________________
(२५२७) दिसा अनिधानराजेन्द्रः।
दिसा त्तए १३ निसोहित्तए १४ अकरण याए १५ अन्न्नुहि
तिभिर्दिनिर्गत्यादि प्रवर्ततेत्तए वादारिहं पायच्चित्तं तवोकम्मं पमिवन्जित्तए १६ । । तम्रो दिसाओ पात्ताप्रो । तं जहा-नुका,अहो,तिरिया।
द्वे दिशौ काष्ठे अनिगृह्याऽङ्गीकृत्य, तदनिमुखीनूयेत्यर्थः ।क। (स्था० ) एवं आगई वकंती श्राहारे वुढी णिवुद्धी गइल्यते युज्यते,निर्गता अन्धाहनाऽऽदेरिति निर्ग्रन्थाः साधवः,ते- परियाए समुग्याए काझसंजोगे दंसणाजिगमे णाणाभिगमे षां निग्रेथ्या साध्या, तासां प्रवाजयितुं रजोहरणाऽऽदिदानेन
जीवानिगमे । तिहिं ठाणेहिं जीवाणं अजीवाभिगमे पसत्ते। प्राचीनां प्राची, पूर्णमित्यर्थः । उदीचीनामुदीची मुत्तरामित्यर्थः। नक्तंच-"पुष्यामुहो उ उत्तर-मुदो ब्व देजाऽहवा पमिज्जा ।
तं जहा-नाए, अहोए, तिरियाए । एवं पंचिंदियतिरिजाए जिणादयो बाहवेज जिणचेश्याई वा ॥१॥" इति । (ए क्खजोणियाणं । एवं मणुस्साण वि। वमिति) यथा प्रवाजनसूत्रं दिग्द्वयाभिलापेन अधीतम, एवं दिनिरूपणपूर्वकं तासु गत्यादि निरूपयन "तो दिसाओ" मुगमनाऽऽदिसूत्राएयपि षोडशाऽध्येतव्यानीति । तत्र मुण्डयितुं
इत्यादि स्त्राणि चतुर्दशानि, सुगमानि च, नवरं दिश्यते व्यपशिरोमुश्चनेन १, शिक्षयितुं ग्रहणशिक्कापेकया सूत्रार्थी ग्राह- दिश्यते पूर्वाऽऽदितया वस्त्वनयेति दिक,सा च नामाऽऽदिभेदेन यितुमासेवनाशिकापेक्षया तु प्रत्युपेकणाऽऽदिशिवयितुमिति सप्तधा । आह च नियुक्तिकृत्-"णामं बणा दक्षिए,खेत्तदिसा २, उत्थापयितुं महावतेषु व्यवस्थापितुम् ३, संभोजयितुं भो- तावखेत पमवए । सत्तमिया भावदिसा, सा होऽहारसबिहा जनमरामस्यां निवेशयितुम् ४, संवासयितुं संस्तारकमएडल्यां उ॥४०॥"(प्राचा०नि०)तत्र व्यस्य पद्यस्कन्धाऽऽदेटिंग व्यनिवेशयितुम् ५. सुष्ठ श्रा मर्यादयाऽधीयत इति स्वाध्यायोऽङ्गा- दिक १,केत्रस्याऽऽकाशस्य दिक के प्रदिक। सा चैवम्-"अपऽऽदिस्तमुपदेषु योगविधिक्रमेण सम्यग्योगेनाधीवेदमित्येवमु. एसो रुगयो, तिरिय लोगस्स मज्भयारम्मि । एस पभवो दि. पदमिति ६, सगुद्देष्टुं योगसमाचार्यैव स्थिरपरिचितं कुर्विद- साणं, एसेव नवे अणुदिसाणं ॥४२॥"(प्राचा०नि०) तत्र पूर्वामिति वक्तुमिति ७, अनुनातं तथैव सम्यगेतद्धारयाऽन्येषां च ऽऽघा महादिशश्चतम्रोऽपिद्विप्रदेशाऽऽदिकाऽऽद्युत्तरा अनुदिशप्रवेदयेत्येवमनिधातुमिति ८, प्रायोचयितुं गुरवेऽपराधान् नि. स्तु एकप्रदेशा अनुत्तरा ऊद्धोधोदिशौ तु चतुराद अनुत्तरे। चेदयितुमिति ६, प्रतिक्रामितुं प्रतिक्रमणं कर्तुमिति १०, निन्दि
यतोऽवाचितुमतिचारान् स्वसमकं जुगुप्सितुम् ११ । श्राह च-"सचरि
"दुपपसाऽऽदि पुरुत्तर, एगपएसा अणुत्तरा चेव । त्तपत्थयावो।" निन्दति गर्हितं गुरुसमकं तानेव जुगुम्सितुम ।
चउरो चउरो य दिसा, चउरा अणुत्तरा दोनि ॥४४॥ आह च-" अचरित्तपत्थयावो ।" निन्दति गहितं गुरु
सगाकिसंग्यिाओ, महादिसामो हति-चत्तारि। समकं तानेव जुगुप्सितुम् १२। आह च-" गरहा वि तहा
मुत्तावली य चतरो, दो चेव य होति रुयगनिन्ना ॥ ४६॥" जातीयमेव, नवरं परप्पयासणय त्ति।"(विउत्तिए ति)
नामानि चासाम्-" इंदग्गेयी जम्मा. य नेरई बारुणी य व्यतिवयितुं विनोदयितुं विकुट्टयितुं वा, अतिचारानुबन्धि
वायचा । सोमा ईसाणा वि य, विमला य तमा य बोधव्या विच्छेदयितुमित्यर्थः १३, विशोधयितुमतिचारपसापेक्षयाss
॥४३॥" तापः सविता तपसक्तिता क्षेत्रदिक् तापक्केत्रदिक्ला त्मानं विमलीकर्तुमिति २४, अकरणतया पुनर्न करिष्यामीत्ये.
