________________
(२५२५) दिसा अभिधानराजेन्द्रः । ।
दिसा प्यधौ प्रत्येक विंशतिभेदा भवन्ति । ततश्च नव विंशतयः शत- दिना, तेषामपि जीवाजीवाश्रबन्धसंवरनिर्जरामोक्काऽऽख्याः मशीत्युत्तरं भवति १०। तत्र स्वत इति स्वेनैव रूपेण जी- सप्त पदार्थाः स्वपरभेदद्वयेन तथा कायदृच्चगनियतिस्वभावेघोऽस्ति, न परोपाध्यपेकया स्वत्वदीर्घत्वे श्व, नित्यः-शा- श्वराऽऽत्मभिः षनिश्चिन्त्यमानाश्चतुरशीतिविकल्पा भवन्ति । श्वतो न क्षणिका, पूर्वोत्तरकानयारवस्थितत्वात्, कालत इति तद्यथा-नास्ति जीवः स्वतःकालतः,नास्ति जीवः परतःकालतः, काल एव विश्वस्य स्थित्युत्पत्तिप्रलयकारणम् । नक्तं च-"का- इति कालेन द्वौ बब्धी, एवं यदृच्छानियत्यादिष्वपि द्वौ द्वौ भेदी स: पचति भूतानि, कालः संहरते प्रजाः। कालः सप्तषु जा. प्रत्येकं भवतः, सर्वेऽपि जीवपदार्थे द्वादश भवन्ति, पचमगति, कालो हि दुरतिक्रमः ॥ १॥" स चातीन्छियो युगप- जीवाऽऽदिप प्रत्येक द्वादशैते सप्त द्वादशकाश्चतुरशीतिरिचिरविप्रक्रियाऽभिव्यङ्गयो हिमोष्णवर्षाव्यवस्थाहेतुः कणलव- ति ४ । अयमत्रार्थ:- नास्ति जीवः स्वतः कामत इति, ह प. मुहूर्तयामाहोरात्रमासवयनसंवत्सरयुगकल्पपल्योपमसागरो-- दार्थानां लकणेन सत्ता निश्चीयते. कार्यतो वा?। न चाऽऽन्मन. पोत्सपिण्यवसर्पिणीपुलपरावर्तातीतानागतवर्तमानसर्वाका स्ताहगस्ति किश्चिल्लकणं, येन सनां प्रतिपद्यमहिनाऽपि काऽऽदिव्यवहाररूपः॥१॥ द्वितीयविकल्पे तु कामादेवाऽऽस्मनो. यमधूनामिव महीध्राऽऽदि संभवति, यच्च बक्कणकार्याच्यां नाऽस्तित्वमभ्युपेयं, किं त्वनित्योऽसाविति विशेषोऽयं पूर्ववि. निगम्यते वस्तु तन्नास्त्येव वियदिन्दीवरवत, तस्मानास्त्या. कल्पात् ॥ २॥ तृतीयविकल्प तु परत एवास्तित्वमन्युपगम्यते, त्मेति । तिीयविकल्पोऽपि यच स्वतो नात्मानं विभति गगकथं पुनः परतोऽस्तित्वमात्मनोऽभ्युपेयते ?, नन्वेतत्प्रसिम्मेव नारविन्दाऽऽदिकं तत्परतोऽपि नास्त्येव,अथ वा सर्वपदार्थानासर्वपदार्थानां परपदार्थस्वरूपापेकया स्वरूपपरिच्छेदो, यथा मेव परजागादर्शनात्सर्वाऽर्वाग्भागसूदमत्वाच्चोजयानुपक्षधेः दीर्घत्यापेक्षया स्वत्वपरिच्छेदो, स्वत्वापेक्वया च दीर्घ- सर्वानुपलब्धितो नास्तित्वमध्यवसीयते । उक्तं च--" यावद् स्वस्येति । एवमेव चानात्मनस्तम्भकुम्भाऽऽदीन समीक्ष्य दृश्यं परस्ताव-द्भागः स च न दृश्यते" इत्यादि । तथा “य. तयतिरिके वस्तुन्यात्मबुद्धिः प्रवर्तत इति, अतो यदात्मनः दृच्छातोऽपि नास्तित्वमात्मनः, का पुनर्यदृच्छा ? , अनभिस्वरूपं तत्परत एवावधार्यते, न स्वत इति ॥ ३॥ चतुर्थवि- सन्धिपूविकाऽर्थप्राप्तिर्यदृच्छ । कल्पोऽपि प्राम्बदिति चत्वारो विकल्पाः॥४॥ तथाऽन्ये निय
" अतर्कितोपस्थितमेव सर्वे, तित पात्मनः स्वरूपमवधारयन्ति, का पुनरियं नियतिरि
चित्रं जनानां सुखदुःखजातम् । लि। उच्यते-पदाधानामवइयतया यद्यथाभवने प्रयोजककी
काकस्य ताझेन यथाऽनिघातो, नियतिः । उक्तं च-"प्राप्तव्यो नियतिबलाऽथयण योऽर्थः,
न बुधिपूर्वोऽत्र वृथाऽभिमानः॥१॥ मोऽवश्यं भवति नृणां गुभोऽशुनो वा । भूतानां महति कृतेs
