________________
(२५२६) दिसा अभिधानराजेन्त्रः ।
दिसा गोपेतः,पतद्गुणव्यतिरिक्तो चा?,ततः कतमस्य पुरुषार्थस्य सि. देवाऽऽदिर्भविष्यामीत्येतत्परापृश्यते,जानीयादवगच्वेद, दमुक्तं द्धिरिति, तस्मादज्ञानमेव श्रेयः अपि च-तुल्येऽप्यपराधे भका. जयति-न कश्चिदनादी संसृतौ पर्यटनसुमान् दिगागमनाऽऽदि. मकरणे लोके स्वल्पो दोषो, लोकोत्तरे ऽपि प्राकुट्टिकानाभोगस. के जानीयात्, यः पुनजानीयात्स एवम-(महसम्मइयाए त्ति) हसाकाराऽऽदिषु कुलकभिक्षुस्थविरोपाध्यायसूरीणां यथाक्रम- सहशब्दः संबन्धवाची, सदिति प्रशंसायां, मातिः ज्ञानम् । मुत्तरोत्तरं प्रार्याश्चत्तमित्येवमन्येष्वपि विकल्पेवायोज्यम । त. अयमत्र वाक्यार्थ:-श्रात्मना सह सदा या सन्मतिबनते, तया था बैनयिकानां हात्रिंशद्देदाः,ते चानेन विधिना भावनीयाः, सन्मत्या काश्च जानीते,सहशब्दविशेपणाच सदामस्वभावसुरनृपयतिझातिस्थविराधममातृपितृष्वष्टसु मनोवाक्कायप्रदान- त्वं मतरावेदितं भवति, न पुनयथा वैशेषिकाणां व्यतिरिक्ता चतुर्विधविनयकरणात् । तद्यथा-देवानां धिनयं करोति मनसा सती समवायघृश्यात्मनि समयेतेति । यदि चा (सम्पइए त्ति) बाचा कायेन, तया- देशकानोपपन दानेनेत्येवमादि । पते च स्वकीयया मत्या स्वमत्यति, तत्र निमप्यश्चादिकं स्वकीय विनयादेव स्वर्गापवर्गमार्गमज्यपयन्ति नाचवृस्य नुत्सकलकणो दृष्टमतः सहशब्दविशेषणं, सहशब्दश्चासमस्त इति, सत्यपि विनया,सर्वत्र चैवंविधन बिनयेन देवाऽदिपूपतिष्ठमानः स्वर्गा
चाऽऽमनः सदा मतितनिधाने प्रयत्रज्ञान ऽऽधरणाऽऽवृतत्वान्न पवर्गभार जवति। उकंच-"विणया णाणं क्षाणा-यो दसणं दं
सदा विशिष्टोऽवबोध इति,सा पुनः सन्मतिः,स्वमतिर्वा अवधिसणाहि चरणं च । चरणास्तिो मोक्खो, मोक्ने सोक्खं अणा
मनःपर्यायकेवाज्ञानजातिस्मरणभेदाच्चतुर्विधा शेयाः,तत्रावधिमपाई।१।" अत्र च क्रियावादिनामस्तित्वे सत्यापै केपाश्चित्सर्व.
नःपर्यायकेवतानां स्वरूपमन्यत्र विस्तरेणोक्तं, जातिस्मरणं स्वा. गतो नित्योऽनित्यः कर्ताऽकर्ता मूत्तों मूतः श्यामाकतण्डुलमात्रो.
भिनियोधिकविशेषः, तदेवं चतुर्थिधया मत्यात्मनः कश्चिद्धिठपर्वमात्रो दीपशिखोपमो हृदयाधिष्ठान इत्यादिकः। अस्ति
शिएदिभात्यागती जानाति, कश्चिच्च परस्तीर्थकृत्सर्वज्ञः, तचौषपातिकश्च, प्रक्रियावादिनां त्वात्मैव न विद्यते,कुतः पुनरोप
स्यैव परमार्थतः पराब्दवाच्यत्वात्परत्वं, तस्य तेन वा व्यापातिकत्वम् , अज्ञानिकास्तु नात्मानं प्रति विप्रतिपद्यन्ते, किं
करणम्-उपदेशस्तेन जीवांस्त दाँश्च पृथिव्यादीन तद्गत्यातु तज्ज्ञानमकिञ्चित्करमेषामिति, वैनयिकानामपि नात्मास्ति
गतीच जानाति, अपर: पुनरन्येषां तीर्थकरत्यांतरिक्तानामस्वे विप्रतिपत्तिः, किंत्वन्यन्मोतसाधनं विनयाहते न संभवती
तिशयज्ञानिनामन्तिके श्रुत्वा जानातीति, यच्च जानाति तत् ति प्रतिपन्नाः । तत्रानेन सामान्यात्मास्तित्वप्रतिपादनेनाकि
सूत्रावयवेन दर्शयति । तद्यथा-पूर्वस्या दिश भागतोऽहम. यावादिनो निरस्ता अपव्याः। श्रास्मास्तिस्थानभ्युपगमे च
स्मि, एवं दक्षिणस्याः पश्चिमाया उत्तरस्या उर्द्धदिशोऽधोदि"शास्ता शास्त्रं शिष्यः, प्रयोजन वचनदेनुपान्ताः ।
शोऽभ्यतरस्याः दिशोऽनुदिशो वा प्रागतोऽहमस्मीत्येवमेके.
