________________
( २५३२)
अभिधानराजेन्ः |
दिसा
सत्यनावे द्वितीयवर्ती तस्यासति चतुर्थः त योग्योतुवर्ती स्थापयिो भवति सारण:-- पती महा पगती संगतं विषयं वा । नाऊण गणस्स गुरु, गति गपक्खं पि ॥ ३३२ ॥ श्रनेकपक्षिणमपि प्रवज्यापकरहितश्रुनसमान पक्ष राहतमपि प्रथमद्वितीयतृतीयभङ्गवर्ण्यसंभवे प्रकृत्या, स्वनावेन स्वक परभावतो मृदुस्वभावमरोषणस्वभावं तथा प्रकृत्या स्वभा वेन सम्मतमजिमतं, समस्तस्याऽपि गच्छस्येति गम्यते । स्वजनसंबन्धभावतो वा निजकमात्मीयं ज्ञात्वा गणस्य गुरुः स्थापयितभ्यः ।
तस्य चतुर्भङ्गवर्त्तिनः सचित्ताऽऽदिषु य श्राभवनव्यवहा रमनिरा
साहारणं तु पढमे, विए खेत्तम्मि तइऍ सहक्खे |
हां सीसे ते एकारस विभागा ॥। १३३ ।। प्रथमे वर्षे साधारणम्, किमुक्तं जवति? - यावल्लजते तस्य तद्, द्विती वर्षे यरक्षेत्रे तदीये लभ्यते तच्त्रवर्तिनां साधूनां शेषं गण धरस्य तृतीये व समता व लभते तसेषामेव गच्छबर्त्तिनामाभावयति, शेषं गणधरस्य चतुर्थाऽऽदिषु वर्षेषु सर्व गणधरस्य, एष आभवनव्यवहारोऽनधीयाने शिष्ये । किमु यतिसमयेन पतितान् प्रतिष्टव्यः ये पुनराचार्यस्य समीपे न पठन्ति तेषामेकादश विभागाः। तथा चाऽऽह शेषेऽवधाने एकादश विभागाः प्रकारा भाभवद्व्यवहारस्य ।
प्रतिपिपराह पुदिई तस्सा, पचतु दिडं पवाययतस्स ।
संदरम पढमे, परिच्छए जस्थ सच्चित्तं ॥ ३३४ ॥ प्रतीच्छिके गलान्तरादध्ययनार्थमधिकृत गोपसंपदं प्रपन्न यत् श्राचार्य पदस्थापनातः पूर्वमुद्दिष्टं सचित्तम, उपलक्षणमेतअतिप्रथर्षे प्रति
च प्रथमो विकल्पः
तस्य प्रतीकस्य स्थापनाः पश्चाडुद्दिष्टं प्रथमे वर्षे संपद्यते सचित्ताऽऽदिकं त. सर्वे प्रवाचयतोऽधिकृत स्थापनाऽऽचार्यस्याभ्यापयितुः, एष द्विती यो
पुत्रं परबुद्दि, पमिच्छप जं तु होइ सञ्चितं । संवरम्मि चितिए, तं सव्वं पत्राययंतस्स ॥ ३३५ ॥ प्रार्थयानातः पूर्वपचादि समि उपल रामेवाद्विती संवत्सरे जयसिंयाटुप्र सीके गदागत्य सूत्रार्थस्य वा प्रीतीच्या. तया चति प्रतीप्रियार धिकृतस्थापिताऽऽचार्यस्य वेदितव्यम् । एष तृतीयोऽपि विकल्पः ।
म्वं पच्छुदि, सीसम्म छ जं तु होइ सचितं । र पढने तं स गुरुस्म भवति ।। २३६ ।। आचार्य पदस्थापनातः पूर्व पश्चाद्वा उद्दिष्टं यत् सवित्तम्पपदस्याचितं वस्त्रादिकं शि प्रथमवर्षे प्रवति संपयते तत् सर्वे गुरोराजत्रति । एष चतुर्थी विभागः । पुम्बुद्धिं तस्सा, पच्छुपित्रातस्स ।
Jain Education International
दिसा
