________________
दिसा
(२५३४) दिसा
अनिधानराजेन्द्रः।। यस्स न सोहणमिति चितिऊण परोप्परं पीती कया, ततो णो वा सत्तमतो, तीसतिवरिसो तिदसो इव वयवं, अप्पाइ. एको पडिलम्गो तस्ल वितिश्रो गाबीओ रफ्ना, एवं श्य- यादिचउचिहबुझिसु बेदो बुझिम, बहुं धरोति, बहाविधं धरे, रस्स वि, एवं तेर्सि दब्बपरिवुद्धी जाया । एवं अम्हं पि अणिक्सियं धरेति, असंदिटुंधरोति,दुद्धरं धरेश,धुर्व धरेछ, एवं बीसु वासु विदरताणं परिहाणी जवति, तम्हा मिनिया वि. जगहणे वि खमादी,सीलउववेतो सीमवं, चक्कवालसमायारीप हरामो, जेणं विउला नाणादाणं वुडी हवा, ज तुम्भं तं तुम्भं जुत्तो कुसलो य। चेव नादं तं हरामि । एवं समल्लेयावेसा सीसे लम्भंति, एवं
एवंविपरिणामेश्, तह वि सो न लहर।"
एतेहिं नववेतं, रागेण परं च उद्दिसति कोइ । संप्रत्यकरयोजना । गोपात्रकदृष्टान्तं करोति-यथा द्वौ गोपी जच्चाइविहूणं वा, उज्जति कोई परिजवेणं ॥१२॥ भ्रातृकी, नौ द्वावस्यसहितौ पृथक पृथग् बेतनेन गा रजतः,
एतेहिं उववयं को रागेणं अम आयरियं उद्दिसति, पतेहिं अन्यदा पकस्य ग्लानत्वे गा अन्यस्य गोस्वामिना दत्ता, स
नेव जच्चादिपहिं बिहूण को परिभवेण परिच्चयति, दोवेतनात् परिन्नष्टः। एवमितरोऽपि जानत्वे वेतनपरिहीणो जा
घेणेत्यर्थः। तः, तत इति पृथक् असंहतस्थितस्य महती व्यहानिरिति
गाहाकृत्वा जाती द्वावपि सहिताविति।
अहवण मेत्ती पुग्वं, प्यानदिपरिवारतो रागे । उपसंहारमाह
अहिकरणमसंमाणे, सभावऽणिटुं च दोसेणं ।। १२० ॥ एवं दोमि वि अम्हे, पिहप्पिहा तह विहरिमो समगं।
'अहवण' शब्दो विकल्पप्रदर्शने,मित्रभावो मैत्री, तत्पूर्व तन्निवाघाते णऽस्मोले, सीसा न परं व न भयंति ॥३५३॥
मित्त,महायणपूइयं,तेण वा सोपडतो अट्ठारादिवद्धिसपम्म परिएवं द्वयेऽपि वयं यद्यपि पृथक पृथक् तिष्ठामः, तथाऽपि वारसंपमं वा,पतेहिं गुणहि उववेयं रागेण आयरियं पमिवजाति, समकं संदिततया बिहरामो,यन व्याघाते ग्लानत्वाऽऽदिसकणे, आयरिएण पुण सकिं अधिकरणे उप्परणे पायरिएण वा असं. अन्योऽन्यस्य ज्ञानाऽऽदिहानिर्नोपजायते,शिष्या वा परं न भज- माणिो , सभावेण वा अणिटुं आयरिय परिचयति एस न्ते, पवमपि सत्कुर्वाणो न लभते शिष्यम् । व्य०२००।
दोसेण । दिविपरिणामे
पुरिसंतरियपरिरचाए अण्णमुदसेण य इमे दोसाजे भिक्खू दिसं विप्परिणामे,विप्परिणामंतं वा साइज्ज
आणादियो य दोसा, विराहणा होत संजमाऽऽताए। ॥१२॥ जे निक्खू दिसं अवहरह, अवहरंतं वा सा.
