________________
(३५३७) दिसाकुमारिया अभिधानराजेन्दः ।
दिसाहत्थिकूम ऊर्ध्व नोकवासिन्यो मेघराऽऽद्या अष्टौ दिक्कुमार्य:- दिसापरिमाण-दिक्परिमाण-न० । सर्वतोऽमुकदिशि वा श्यश्रक उपलोगवत्यवाओ दिसाकुमार्गमहत्तरियाओ प- दवधि गमनादिनियमने, घ०२ अधिक। मत्तायो। तं जहा-"मेहंकरा मेहवई, सुमेघा मघमालिनी।। दिसापोक्खि(ण)-दिक्मोक्षिण-पुं० । नद केन दिशः प्रोदय ये तोयधारा विचित्ता य, पुप्फमाझा आपंदिया ॥१॥" फलपुष्पाऽऽदि समुश्विम्वन्ति तादृशेषु तपस्विवानप्रस्थेषु, प्रौला
निभ०। प्रा० चू। स्था०००। प्रा० म० । (ताच तीर्थजन्ममहोत्सवे आगता ति 'तित्ययर'
दिसाबंध-दिग्बन्ध-पुं० । प्राचार्यत्वाऽऽदिलक्षणे दिशो बन्धे, शब्देऽस्मिन्नेव भागे १२७६ पृष्ठे अष्टव्याः ) षट्पञ्चाशदिक्क
ध०२ अधि०। म्यकानां कुमारीति संज्ञा कथमिति प्रइने, उत्तरम-अत्र नव
| दिसावाल-दिक्पाल-पुं० । दिशामधीश्वरेषु,वाच । मा०म०। नपतयः सर्वेऽपि यः क्रीमाप्रिया भवन्तीति कुमारा सच्य- दिसामूढ-दिङमढ-त्रि० । पूर्वस्यामपि पश्चिमा इत्याकारकक्षाते, तथा एता दिक्कुमार्योऽपि नवनपतित्वेन तद्वद्वोध्या ति। नवति, “दिसामोहो से जातो, अहवा मूढे दिसं पदुश्च।" ३३५ प्र० । सेन. ३ चल्ला ।
नि० चू० १९ उ०। दिसागइंद-दिग्गजन्छ-पु. । मिधारणाय दिक्ष्यवस्थितेषु दिसामोह-दिडमोह-पुंoापूर्वस्यामपि पश्चिमा श्त्याकारके ज्ञागजेषु, द्वं.।
ने, ध.२ अधिनि० चू० जोयणसाहस्सीया, एए कूमा हवंति चत्तारि । दिसायरिय-दिगाचार्य-पुं०। गुर्वादिषु दिग्वर्तिसाधूनां सारणापुन्वाइयाऽऽणुपुब्बी, दिसागदाण ते होंति ॥ १४१ ॥ दि कर्तरि, ही०१प्रका० । पञ्चा। पनमुत्तरे नीलवंतं, मुहत्थिया अंजणागिरी चेव ।। दिसावलो-दिगवनोक-पुं० । दिग्दर्शने, “सागाग्यिसरएए दिमागइंदा, दिवहपनिोवमद्वितिया ॥ १४२ ॥ क्खणट्ठा उमदो तिरियं च दिसावलोगो कायवो।" निचू० पुनेण होइ विमनं, सयंपमे दक्षिणे दिसाभाए ।
४ .।
दिसावेरमण-दिग्विरमण-न । प्रथमे गुणवतभेदे०२अधिक। अवरे पुण पच्छिमओ,णिवु जोयं च उत्तरो।१४ादी। दिसाचकवाक्ष-दिक्चक्रमाल-न० दिकमण्डले, पोविशेष
दिसासुद्धि-दिकशकि-स्त्रीका तत्कालोचलितशपणवाऽऽदि. च। एकत्र पारणके पूर्वस्यां दिशि यानि फाऽऽदीनि तान्याहत्य
निनादश्रवण पूर्णकुम्भनृङ्गारच्छत्रध्वजचामराऽऽद्यवलोकनशुभ
गन्धाऽऽघ्राणाऽऽदिस्वन्नावायां स्वनामख्यातायां शुद्धौ, ध० हुते, द्वितीये तु दकिणस्यामित्येवं दिकचक्रवालेन तत्र तपःकर्मणि पारषककरणं तत्तपःकर्म दिक्चक्रवाक्षमुच्यते । नि०