सत्यं पिशाचाः स्म वने वसामो, विहि प्रयत्ने, नानाव्यं भवति न भाविनोऽस्ति नाशः॥१॥"
नेरी करानरपिन स्पृशामः । इयं च मस्करिपरिवारमतानुसारिण) प्राय इति । अपरे पुनः
यच्या सिध्यति सोकयात्रा, स्वनाबादेव संसारव्यवस्थामभ्युपयन्ति, कः पुनरयं स्वभावः?,
मेरी पिशाचाः परितामयन्ति ॥२॥" वस्तुनः स्वत एव तथापरिणतिभावः स्वभावः । उक च
यथा काकतालीयमबुझिपूर्वकं, न काकस्य बुद्धिरस्ति. माये "कः कएटकानां प्रकरोति तैदण्य,
तालं पतिष्यति, नापि तालस्याभिप्राय:- काकोपरि पतिष्याविचित्रभावं मृगपरिणां च ।
मि, अथ च तत्तथैव भवति, एवमन्यमप्यतर्कितोपनतमस्वभावतः सर्वमिदं प्रवृत्त ।
जाकृपाणीयमातुरभेषजीयमन्धकएटकीयमित्यादि अष्टव्यम् . न कामचारोऽस्ति कुतः प्रयत्नः? ॥१॥
एवं सर्व जातिजरामरणाऽऽदिक लोके यादृच्छिक काकतास्वभावतः प्रवृत्तानां, निवृत्तानां स्वभावतः ।
श्रीयाऽऽदिकल्पमवसेयमिति । एवं नियतिस्वभावेश्वराऽऽत्मनाहं फतेति भूतानां, यः पश्यति स पश्यति ॥२॥
जिरप्यात्मा निराकर्तव्यः । तथा-ज्ञानिकानां सप्तपटिनेदाः । केनाश्चितानि नयनानि मृगाछगनानां,
ते चामी-जीवाऽऽदयो नव पदार्थाः, उत्पत्तिश्च दशमी, सत्, को रोति रुचिराङ्गरुहान् मयूरान् ।
असत, सदसत, अवक्तव्यः, सदवक्तव्यः, असदवक्तव्यः, सदकश्चोत्पनेषु दबसन्निचयं करोति,
सदवक्तव्यः, इत्येतैः सप्तभिः प्रकारोविज्ञातुं न शक्यन्ते, न को वा दधाति विनयं कुलजेषु पुंसु? ॥३॥"
च विज्ञातः प्रयोजनमस्ति । भावना चेयम्-सन् जीव इति को तथा ऽन्येऽभिदधते-समस्तमेतजीवादीश्वरात्प्रसूतं, तलादेव |
वेत्ति, किं वा तेन झातेन ?, असन् जीव इति को जानास्वरूपेऽवतिष्ठते, कः पुनरयमीश्वरः?, अणिमाऽऽयैश्वर्ययो- ति?. किंवा तेन झातेनेत्यादि । एवमजीवाऽऽदिष्वपि प्रत्येक गादीश्वरः । उक्तं च-" अझो जन्तुरनशिः स्या-दात्मनः सुख
सप्त विकल्पाः, नव सप्तकात्रिषष्टिः, अमी चान्ये चत्वारास्त्रिमुखयोः । ईश्वरप्रेरितो गच्छेन्द्रभ्रं वा स्वर्गमेव वा ॥१॥"
षष्टिमध्ये प्रक्षिप्यन्त । तद्यथा- सति भावोत्पत्तिरिति को तथाऽन्ये ऽवते-न जीवाऽऽदयः पदार्थः कामादिभ्यः
जानाति ?, किं वाऽनया ज्ञातया?, एवमसति सदसती अव. स्वरूप प्रतिपद्यन्ते, कि तर्हि ?, आत्मनः, कः पुनरयमात्मा?.
तव्या नावोत्पत्तिरिति को वेत्ति?, कि बाऽनया ज्ञातयति,शेषश्रास्माद्वतवादिनां विश्वपरिणतिरूपः । उक्तश्च-" एक एव
विकल्पत्रयमुत्पत्युत्तरकालं पदार्थावयवापेक्कमतोऽत्र न संजय. दि भूताऽऽम्मा, नूते नूते व्यवस्थितः। एकधा बहुधा वैव,
तीति नोक्तम, पतञ्चतुष्टयप्रतेपात्सप्तपष्टिनवन्ति । तत्र सन् जीव दृश्यते जनचन्ऽवत् ।। १॥" तथा " पुरुष पवेदं सर्व यद
इति को वेत्ति?, इत्यस्यायमर्थ:-न कस्यचिद्विशिष्टं ज्ञानमनृतं यच भाव्यम्" इत्यादि । एवमम्त्य जीवः स्वतः नित्यः का. स्ति, योऽतीन्द्रियान जीवाऽऽदीनवभोत्स्यते, न च तैतिः किं लव इत्येवं सर्वत्र योज्यम् । तथा-प्रक्रियावादिनो-नास्तित्ववा- | चित्फामस्ति। तथादि-यदि नित्यः सपंगतो मूत्ता कानाऽऽदिगु
६३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org