऽअनेयप्रासादयोमध्ये इयः। एतस्यापि मानवान् एवं चेव अंजणागिरिदिसाहत्थिक मंदरस्स दाहिणप
देवःप्रनु,तस्य राजधानी दक्षिणपूर्वस्यामिति ।"एवं सुहत्यि" बच्चिमेषं दक्खिणिद्वाए सीओआए पञ्चच्छिमेणं ए अस्स इत्यादि व्यक्तं, नवरं दाक्षिणात्याया मेरुतो दक्षिणदिग्वातिन्याः वि अंजणागिरी देवो, रायहाणी पञ्चच्छिमेणं ।। ४ ॥
शीतोदायाः पूर्वतः। अनेन मेरुतः पश्चिमदिग्बातम्याः शी
तोदायाः व्यवच्छेदः कृतः, अत्रान्तरे सुहस्तिदिग्हस्तिकूटः । एवं कुमुदे वि दिसाहत्यिकूमे मंदरस्स दाहिणपञ्चच्छिमे.
आग्नेयप्रासाददाक्षिणात्यजिननवनमध्यवर्तीत्यर्थः। एतस्याऽपि णं पञ्चच्चिभिराए सीओआए दकिवणेणं, एअस्स वि| सुहस्ती देवः, राजधानी तस्य दक्षिणपूर्षस्यां, नीलवतः सुकुमुदो देवो, रायहाणी दाहिणपञ्चच्छिमग ए
हस्तिनारकस्यामेव दिशि राजधानीत्यर्थः ३। एवं समविएवं पनासे वि दिसाहत्यिकूमे मंदरस्स उत्तरपञ्चच्छिमे
दिगहमितकूदाधिपयोरेकस्यां विदिशि राजधानीद्वयम् २ अ.
प्रेऽपि भाव्यम् । “एवं चेव" इत्यादि व्यक्तं, नवरं दाक्तिणं पच्चच्छिमिसाए सीअोआए नत्तरेणं, एयस्स णं वि
णात्यजिनगृहनेतप्रासादयोर्मध्ये इत्यर्थः ४ । एवमित्यादि पलासो देवो, रायहाणी उत्तरपच्चच्चिमेणं ६।
व्यक्तं, नवरं पाश्चात्यायाः पश्चिमाभिमुखं वहन्त्याः शीतोदाया एवं बडेसे वि दिसाहत्यिकडे मंदरस्स उत्तरपञ्चच्छिमे उ- दक्षिणस्यामिति नैर्ऋतप्रासादपाश्चात्यजिनभवनयोर्मध्यवर्ती. त्तरिद्वाए सीआए महाणए पच्चच्छिमेणं,अस्स विवमेंसो
त्यर्थः ५ । एवमिति व्यकं, पाश्चात्यजिनमवनवायव्यप्रासाद
योरन्तरे इत्यर्थः ६। " एवं बसे विदिसाहत्यिकृमे" इत्यादेवो, रायहाणी उत्तरपञ्चच्छिमेगं ७।
दि गतार्थ, नवरमुत्तरायां मेरुत उ,रदिग्वत्तिन्या: शीता. एवं रोणागिरी दिसाहात्थकूडे मंदरस्स उत्तरपुरच्छि
याः पश्चिमता, अनेन पूर्वदिग्बत्तिन्या: शीताया व्यवच्छेद: मोणं उत्तरिझाए सीआए पुरच्छिमेणं, एअस्स वि रोप- कृता, वायव्यप्रासादोत्तराहिमवनयोमध्यवर्तीत्यर्थः ७ ।"५५ णागिरी देवो, रायहाणी इत्तरपुरच्छिमेणं, उत्तरिवाए सी.
