________________
(२५४०) दिसिदेवया अन्निधानराजेन्द्रः।
दीण परिणय दिसिदेवया-दिग्देवता-स्त्री० । इन्धाऽऽदिषु, पश्चा० ८ विव० ।
णातिकमियब्बं । खेत्तबुडी साबण न कायब्वा। कह?,सोपुवेण ध०।
नंमगं गहाय गो जाव तं परिमाणं, ततो परेण भई अग्घर दिसिब्बय-दिगवत-न० । प्रथमे गुणवतभेदे, प्राव ६ अ०। त्ति कार्य अवरेण जाणि जोयणाणि ताणि पुन्वदिसाए संबहर, साम्प्रनं तेषामेवाणुवतानां परिपालनाय भावनाभूतानि गुणव.
पसा खेत्तबुझी, से न कप्पर कार, मिय ति बोलीणो होउजा, तान्यनिधीयन्ते । तानि पुनस्त्रीणि भवन्ति । तद्यथा-दिग्वतम्
णियसियध्वं विस्सरिए वा न गंतव्वं, अनओ विन विसज्जिय. १, उपभोगपरिजोगे परिमाणम् २, अनर्थदएडवर्जनमिति ३ ।
ब्बो,जे प्रमाणाए को विगो होजा, जं विसुमरिय खेतगण तत्राऽऽद्यगुणवतस्वरूपाभिधित्सयाऽऽह
लकं, तन्त्र गेपहेजति"॥३६ ॥ प्राव०६अ।ध० उपा०।
श्रा | पञ्चा। ध०र०मा००। दिसिधए तिविहे पन्नते । तं जहा-उदिसिमए,अहो । दिसिन्नए, तिरिअदिसिव्वए ॥ ३५॥
दिसीविजाय-दिग्विनाग-पुं०। ईशानाऽऽदिषु कोणेषु,स०प्र०१
पाहु० । रा०। (दिसिब्बर तिविहे इत्यादि) दिशो बनेकप्रकाराः शास्त्रे बर्णिता, तत्र सूर्योपलकिता पूर्वा, शेषाश्च दक्विणादिका
दिस्स-दृश्य-अव्य० । सत्प्रेक्षपेत्य),सूत्र. १६० ३ ०३ उ०। स्तरनुक्रमेण बटव्याः। तत्र दिशासंबन्धि, दिचु वा व्रत
दिस्समाण-दिश्यमान-त्रि० । उपदिश्यमाने, प्राचा०५४०३ म-पतावत्सु पूर्वाऽऽदिदिग्विभागेषु मया गमनाऽऽधनुष्ठेय, | अ०१उ० न परत इत्येवंभूतं दिग्वतम् । पतशोधतत्रिविधं प्रप्तम, श्यमान-त्रि। चक्षुषा उपलभ्यमाने,प्राव०५ 40 प्राचा। तीर्थकरगणधरैः । तद्यथेति पूर्ववत् । अर्द्ध दिक्, तत्संबन्धि दिस्सा-दृष्टा-अव्य० । उत्प्रेक्येत्यर्थे, भ० १० श० ८1०। तस्या वा ब्रतम् एतावती दिगू पर्वताऽऽद्यारोहणादवगाहनीया,
| दिह-दिह-धा• । उपनये, अनु० । अदा०-उन-सकo-प्रन परत इत्येवंभूतमिति भावना । अधः दिगधोदिक, तत्संबधि तस्या चाव्रतमधोदिखतम्-एतावती दिगधः कृपाऽऽधव.
निट् । देग्धि, दिग्धे । अधिकत । अदिग्ध । बाच० । तरणादवगाहनीया,न परत इत्येवनूतमिति हृदयम् । तिर्यगदि- दिहागअ-विधागत-त्रि० । " सर्वत्र लवरामचन्छे "॥ ५॥२ शः पूर्वाऽऽदिका तासां संबन्धि तासु वा व्रतंतिर्यदिग्बतम्- ७६ ॥ इति वलोपः । धस्य हः । द्विप्रकारं प्राप्ते, प्रा० ९.१ एनाचती दिक पूर्वेणावगाहनीया, एतावती दक्किापनेत्यादि, न | पाद । परत इत्येवंततेतिभावार्थः। अस्मिश्च सत्यवग्रहीतकेत्रादू बहिः दिहि-धृति-खी०। 'दिहि' श्त्येतदर्थ तु " धृतेर्दिहिः "॥८। स्थावरजङ्गमप्राणिगोचरो दएमः परित्यक्तो भवतीति गुणः। । ।१३१॥ इति वक्ष्याम इति धृतदिदिः । प्रा० १ पाद । इदमपि चातिचाररहितमनुपालनीयमतोऽस्यैवातिचा- "धृतेर्दिहिः" ॥८२।१३१ ॥ इति धृतिशब्दस्य दिहिरिरानभिधित्सुराह
त्यादेशो वा । 'दिही । धिई ।' प्रा०२पाद । स्त्री०। धृ.क्तिन् । दिसिब्बयस्स समणोवामएणं इमे पंच अश्यारा जा
तुश, धारण, योगे, विष्कम्भावधिक अष्टमे योगे, सुखे, धारणि अव्वा, न समायरिअब्धा । तं जहा- उदिसिप्पमाणाड्.