चाऽनियता । यत उक्तम्-"जेसि जत्तो सूरो,उदेश्तेसिं तई इ. चमभ्युत्थातुमभ्युपगन्तुमिति १५, यथाई मतिचाराऽऽद्यपेक्वया
वइ पुवा। तावक्खेत्तदिसायो,पयाहिणं सेसयाओ सा॥४७॥" यथोचितं पापच्छेदकत्वात्, प्रायश्चित्तविशोधकत्वाद्वा प्राय
इति । (आचा०नि०)तथा प्रज्ञापकस्याऽऽचार्यादेर्दिक प्रज्ञापकदिश्चित्तम् । उक्तं च-"पाचं चिंद जम्हा, पायच्कृित्तं तु जन्नए
कासा चैवम्-"पवनो जो अनिमुहोसा पुब्बा सेसिया प. तेण । पापण वा विचित्तं, विसोहर तेण पच्चित्तं ॥१॥" शति।
याहिणो । तस्सेवाणुगंतब्बा,अमोयाई दिसा नियमा ॥५१॥" तपःकर्म निर्षिकृतिकाऽऽदिकं प्रतिपतुमभ्युपगन्तुमिति १६ ।
भावदिक चाष्टादशविधासप्तदशं मृत्रं साकादेवाऽऽह
"पुढवि-जल-जलण-वाया, मूनो वंधग्गपोरवाया य । दो दिसाओ अभिगिक कप्पर णिगंथाणं वाणिग्गं- विति चत पंचिंदिय-तिरि-य-नारगा देवसंघाया ॥१॥ थीणं वा अपच्चिममारणंतियसंझेहणाफूसणासियाणं
संमुच्छिम-कम्माक-म्मनुमगनरा तहंऽतरहीवा।
भावदिसा दिस्सइ जं, संसारी निययमहोहिं ॥२॥" इति। भत्तपाणपमियाइक्खेत्ता पाओवगयाणं काझं 'अणवर्क
इह च केत्रतापप्रज्ञापकदिग्मिरेवाधिकारः,तत्र च तिर्यग्ग्रहणेखमाणाणं विहरित्तए । तं जहा-पाईणं चेव, उदीणं चेव।।
न पूर्वाऽऽद्याश्चतस्र एव दिशो गृह्यन्ते, विदिक्कु जीवानामनुश्रे. पश्चिमैवामङ्गनपरिहारार्थमपश्चिमा, सा चासो मरणमेव यो- जिगामितया वक्ष्यमाणगत्या गतिव्युत्क्रान्तीनामयुज्यमानत्वात्, ऽन्तस्तत्र भवा मारणान्तिकी, सा चासौ संलिख्यतेऽनया श. शेषपदेषु च विदिशामविवक्षितत्वात् । यतोऽत्रैव वक्ष्यति-"तिरीरकपायाऽऽदीति संलेखना तपोविशेषः, सा चेति अपश्चिम- हिं दिसाहि जीवाणं गई पवस्तइ । " इत्यादि । तथा मारणास्तिकसोखना, तस्याः (भूसण त्ति) जोषणा सेवा,त. ग्रन्थान्तरेऽप्याहारमाश्रित्योक्तम्-" निवाघाएणं नियमा बया तलकणधोणेत्यर्थः । (भूलियाणं लि) सेविताना,ताका- हिसिं ति । " तत्र “तिहिं दिसाहिं ति " सप्तमी तृतीया नामित्यर्थः। तया वा झूषितानां क्षपितानां कषितदेहानामित्य- पञ्चमी वा यथायोगं व्याख्येयेति, गतिः प्रज्ञापकस्थानार्थः, तथा भकपाने प्रत्याख्याते यैस्ते तया, तेणं,पादपबदुप- पेकया मृत्वाऽन्यत्र गमनमेवमिति पूर्वोक्ताभिलापसूचनार्थः । गतानामचेष्टतया स्थितानामनशनविशेष प्रतिपन्नानामित्यर्थः, श्रागतिः प्रज्ञापकप्रत्यासन्नस्थाने श्रागमन मिति, व्युत्क्रान्तिरकालं मरणकालमनवकाधिणां तत्रानुत्सुकानां विहर्तुं स्थातु- त्पत्तिः, आहारः प्रतीतः, वृद्धिः शरीरस्य वईनं, हानिः शरीर. मिति ॥ १७॥ स्था० २०१उ० । नि० चू० ।
स्यैव हानिः, गतिपर्यायश्चलन जीवत एव, समुद्धातो वेदनाऽऽ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org