________________
दिसा
गाहा
एमेव सेसएसुवि, तं निंदंतो सयं परं वाऽवि ।
संतेण असंते व, पसंसए तं कुलादीहिं ॥ १५६ ॥ सेखा कुलादिवा पाहिल
जस्स चवहितो, सो पुरा सभी परश्रो वा संतहि वा असंतेहि वा कुलाऽऽदिहि जस्स पदुट्टो सयं परं वा तं दिति, तस्स सेहस्व जमुद्दिसति तम्म संदि वा सयं पश्यगं या पसंसि इमो कुनो सो अली, मो मेहावी, सम्मे हो, इमो ईसरणिक्खतो, लो दमगो । श्रहवा इमो वस्थपतादिप इसरो, सो दमगो, इमो. बुद्धिसंपो, सो अयुकि । अपि चासो अस्पलालको श्मो सम इमो कारण सिस्सो परो वाए परिज्ञवति श्रायरियं । अहवा-पसंसते कुल्लाssवीहिं सेहं तं कुलमंतो, सो अकुलजो । सेवेकारणां विकरेज्ज |
(२५३७) अभिधानराजेन्द्रः ।
गाड़ा
।
नाक यो पुनगए कालिवाओगे सृत्तत्यजाणगस्सा, कप्पति विस्तारणा ताहे ॥ १५७ ॥ पूर्ववत् । नि० चू० १० ०1 "दिवा
रात्री दक्षिण
प्रब० १०६ घार । दिकसिद्धिः - दिग्धमोंपेतं इव्यं प्रमाणतः सिद्धम् । तथाहिमूर्तेष्वेव येषु मूर्त द्रव्यमवायें कृत्वैतदस्मात्, अतः पूर्वेण दकिन पश्चिमेनोसरेण पूर्वदनि दक्षिणापरेण परेणोरे पोतरपूर्वस्नादुपरी प्रत्यायया भवन्ति सा दिगिति । तथा च सूत्रम्-" श्रत इदमिति यतस्तद्दिशो विह्नमिति । " एते हि विशेषप्रत्यया नाऽऽकस्मिकाः संभ चन्ति तथा च परस्परानिमित्तानामितरेतरा
।
तथा चाऽऽ हीयते ॥१॥"
C
13
यत्वेऽपि प्राच्यादिभेदेन नानाखं कार्यविशेषाद् व्यवस्थि नम् । प्रयोगश्चाषयता व्यतिरिक्तपदार्थनिबन्धनं, तत्प्रत्ययविलक्षणत्वात् । सम्म० ३ काराम | सूत्र० । दिसो दिसि एकस्या दिशोऽन्यां दिशं पुनस्तस्या अन्यां दिशमित्यर्थः । प्रश्न० ३ श्राश्र० द्वार | त्रिपा० भ० नरकपृथिवी देवलोकेषु वासुद चनसृषु वा शिशुपतिनगरका 35वास विमानविचारः प्र वर्तते तत्र नाम-स्थापना- व्य-क्षेत्र ताप-प्रज्ञापकभावदि शामावश्याम मध्येका पितासां दिशां मध्यवर्त्तिनी का च दिकू, तथा का च देवलोकाऽऽदिषु दिक् प्रवर्त्तने, तत्सहेतुकं प्रसाद्यमिति प्रश्ने, उत्तरम् पङ्किगत नरकासविमानवाधिकारे नाम दिशां
मध्ये के दिग् ज्ञायत इति । १८ प्र० । सेन० २ उ० । दिसाकुमार - दिक्कुमार - पुं० । भूषनियुक्तगजरूप चिह्नघरे न वनवासिदेवभेदे, ६, प्रज्ञा० २ पद । ल० । प्र० । स्था० । औौ० । प्रव० । ( दिकुकुमारसंख्या 'तारा' शब्देऽस्मिन्नेव भागे १७०५ पृष्ठे )
,
Jain Education International
दिसाकुमारावास दिक्कुमार वास० विभ नाssवाले, "बावन्तरि दिसा कुमाराणं बाससय सहस्सा पष्ठहा । " स० १५ सम० ।
૬×
-
दिसाकुमारिया
दिसाकुमारिया - दिककुमारिका - स्त्री० | दिक्कुमारभवन पतिदेवविशेष जातीय देवीषु, आ० म० अ० १ खण्ड ०० कविकुमारिका:
चत्तारि दिमाकुमारी महत्तरिया ओ पण्णत्ता । तं जहारूवा, रूवंसा, सुरूवा, रूवावई ॥
“चन्तारि दिला” इत्यादि सुगमं, नवरं दिक्कुमार्यश्च ता मह तरिकाश्च प्रधानतमाः, एतासां वा महत्तरिका दिक्कुमारी मह तरिकाः पता मध्यरुचकवास्तव्या अर्हतो जातमात्रस्य नालकनाऽऽदि कुर्वन्तीति । स्था० ४ ठा० १ उ० । चित्राऽऽद्याश्चतनो दिक्कुप्रार्यः । श्रा०म० १ ० १ ख एक । आ० चू० । रूपाssधाः पर दिशा कुमारिका:
1
दिसाकुमारीमहनरिया ओपाओ तं महा-रूपा, रूसा, सुरूवा, रूवावई, रूपकंता, रूप्पभा । स्था०६० रिटाकून किमार्थ :तत्य णं अदिमाकुमारीमहनरिवाओ महिषाओ० जान पनियाओ परिवति । तं जहा "डुउत्तराय गंदा य, आणंदा मंदिवरूणा । विजया बेजयंवीं व जयंती अपरानिया ।। १ ।। " ०००। आ० म० । आ० चू० ।
कनकाssदिकूटेषु समाहाराऽऽद्यष्टौ दिक्कुमार्थ्य:सत्य णं अह दिसाकुमारीमहरिया महिड्डियाओ० जाव पविमट्टियाओ परिवसंति । तं जहा - "समाहारा सुइना, सुप्पबुद्धा जसोहरा । अच्छीवर्ड सेसवई, चिगुत्ता वसुंधरा || १ || " स्था० वा० । ० म० । स्वस्तिकादिविदिक्कुमारःतत्थ एंड दिसाकुमारी महत्तरिया महिनिया०जान पलिष्यवनाओ परिवर्तति तं जहा- "इनादे वीरादेवी पुरवी पक्षमा एमनासा यया मया जदाय मा || १ ||" स्था० वा० आ०म० आ००| रत्नादिकूलाः
तत्य णं अट्ठ दिसा कुमारी महत्तरिवाम्रो महिडियाओ० नाव पनि परिवति तं जहा“ अनं बुसा मित्तकेंसी, पुंरुरी गीयवारुणी । आसा य सब्बगा चैव उत्तराओ सिरी हिरी || १||" स्या० ० ० ० म० । ० चू० ।
अधोलोकयासिम्पो नोगा अष्टदिक्कुमार्थ:अह होनोगवत्यवाओ दिसाकुमारीमहत्तरियाओ - सत्ता । तं जहा - "जोगंकरा जोगवती, सुजोगा भोगमाक्षिणी। सुवच्छताय, वारिणा बलागा ॥ १ ॥ " स्था० ० ० ० म० ।
For Private & Personal Use Only
www.jainelibrary.org