रोणागिरी दिसाहस्थि " इत्यादि व्यक्तं, नवरम् उत्तरा
याः शीतायाः पूर्वतः, उत्तरादिजिननवनेशानप्रासादयोरआए पुरछिमेणं८।
तराले इत्यर्थः । एषु च बहुभिः पूर्वाचार्यः शाश्यतजिन"मंदरे णं भंते ! पवए' श्त्यादि प्रश्नस्त्रे दिक्षु ऐशान्यादि
जवनस्तोत्रेषु जिनभवनान्युच्यन्ते, इह तु सूत्रकृता नोक्तानि, विदिक्प्रनृतिषु दस्त्याकाराणि कुटानि विग्हस्तिकूटानि, कूट- तेन तत्वं केवलिनो बिदन्ति । अत एवोत रत्नशेखरसूशिलः शब्दवाच्यानामप्येषां पर्वतत्वव्यवहार ऋषभकूटप्रकरण इव
स्वोपत्रविचारे-“करिकूर्म नइदडं, कुरुकंचण जमलसमपि झेयः । स्थानाङ्गेऽधमस्थाने तु पूर्वाऽऽदिषु दिक्षु हस्त्याकाराणि।
अकेस ।जिणजवणविसंवाो , जो तं जाणंति गीअत्था ॥२॥" उत्तरसत्रे पद्मोत्तरेति श्लोकः। पद्मोत्तरः, नीलवान्, सुस्ती,अ.। इति । अथैया वापी चतुष्कप्रासादानां जिननवनानां करिक अनागिरिः। "अञ्जनाऽऽदीनां गिरौ" || ३१२१७७॥ (हेम०)श्त्या- टानां च स्थाननियमने । अत्र वृद्धानां संप्रदायः। तथाहि-भदिना दीर्घः । कुमुदः, पलाशः,अवतंसः, रोचनागरिः । अन्यत्र
शासबने हि मेरोश्चतस्रोऽपि दिशो नदीद्वयप्रवाहैः रुद्धा अतो रोहणागिरिः, अत्रापि दीर्घत्वं प्राग्वत । अथैषां दिगव्यवस्था दिवेव नवनानि भवन्ति, किं तु नदीतटनिकटस्थानि भवनापृच्छन्नाह-(कहि णमित्यादि) क भदन्त ! मेरोनिशानवने
नि,गजदन्तनिकटस्थाः प्रासादाः,भवनप्राग्भावित्वात.शीतायाः, पद्मोत्तरो नाम दिग्दस्तिकूटः प्रज्ञप्तः ? । गौतम ! मन्दरस्यशा- शीतोदाऽन्तरालेष्वष्टसु करिकुटाः, अत एव विशेषतो दाते. न्यां पौरस्त्याया मेरुतापूर्वदिगतिन्याः शीताया नुत्तरस्यामा श्र- मेरोरुत्तरपूर्वस्यामुत्तरकुरूणां बहिः शीताया उत्तरदिग्नागपनेनोत्तरदिग्वर्तिन्याः शीताया व्यवच्छेदः कृतः । अत्रान्तरे पद्मो- ञ्चाशद्योजनेभ्योऽपरः प्रासादः, तत्परिकैपिण्यश्चतस्रो वाप्यः । सरो नाम दिग्रहस्तिकृटोऽपि मेरुतः पञ्चाशद्योजनातिक्रम एव भ. एवं शेषेष्वपि प्रासादेषु केयम् । मेरोः पूर्वस्यां शीतायाः दक्किण. बति,प्रासादजिनसमवेणिस्थितत्वात् । पञ्च पोजनशतान्यूद्धाच. सः ५० योजनेच्यः परतः मिळायतनं, मेरोतिणपूर्वस्थां ५० वेन,पञ्चगव्यतशतान्यद्वेधन,पवमुञ्चत्वन्यायेन विष्कम्भः। अत्र योजनातिक्रमे देवकुरूणां बहिः शीताया दकिणत पव प्रासाविभक्तिलेापः प्राकृतः। परिकेपश्च भणितव्यः। तथादि-मूले पश्च- दाः, मेरोदक्णितः ५० योजनातिक्रमे देवकुरूणां मध्ये शी. यो जनशतानि, मध्ये श्रीणि योजनशतानि पञ्चसप्तत्यधिकानि, तोदायाः पूर्वतः सिहायतनं, मेरारेपरदक्किणतः ५० योजना.
परि अर्द्ध तृतीयानि योजनशतानीत्येवंरूपो विष्कम्भः, तथा न्यवगाहा देवकुरूणां बहिः शीतोदाया दक्षिणतः प्रासादः, प. मुत्रे पश्चदश योजनशतानि एकाशीत्यधिकानि, मध्ये एकादश श्चिमायां ५० योजनातिक्रमे शीतोदाया उन्तरतः मिद्धायतनं, योजनशतानि पाशीत्यधिकानि किञ्चिदनानि,उपरितः सप्त यो- मेरोरपरस्यां ५० योजनान्यवगाहा उत्तर कुरूणां बहिः शा. जनशतान्येकनवत्यधिकानि किन्दिनानि शति परिक्केपः प्रासा | तोदायाः पश्चिमतः सिद्धायतनमिति। एतेषां चाष्टस्वन्तरेष्वदादीनां च पततिदेवसत्कानां तदेव प्रमाणामिति गम्यं, गत् । ौ करितटा इति । जं.५वत । स्था।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org