________________
(२५३१) अनिधानराजेन्द्रः ।
दिसा
गते इत्वर श्राचार्य उपाध्यायो वा स्याप्यते स च यैः स्थाव्यते, ते स्थविराणां गच्छबृहत्तराणां प्रकाशयन्ति यावत्तत्र, मूसाssवार्यपदे वाऽन्यो न स्थापितो जवति तावदेव युष्माकमा चार्य उपाध्यायो वा प्रवर्त्तक इति । इह एकपातिको द्विविध उक्तः प्रवज्यया श्रुतेन च । श्रत्र च भङ्गचतुष्टयम् । तद् यथा-प्रव्रज्यया एकपाक्षिकभूतेन १, प्रवज्यया न श्रुतेन २, न प्रव्रज्या श्रुतेन ३, न प्रवज्यया नापि श्रुतेन ४ । एतदपि भङ्गचतुष्टयं कुलादिश्वषि योजनीयम् ।
तथा चाऽऽहू
पव्वज्जाएँ कुलस्य, गणस्स संघस्स चेत्र पत्ते । समगं सुए जंगा, कुज्जा कमसो दिसाबंधे ॥ ३२४ ॥ दिग्बन्धेबाबा उपाध्याय वा स्था ज्या कुलस्य गणस्य सङ्घस्य च प्रत्येकं श्रुतेन साई भङ्गचतुष्टयं प्रत्येकं योजयेदिति नायः । तत्र प्रव्रज्यया भङ्गचतुष्टयमुपदर्शितम् । इदानीं कुलस्योपदर्श्यते कुलेनेकेपकः श्रुतेन च १ कुलेनैकपको न किं तु न श्रुतेन नापि कुबेन ४ । एवं गणेन सङ्खेन च प्रत्येकं भङ्गचतु· ष्टयं जावनीयम् । तत्र प्रवज्यां कुलं गणं वाऽधिकृत्य यः प्रथमभङ्गवर्त्तीस इत्वरो, यावत्कथिको वा स्थापनीयः, तदभावे तृतीयभङ्गवर्ती यदि पुनर्द्वितीयङ्गवर्त्तिनं, चतुर्थभङ्गवर्त्तिनं वा स्थापयति, तदा तस्य स्थापयितुः प्रायश्चित्तं चत्वारो गुरुमासा न केवलमेतत् प्रायश्चित्तं कि चाऽऽज्ञादयोऽपि दोषा तथा चाऽऽड्
।
पाणो य दोसा, विराहणा होइ-मेहिँ गणेहिं । सेकिएँ अनिणगहणे, तस्स व दीहेण कालेन || ३२५|| आज्ञाऽऽदय आङ्गाऽनवस्थाप्यमित्या देवनारूपा अनुप्रायश्चित्तसमुचये । तथ प्रायश्विनं प्रागेोपदर्शितम्, तथा विराधना गच्छस्य भेदो भवति, आज्यां वक्ष्यमाणाज्यां स्थानात दर्शयति सान यदि महानावस्था स्थापयितुः दीर्येण कालेन रोगचिकित्सा पा कृत्वा समागतस्य शङ्कते ।
एतदेव विभावयिषुः प्रथमत इत्वरस्य यावत्कथिकस्य च स्था
प
परिकम्मं कुणमाणे, मरणस्सऽनुज्जयस्स वबहारे ।
"
मांडे रोगनिमिच्छा ओहाते व आरिए ।। २२६ ।। अभ्युद्यतस्य मरणस्य पादपोपगमन कृणस्य परिकर्म द्वादसांसारिकरूपं यदि वा अभ्युपावहारस्य जनप्रतिपचिणस्परिक तपोभावना लक्षणं कुर्वति यावत्कधिक वाचार्यः स्थापनीयः मोहे मोह चिकित्सा, रोगचिदिवा त्याचा इर आचार्यः स्थापयितव्यः ।
नेकपाकेरबराचार्यस्थापनेोपमाददुविहतिमिच्छे काम आगत संकियमि के पुछे । पुच्छंतु च कं इयरे, गणनेदो पुच्छाहेडं || ३२७ ॥ परिवार्यस्थापनेद्विविमो चिकित्सा, रोगचिकित्सा दीर्घकालं कृत्या समागतः सन्रात्रे के नेवनेति भावः ।
Jain Education International