णायाम, अवसादेऽपि शरीराऽऽदेः स्तम्भनशक्ती, अष्टादशाक्षर.
पादके बन्दोभेदे, अष्टादशसङ्ख्यायां च । वाच । कमे, अहोदिसिप्पमाणाइक्कमे, तिरि अदिसिप्पमाणाइक्कमे,
दीण-दीन-त्रि.। दीक्तः,तस्य नः खिते, भीते च । वाच । खेत्त वुट्टी, सअंतरधानं ॥ ३६॥
रहके,पञ्चा० एविव० । दैन्य वति,विपा. १०५ अाया। (दिसिवयस्स संमणोवासपणमित्यादि) दिग्वतस्पोक्तस्व- कीणसकलपुरुषार्थशक्ती,द्वा० १२ द्वा। पं०व० । करुणाऽऽस्प. रूपस्य श्रमणोपासकेनामी पञ्चातिधारा ज्ञातव्याः, न समाच- दे, सूत्र १ श्रु०१० भ०। 5स्थे, ज्ञा० १ श्रु० १० । सूत्र० । रितव्याः । तद्यथा-ऊद्वंदिग्वतप्रमाणातिक्रमः, यावत्प्रमाण परि
प्रइन0 । अणु० । शुगालत्वविहारिणि, श्राचा० १५०६ अ०। गृहीतं तस्यातिल कुनमित्यर्थः । एवमन्यत्रापि भावना कार्या । "दीणाजासंदीणे, गति दीणजंपिनं पुरिलं । कं पच्चसि नदं. श्रचोदिकप्रमाणातिक्रमः, तिर्यगदिकप्रमाणातिक्रमः, केत्रस्य तं, दीणाए दिटिप सत्य ॥१॥" व्य० ३ उ०। वृद्धि केत्रवृकिरित्यकेतो योजनशतपरिमाणमभिगृहीतमन्यतो
दी जाइ-दीनजाति-त्रि० । दीना बा होना जातिरस्येति दीदश योजनान्यभिगृहीतानि, तस्यां दिशि समुत्पन्ने कार्य योजः। नशतमायादपनीयान्यानि दश योजनानि, तत्रैव सुबुद्धया प्रकि
नजातिः । हीनजाती, स्था० ४ ० २२० । पति संबद्धयत्येकत इत्यर्थः । स्मृतेभ्रशोऽन्तकौन स्मृत्यन्त दीपदाण-दीनदान-न । कृपणेभ्योऽनुकम्पावितरणे, पश्चा) नम्-किमया परिगृहीतं, कया मर्यादया व्रतमित्येवमननुस्मरण- | विव० । मित्यर्थः। स्मृतिमूलं नियमानुष्ठान,भ्रंशे नियमत एव नियमभ्रश दीपणादिहि-दीनदृष्टि-पुं० विच्छायचक्षुषि, स्था०४ ग०२ ००। इत्यतिचारः। "पत्थ य सामायारी-उर्छ पमाणं गहियं तस्स |
दीपपप-दीनपह-पुं० । दीनसूक्ष्मार्थाऽऽलोचने, स्था०४० चबरि पन्बयसिहरे रुस्खे वा मळभो य पक्खी वा सावयस्स बत्थं पाभरणं वा गेसिंहलं पमाणावरगं वरिभूमि वचेज्जा, तस्थ से न कप्पर गंतु, जाहे तं पभियं अनेण वा आणीय ताहे
दीणपरक्कम-दीनपराक्रम-पुं० । हीनपुरुषकारे, स्था. ४010 कपा एयं पुण अहावयहेमकूडसम्मेयसुपाचज्जतचित्तकूम- २० ।
| २उ.। अजणगमंदराजदेसु पचपसुनवेता । पचं अहे कृवियाऽऽदि दीमापरिणय-दीनपरिणत-पुं०। अदीनः सन् दीनतया परिमुविभासा तिरियं जं पमाणं गहियं तं तिधिहेण वितिकरणण तो यस्तस्मिन् , स्था० ४ ठा० २ उ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org