परम् पिइए, सीसम्म जंतु सचिषं ॥ ३३७|| यसमितिं वाचापदस्थापना पूर्वसचि समचित्तं वा शिष्ये द्वितीये संवत्सरे भवति संपद्यते, तत्सवै तस्य शिष्यस्याऽऽभवति । एष पञ्चमो विभागः । यत्पुनराचार्यपदस्थापनातः पश्चाडुद्दिष्टं सचित्तमचित्तं वा शिष्ये तृतीये सं बत्सरे भवति संपद्यते, तत्सर्वे प्रवाचयतोऽधिकृत गुरोराज बति । एष सप्तमो विभागः ।
पुदि तस्सा, पदि पत्रायतस्स ।
संचरम्मि पढमे, तं मिस्सिणिए उ सच्चित्तं ॥ ३३८ ॥ आचार्य पदस्थापनात पूर्वमपि प्रथमे स वत्सरे शिष्यिष्याः शिष्याया अभवति । एषोऽष्टमो विभागः ८ । यत्पुनराचार्य पदस्थापना सचित्ताऽऽदिकं प्रथ मेरे शिष्यायाः संयते तत् प्राचतोय गुरोराभाव्यम् । एष नत्रमो विभागः ए । पुर्व पहिं सिस्सी उ जं तु सचितं । संवच्चरम्मि वितिए, एतं सव्वं पत्राययंतस्स ॥ ३३० ॥ पूर्व पश्चादुद्दिष्टं सचित्तमचित्तं वा द्वितीये संवत्सरे शिष्यायाः संपद्यते, तत्सर्व प्रवाचयतो ऽधिकृतस्य गुरोः । एष दशमो विभागः ।
पुर्व पदे पनिछवा तु सचिनं । संच्चरम्म पढमे, तं सव्वं पवाययंतस्स ॥ ३४० ॥
पूर्व पश्चाद्वा यदुद्दिष्टं सवित्तमुपलक्षणमेतदचित्तं वा प्रथमे वर्षे प्रातीकियाः शिष्यायाः संपद्यते, तत्सर्वे प्रचाचयतोऽधिकृतस्य गुरोः एवं श्यायेन द्वितीयादिष्वपि संवत्सरेकः । एकादशोऽपि नागः ।
सामुपसंहारमाह
जम्हा एते दोसा, डुविदे विपक्खि तु वियम्पि तन्हा उठयन्त्रो, कमेणमेणं तु आयरिश्र ।। ३४१ ॥ द्विविधे अन्य पाक्षिके श्रुतप्रव्रज्यापकरहिते वेत्यर्थः । स्थापिते चावायें यस्मादेतदोषास्तस्यादनेनान्वरोदितेन " पदमासति तय (३३२) इत्यादिलक्षणेन क्रमे स्थापयितव्य प्राचार्य इति ।
33
अथ प्रथमभवर्त्ती केन विधिना स्थापति उच्यतेएस्मेगदुगादी, निष्फला तसे बंध दिसाम्रो। संपुच्छ बोलोय - दाणे मिलिए दितो ॥ ३४२॥ पतस्य प्रथमभङ्गवर्त्तिनः स्थापिताऽऽचार्यस्य एकद्विका दय एकद्वित्रिचतुरादयः शिष्या निष्पन्ना यदि भवन्ति, ततदिशमुत्यर्थः । बध्नाति तथा
वाचा दिशेनापदे स्थापनीयस्तस्य पितगणधरेणाचार्य पदे स्थापितस्य शिष्याणां विप्रतारणार्थे संप्ररूनं, तहतवहनमवलोकनं ला क्षात्समीपं गत्वा संयमयात्रा निर्वहन् प्रच्छन्नं दानं वस्त्रपात्राऽऽदेः । एतेषां समाहारो द्वन्दः तस्मिन्नपि कृते विपरिणामाभावे मिलितेन गोपालद्वयमिलनेन दृष्टान्तो वक्तयो योगपायोर्मिलितयोः प्रभूता धनवृद्धिरभूत तथा युष्माकमस्माकं च मिलितानां विहरतां भूयान् ज्ञानाऽऽदिलामों भवतीति ममेति ।
For Private & Personal Use Only
www.jainelibrary.org