________________
(२५३३) दिसा माभिधानराजेन्डः ।
दिसा साम्प्रतमेनामेव गाथां विवरीषुरिदमाह
एवं गीयं काउं, दिजाहि दिसं अणुदिम वा ॥३४न। गीयमगीया बहवो, गीयत्यसलक्खया न जे तत्थ । अ) नाम लक्षणोपेततयाऽऽचार्यपदयोग्यः, परमद्यापि सूत्रे. तेन्सिं दिसान दानं, वियरति सेसे जहरिहंतु ॥३४॥
ऽर्थे चन निर्मातस्तमईमनिर्मातं ज्ञात्वा यो गणधरस्तकासं गच्छे बहवः साधो (गीयमगीया इति) गीतार्था अगीता
स्थापितस्तं स्थविरा वृद्धा प्राचार्या नणन्ति-यथा एनं साधु गीतं श्चि, तत्र गीतार्थास्तत्रापि सलकण। आचार्यसकणोपताः,
गीतार्थ कृत्वा दद्यात् भवान् दिशमनुदिशं वा । तेषां दिश आचार्यपदानि. दत्वा शेषान्साधून्यथा यथायोग्य, सो निम्माविय नवितो, अत्यति जइ तो सह जितो लटुं । तथा केषाञ्चिदनुरत्नाधिकत्वेन केषाञ्चिसामान्यतः शिष्यत्वेन
अह न वि चिट्ठइ तहियं,संघामो ता से दायन्यो।३४। वितरति प्रयच्छति। पतञ्च तदा इष्टव्यं यदा प्रत्येक बहवः शिप्याः प्राप्यन्ते, अन्यथा त्वेक एवाचार्यः स्थापनीयः, शेषाः
योऽसावाचार्येण संदिष्टो-यथैतं साधु निर्माप्य एतस्मै दिशमनुदि. समस्त्रा अपि शिष्यत्वेन संबध्यन्ते, तत्रापि सलक्षणानां देशो
श वा दद्यात् स निर्मापितो निर्माप्याऽऽचार्यपद स्थापितः, ततः ज्ञायते ।
स यदि निर्मापितः स्थापितस्तेन सह तिष्ठति विहरति ततो नए एतदेव सुव्यक्तमभिसुराह
समीचीनम् । अथ नैव, अपिशब्द पवकारार्थो, न तिष्ठति तत्र
तस्य समीपे तर्हि (ले) तस्य सङ्घाटो दातव्या,यस्य पूर्वाssमनायरि रायणियो, अणुमरिसो तस्स होनबज्जाओ।
चार्येण वैयावृत्य करो दत्तः,सोऽपि तेन मा विहरति । गीयमगीया सेसा, माझया होति सीसाह॥३४४॥
तत्र ये स्थापितगणधरेणैको द्वौ त्रयो वा सहाया दत्तश्च मूलाऽऽचार्यो नाम रानिको रत्नाधिकः, तस्य मूलाचार्य
पूर्वाऽचार्यप्रदसोचैयावृस्यकरस्तान् पाठयति,ये चाभिनवौकस्यानुसदृशोऽनुरूप उपाध्यायः, शेषास्तु ये गीतागीतार्थास्ते का उपस्थापिताः प्रवाजिता,तेऽयात्मनः शिष्यत्वेन संबन्धनीतस्य । मजिजगा ' अनुरत्नाधिकाः, हकारोऽक्षाकणिका, याः, एवं संजात पृष्ठविहारः सन अन्यत्र बिहारेण गतः, तस्य शिष्या भवन्ति ।
तत्र विहरतः शिष्यान् संस्थापितगणघरो विपरिणयितुकाम रायपिया गीयत्या, अलछिया पारयंति पुवादिस। यत् समाचरति तदुपदर्शयति. अपहुचने सबकखणे, केवलमेगे दिसाबंधो ॥३४॥
पेसेइ गंतुं व सयं.व पुच्छे, ये पुना रास्निका वनपर्यायेणाधिकाः, गीतार्थाः श्रुतसंपता संबंधमाणो नचाहिं व देती। घतश्रुतनिष्पनाच केवलं संग्रहे उपनहे चालब्धिकाः, ते पूर्व
सऊत्तिया सिं व समसिया वि, दिश पूर्वाचार्यप्रदत्तं दिशमनुरत्नाधिकत्तल कणं धारयन्ति,