दुसनबोहीयत्तं, वितियपय विराहणा चेव ॥ १६ ॥
तित्थकराणं आणाजंगो, आदिसद्दाश्रो अणवत्था--जहा एय. इजइ ।। १३ ॥
स्स एयमसच्च तहा अपण पि, एवं मिच्चत्तं जणथति, वितिदिशेति व्यपदेशः-प्रव्रजनकाले, नुपस्थापनाकाले वा य
यपदविराहणे संजबिराहणा । अमेण भणितो-किमायरियं प्राचार्य उपाध्यायो वा व्यपदिश्यते सा तस्य दिशा इ- परिश्चयसि ?, उत्तराउत्तरेण अधिकरणं, एत्थ प्राय संजमत्यर्थः । तस्यापहारः, तं परित्यज्य अस्यमाचार्यमुपाध्यायं विराहणा, दुल्लमबोधीयत्तं च णिवत्तेति, तम्हा दिसाबहार बा प्रतिपद्यते इत्यर्थः। संजतीए पवत्तिणी ।
णो करे। अवि य
वितियपदेण असमायरियं उद्दिसिजारागेण व दोसेण व, दिसावहारं करोति जो निक्ख ।
वितियपए आयरिए, ओसछोवाइए य कानगते ।
भोसणे छविहो खलु, वत्तमवत्तस्स मग्गणया॥१३॥ सो आणा अणवत्थं, मिच्चत्तविराहणं पावे ॥ १२५॥
जइ अायरिओ ओसरणो जातो, ओहाश्तो घा, कागतो रागेण-किंचि णीयचगं पासित्ता रागो जातो, ताहेतं दिसंगे.
वा,पप तिमि दारा । पत्थ ओसम्मो उम्विहो-पासस्थो, ओस. पहति,पुरिल्ले आयरिश्रोवज्झाए उज्केति । दोसेण-को वि कम्हि
नो,कुसीलो, संहत्तो,अहामंदो,णितियो य । तम्मि गच्छे आय. ति कारणे उडुसद्धो समणो अझ आयरियं संदिसंति, तस्स रियो जो संकप्पिओ वत्तो अवत्तो वा सो वत्तावत्तो कई चउगुरुं पच्छितं, आणादिणो दोसा नवति ।
गणं धरेति ति चउभंगण मग्गणा कजति। सोससबरिसाऽऽरोण अहवा इमो रागण उद्दिसति
वयसा अवत्तो, परेण बत्तो, अणधी यणिसीहो अगीयस्थो सुत्तेजातिकुझरूपन्नासा-धणबलपरिवारजसतवे लाभे। ण अत्यतोवा, सुत्तेण गीयत्थो वपण वत्तो, सुत्तेण वि वत्तो सत्तवयबुष्धिारण, उग्गहसीले समायारी ।। १२६ ।।
वएण वि बत्तो, पढमनंगो। वितियो सुप्रवत्तोण वरण | ततिमाउपक्वविसुझारु जाती, पियापक्षविसुरू इक्खागुमादियं
आ सुपण अणुबत्तो वपण वत्तो। चउत्थो दोहिं वि अवत्तो। कुलं.सुविमत्तंडगोबंगअहीणपचेदियत्तत्तणं रुवं, मियहरकडु
वत्ते खलु गाहानिदाणा नासा, धरिणमं पब्बतियस्स ता तत्थ मेऽस्थि,उववेय.
वत्ते खबु गीयत्ये, अव्वत्ते वतेप हवइजीयत्ये । मंससोणिो बक्षवं,विरियंतरायखोवसमेण वा बनवं,ससम. ओसएणो बिहो खन्नु, अहवोसएणे य संगमणा १३१ यपरसमयविसारत्तणेण मोगुत्तरे य जसो,चउत्थादिणा बाहि- चरण बत्तो गीयत्यो एस पढमभंगो, खबु पादपूरणे, रम्भंतरेण वा तवेण वा जुत्तोपाहारोवकरणक्षाभसंपये। विहि- अवत्तो वरण एस वितियनंगो, पढमभंगे हवा अगीआईसुअणुस्सुप्रो प्रश्विकमो य सत्तमंतो, पुरज्जवसा- यत्थे एस ततियभंगो, पढमभंगिल्लो उभयवत्तो, तस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org