दिसा पावास्याचा तरे या गवासिनि या मोदचिकित्सा कुर्वन्तः केन पू. वौक्कादेव हेतोः । ततस्ते वाचनाप्रदायकमलभमाना गच्छान्तर सुपसंपद्येरन्, गच्छान्तरोप संपत्तौ च प्रश्नहेतोर्गणभेदः स्यात् । संप्रति नेकपा कियावत्कचिकायार्यस्थापन दोषमादन तर सो संघानं, अप्पाधारी व पुच्छिउं देश | अनत्य व पुच्छंते, सबित्ताऽऽदी जगहंति ।। २२० ।। स नेकपाका स्थापितो यावत्कचिक आचार्यो भन वाचकत्वाद् न शक्नोति संधातुं विस्मृतमालापकं दातुम् । अथवा श्रुताने कपाक्षिकोऽल्पश्रुतोऽप्युच्यते, ततोऽल्पाधारः, अल्पस्य सूत्रार्थस्य वाऽऽश्रय इति पृष्टः सन्नव्यं पृष्टमानापर्क ददाति, अन्यत्र च गणान्तरे गत्वा पृच्छति, ते गच्छान्तरवतिन पायस्मत्यादि सादिकं गृद्धति, अगीतार्थानां न किञ्चिदाभाव्यमिति जिनवचनात्तस्य च तेषां समीपे
प्रस्थापना च ।
उपसंहारमाह
सुतो अगपखि, एए दोसा जवे वर्वेतस्स |
जगपखि, उपयंते इमे भवे दोसा ॥ २२९ ॥ नेकपणमित्यरं यावत्कथिकं वाचायें स्थापयत प अनन्तरोदिता दोषा नवन्ति, प्रव्रज्याऽनेकपक्षिणं पुनरित्वरं, या वत्कथिकं वा स्थापयत इमे वक्ष्यमाणा भवन्ति दोषाः । तानेव प्रतिपिपादयिषुराह
दोह वे बाहिरभायो, सचिचाऽदी मंगनियमा । हो गणस्स उभेदो, सुधिरेण न एस अहं ति ।।३२०|| प्रव्रज्यानेकपक्विक इत्वरयावत्कथिकाssवार्यस्थापने योरपि, गच्छस्याssचार्यस्य चेत्यर्थः । बहिर्जावो बढिर्जावाध्यवलायो भवति । तथाहि योऽसौ स्थापयति श्राचार्यः स गच्छ पर्ति साधूम्समस्तानपि परकीयान्मन्यते साधवोच् पर्तिनस्तं परमभिमन्यन्ते एवं परस्परहित्रांवाध्यवसाये म ति स्थापितस्य साधूनामनामध्यानि सचि तादीनि गृह्णतां नियमतो भएमनं कलहो नवति, तथा च सति प्रवचनोम्माहः प्राक्कल्पे व्यावर्णितः, प्रायश्चित्ताऽऽपत्ति
अन्य पनि सामन्यन्ते सुबिरेणापि प्रभूतेनाsपि कालेन गच्छता नास्माकमेव, परकीयत्वात् । उपलक्षणमेव सोऽप्यनिमरेणाप्येते परकीया इत्येवं पर स्परमध्यवसायनावतो गणस्य गच्छस्य भेदो भवति, तस्मादिवरो, यावत्कथिको वा प्रथमनङ्गवर्ती स्थापयितव्यः । अत्रैवापवादमाह
अन्नयरति गिच्छाए, पढमासति तइयभंगमित्तरियं । तयसेव असती, वितिम्रो तस्सासति चटस्थ। ३३२ । श्रन्यतरीचकित्सायां मोहचिकित्सायां रोगचिकित्सायां वा । आचार्य मिश्रणमेतद अभ्युद्यतमरणप्रतिपत्तावभ्युद्य विहारपरिकर्मप्राचिकमाचार्य तथ मनङ्गवर्तिनं स्थापयेत् प्रथमभङ्गमिति अवे यं तृतीयभङ्गवर्तिनमित्रम् उपलक्षणमेतद्याधिक वा स्थापयेत् । तत्र सूत्रेऽर्थे च स शीघ्रं निष्पादयितव्यः । तुवीपासुन शोभ
For Private & Personal Use Only
www.jainelibrary.org