सचित्तमेवं न लभे करेंतो ।। ३५० ॥ नत्वाचार्यपदमुपाध्यायत्वं वा तेषामारोप्यते,तबब्धिहीनत्वात्। एप विधिः-यावन्तः स्थापिता श्राचार्यास्तेषां प्रत्येक मनुगन्त
यत्र स निर्मापितः स्थापितो विहरति तत्रोदन्तवाहका'व्यम्, एतच्च तदा क्रियते यदा भृयांसः साधवःस्थाप्यन्ते। (अ. साधून् ततशिष्याणां प्रेषयति । अथवा-खयमन्तराऽन्तरा पहुरूचंते इत्यादि ) अप्रभवति प्रत्येकमाचार्याणां साधुपरिबारे गत्वा तान्पृच्छति । यथा-संस्तरथ यूयं सुखेन, यद् भो भवतां भूयस्य प्राप्यमाणे केवलमेकस्मिन् सलकणे विशिष्टाऽऽचार्यल. नास्ति तत्कथयत, येनाऽहं ददामीति । तथा तान् शिष्यानाक्षणोपेते दिग्बन्ध प्राचार्यपदाभ्यारोपः क्रियते ।
त्मनः संबन्धयन उपधि चान्तराऽन्तरा ददाति । तथा ये
स्वाध्यायनिमित्तं समीपस्थायिनोऽनुरत्नाधिका गीतार्था इपतदेवाऽऽह
त्यर्थः, तान् तेषां निमोप्यस्थापितानामाचार्याणां मुक्त्वा नासीसे य पडुच्चंते, सव्येसि सि होति दायव्यो।।
स्मनः समालापयति संश्लेषयति, 'लीङ्' संश्लेषणे इतिवचनाअपहुच्चंतेसुं पुण, केवलमेगे दिमाबंधो ॥ ३४६ ॥
त। एवं तेन गीतार्थाः शिष्याश्च विपरिणम्यमाना निर्मापित. शिष्ये शिष्यवर्गे प्रत्येक प्रभवति तेशमाचार्यलक्षणोपतानां स्थापितस्य समीपं मुक्त्वा तं स्थापितगणधरमुपसंपद्यन्ते । स सवेषामपि देशो दातव्यः । अप्रतवत्सु प्रत्येक पूर्णतया साधु- चैवं सचित्त साधुवगरकणमात्मसात् कुर्वन् न लभते, व्यवहा
कवलमकास्मन् सलकणतरे दिग्बन्धः कत्तभ्यः, | रतो न ते तस्याऽऽभवन्तीति भावः। शेषाणां तु सशक्षणानां दिशोऽनुज्ञाप्याः।
अथैवमपि ते विपरिणम्यमाना न विपरिणमन्ति, नाऽपि साम्प्रतं तेष्वाचार्यपदस्थापितेषूपकरणदानविधिमाह
तस्य समीपमायान्ति, ततोऽनेन दृष्टान्तेन तावत्संबअच्चित्तं व जहरिह, दिज्जइ तेमुंव बहुसु गीएसु ।
न्धयन्ति, तमेव दृष्टान्तमाहएस विही अक्खाओ, अग्गीएसुं इमोउ विही॥३४॥ गोवालगदितं, करेति जह दोसि भाजणो गोवा । तेषु वाऽऽचार्यपदस्थापितेषु बहुषु गोतार्थेषु अचित्तं वस्तु 'रक्खती गोणीओ, पिहप्पिहा असाहया दोषि ॥३५१।। पात्राऽऽदि उपकरणं यथाऽहं यो यावन्मात्राहस्तस्य तावन्मात्रं गेलमे एगस्स उ, दिणा गोणी उ ताहे अन्नस्स । दीयते, एष विधिराख्यातो गीतार्थेषु सूत्रार्थनिष्पन्नेवाचायलणोपेतेषु, अजीतेष्वनधिगतसूत्रार्थेष्वाचार्यकणोपेतेवयं
श्य नाऊणं ताहे, सहिया जाया दुवे गोवा ।। ३५५ ।। बक्ष्यमाणो विधिद्रष्टव्यः ।
"दोलि गोवाला स होयरभाउगा भंडणं करेत्ता पत्तेयं पत्तेय
धेयणएणं गावीश्रो रक्खंति, अन्नया तेसिं एगो रोगी जातो, तमेवाऽऽह
ततो तेण जाव न रखिया तो गावीतो परिहाणो जातो,अन्नया अरिहं व अनिम्मायं, ना थेरा जणंत जो पवितो। । वितिनो पमिलगो, सोवि तहेव परिहीणो। ततो तेहिएगागि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org