२ अधि०। १ .३ वर्ग० ३ ०। भ.।
| दिसासोवत्थिय-दिक्स्वास्तिक-पुं० । जम्बूद्वीपे मेरुपूर्व रुचकदिसाचर-दिक्चर-पुं०। जगबस्कूिष्येषु देशाटेष, पापीये। पर्वतस्थाष्टमे कूटे, स्था० वा.। विति पूर्णिकारः। दिशायां चन्ति यन्ति मन्यन्ते भगवतो
दिक्सौवस्तिक-पुं० । दिक्प्रोतके, दक्षिणाऽऽवते स्वस्तिके च । वयं शिम्या इति दिकचराः, देशाटा वा दिक्चरा भगवधि
जी०३ प्रति०४०।ौ० । जं० । या पार्श्वस्थीभूता इति । भ०१५ श०।
दिसासोवत्थियासण-दिकसौवस्तिकाऽऽसन-न० । येषामधोदिमाजत्तिय-दिग्यात्रा-स्त्री.। देशान्तरगमने, उपा०१०। । नागे दिक्स्वस्तिका आलिखिताः सन्ति तेम्बासनविशेषेषु, जी० दिसाढाइ-दिग्दाह-पुं० । अन्यतमस्यां दिशि अधोऽन्धकारे | ३ प्रति० ४ ० । जं० । उपरि च प्रकाशामके दहधमानमहानगरप्रकाशकल्पे, भ० | दिसाहात्थकूम-दिग्यास्तकूट३०७ उ० जी० । नि०चू०। प्रा००। अनु० । व्य०। | जं.। स्था०1 दिग्दाहो वायव्यादिषु मण्डलेपु भवन् शस्नाग्नि
दिग्गजकूटवक्तव्यतामाहजुत्पीडाविधायी भवति । सूत्र. ५ शु. २ अ.।
__ मंदरे णं भंते ! पबए जद्दमालवणे कइ दिसाहत्थिकमा दिसाणाग-दिड्न्नाग-पुं० । स्वनामख्याते बौद्धविऽपि, स. पसत्ता। गोयमा ! अह दिसाहत्थिकूमा पमत्ता । तं जहाम्म. १ काएक ।
"पउमुत्तरे णीलवंते, सुहत्थी अंजणागिरी। दिसावाय-दिगनुपात-पुं० । दिगनुसरणे, प्रा० ३ पद ।
कुमुदे अपलासे अ, वडेंसे रोणागिरी ॥१॥" दिसादवेक्वा-दिगाद्यपेक्का-स्त्री. । आचार्योपाध्यायाऽऽदिप-|
काहि णं ते! मंदरे पचए जद्दसाझवणे पनमुत्तरे णारिवाराऽऽसम्बने, पश्चा०५विव० ।
मंदिसाहत्थिकमे पामते। गोयमा ! मंदरस्स पव्ययस्म उ. दिसादाह-दिग्दाह-पुं० । दिसाडाह ' शब्दार्थे, भ० ३|
त्तरपुरच्छिमिसाए सीआए उत्तरेणं एत्य एं पनमुत्तरे श० ७ उ०।
णाम दिसाहत्यिकूमे पपत्ते । पंच जोअणसयाई नकं नच्चदिमादि-दिगादि-पुं० । मेरुमध्यवर्तिनि रुचके, मेरो च । दिशा
तेणं, पंच गाउअसयाई नब्बेहेणं, एवं विक्खंजपरिक्खेको मादिदि गादिः। तथाहि-रुचकाऽऽदिदिशां विदिशां च प्रभ.
नाणियब्यो चल्लहिमवंतसरिसो, पासायाणं तं चेव,पउमुत्तवो रुच कश्चाष्टप्रदेशाऽऽन्मको मेरुमध्यवर्ती, ततो मेरुरपि दिगादिरुच्यते। सू००५ पादु ! चं० प्र.।
रो देवो, रायहाणी उत्तरपुरच्छिमेणं ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org