षां विशियोपशमाऽऽदिमतांतीर्थकरान्यातिशयज्ञानिबोधिसन्ति न शून्य त्रुवत-स्तदभावाच्चाप्रमाणं स्यात् ॥१॥
तानां च ज्ञानं भवति, तथा प्रतिविशिष्टदिगागमनपरिवानाप्रतिषेच्यप्रतिषेधा, स्तश्चेच्छून्यं कथं नवेत्सर्वम् ? ।
न्तरमेषामेतदपि झानं भवति, यथास्ति मेऽस्य शारीरका तदभावेन तु सिका, अप्रतिसिद्धा जगत्याः ॥५॥"
स्याधिष्ठाता शागदर्शनोपयोगल कण उपपादुको नवान्तरसं. एवं शेषाणामप्यत्रैव यथासंभवं निराकरणमुत्प्रेयमिति ॥३॥
क्रान्तिभागलयंगतो भोक्ता मूर्तिरहितोऽविनाशी शरीरमान. गतमानुपक्लिकम् । प्रकतमनुस्रियते-तत्रेद " एवमेगेसि णो व्यापीत्यादिगुण वानात्मेति । स च व्यकपाययोगोपयोगका. णायं भव" इत्यनेन केपाश्चिदन संहानिऐभारफेषाश्चित्तु भव- नदर्शन चारित्रवीर्याऽऽत्मनेदादपधा, तत्रोपयोगाऽऽत्मना बाहुल्ये. तीत्युक्तं नवनि, तत्र सामान्यसंज्ञायाः प्रतिपागि सिद्धत्वा- नेहाधिकारः, शेषास्तु तदंशतयोपयुज्यन्त इति उपन्यस्ताः । सत्कारणपरिज्ञानस्य चेहाकिश्चित्करत्वाद्विशिप्रसंज्ञायास्तु के. तथा-अस्ति च ममामा, यो ऽमुण्या दिशोऽनुदिशश्च सकापाश्चिदेव भावात तस्याश्च भवान्तरगाम्यात्मस्पष्टप्रतिपादने
शादनुसश्चरति गतिप्रायोग्यकोपादानादनु पश्चात् संचरसोपयोगित्यात् सामान्यसंज्ञाकारणप्रतिपादनमनात्य विशि
त्यनसंचरति, पावान्तरं घा-(अणुसंसर त्ति ) दिग्विदिशां संकायाः कारणं स्वकृद्दर्शयिनुमाह
गमनं जावदिगागमनं वा स्मरतीत्यर्थः । साम्प्रतं सूत्रावययेन से जं पुण जाज्जा सह संमझ्याए परवागरणेणं अ
पूर्वसूत्रोक्तमेवार्थमुपसंहरति-सर्वस्या दिशः सर्वस्याइचानुदि. मि अतिए वा सोचा, तं जहा-पुरथिमाओ वा दिसा
शो य मागतोऽनु लञ्चरति, अनुसंस्मरतीति वा सः, अहमित्या.
त्मोन्ले स्नः, अहंप्रत्ययग्राह्यत्वादात्मनः, अनेन पूर्वाऽऽद्याः प्रज्ञा. ओ आगो अहमंसिक जाव प्राण यो दिसाओ प्र
पकदिशः सवा गृहीताः, भावदिशश्वेति । प्राचा० १०१ दिमाओ वा आगो अहमंसि,एवमेगेसिं जगायं ज-1 अ०१०। श्रा०चू० । स्था० । (अहं कस्या दिशागत इति वति-अस्थि मे आया जबवाइए, जो इमाओ दिसाओ विचारः 'आता' शब्दे द्वितीयमागे १७२ पृष्ठे निदर्शितः) अणुदिसाओ वा अणुमंचरइ, सयाओ दिसाओ अणु
द्वाज्यां दिग्भ्यां प्रवाजनाऽऽदि प्रवर्ततेदिमाओ, सोऽहं ॥४॥
दो दिसाओ अभिगिक कप्पइ निग्गंधापां वा विगं'सेज पुण जाणेजति' मूत्रं यावत् 'मोऽहमिति ।' 'से' इति | थीणं वा पनावित्तए पाईणं चेव, नदीणं चेत्र । एवं निशो मागधीमया प्रथमैकवचनाम्ना, स इत्यनेन च यः प्राग्निदिष्टो ज्ञाना विशिएकयोपशमाऽऽदिमास प्रत्यवमृश्यते,
मुंमावित्तए १ सिक्खावित्तए २ उपहावितए ३ संन्नुंजित्तए यदित्यनेनापि याप्राग्निर्दि दिग्विादिगागमनं, तथा कोऽहम
संवसित्तर ५ सम्झायं नहिसित्तए ६ सज्जायं समुदि. भूवमतीत जन्मनि यो नारकस्तियम्योनो मनुष्यो घा? , खी।
सित्तए ७ सज्झायमाणुजाणित्तए ८ आमोइत्तए । पुमानपुंसको वा ? को वाऽमुतो मनुष्य जन्मनः प्रचष्टोऽहं प्रेत्य पडिकमित्तए १० निंदित्तर ११ गरहितए १२ विउट्टि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org