________________
दिसा
देवा रइया था अारस ति जारदिसा ॥ ६० ॥ मनुष्याश्चतुर्भेदाः, तद्यथा-संमूर्च्छनजाः, कर्मभूमिजाः, अकर्मभूमिजा, अन्तखीति तथा पायरिया पात चतुर्दा, कायाः पृथिव्यतेजोवायवश्वत्वारः, तथा श्रममूस स्कन्धपर्वबीजाश्चत्वार एव एते घोमश देवनारकप्रकेपादष्टादश, पभिर्भवैिवनाजीवो व्यपदिश्यत इति भावदिच सामान्यदिग्रहऽपि यस्यां दिशि जीवानामनित्यमती पटे सर्वत्र संभवतः तथैवेाधिकार इति तामेव निकित्साकादयति नादिकाविनानाविनी सामर्थ्याधितेव
3
यतस्तदर्थमन्या दिशश्चिन्त्यन्त इत्यत आहपन्नगदिस अट्ठारस, भावदिसाओ वि तत्तिया चेव । एकेकं विधेज्जा, हवंति अट्ठारस द्वारा ॥ ६१ ॥ पवर्गादिसाए पुण, हिगारो एत्य होइ शायव्वो । जीवाण पोरगाण य, एया गया गई प्रत्थि ॥ ६२॥ प्रज्ञापकापेक्षया श्रष्टादशभेदा दिशः अत्र च भावदिशोऽपि तावत्प्रमाणा एव प्रत्येकं संभवन्तीत्यत एकैकां प्रज्ञापकदिशं मादिगादशकेन चित्ताचे अतोदशाादशका तेच संख्या श्रीणि शतानि चतुर्विंशत्यधिकानि प्रवन्तीति, पोपलक्षणम्, तापदिगादावपि यथासंभवमायोजनीयमिति । त्रदिशि तु चतसृष्वेव मद्दादिकु संभवो, न विदिगादिषु, तासामेकप्रदेशिकत्वाचतुष्यदेशिकत्वाच्चेति गाथाद्वयार्थः । वियोगकलाप:-" अयरीओ दिलामो आगम अस" इत्यनेन परिगृहीतः सूत्राचा दि ग्रहणात् प्रज्ञापकदिशश्च तत्रः पूर्वाऽऽदिका ऊद्धीऽधोदिशौ च परिगृह्येते भावदिशस्त्वष्टादशाऽपि, अनुदिग्ग्रहणासु प्रज्ञापकविदिशो द्वादशेनि तचासंहिनां नैषोऽयस्त साईगामपि केषाञ्चिद्भवति, केषाञ्चिन्नेति यथाऽहममुष्या दिशः समा गत इहेति । " पत्र मेगेसि णो णायं भवति " एवमित्यनेन प्रकारेण प्रतिविशिष्टदिविदिगागमनं नेकेषांविदितं भवतीत्ये तदुपसंहारवाक्यम् ।
"
(२५२४) अभिधानराजेन्
"
तदेव नियुक्तिदाहकेसिंथि पानसा अत्थी सिंचि नस्थि जीवाणं । कोदं परम्म झोए भासी कपरा दिसाओ वा ॥ ६३॥ केवानां वाऽध्वरणीय कयोपशमयतां नास्त पतिदावृतिमतां न भवतीति पराभूता संज्ञान भव ति तां दर्शयति-कोऽहं परस्मिन् लोके जन्मनि मनुष्याऽऽदिरासम, अनेन भावदिग् गृहीता, फतरस्या वा दिशः समायातः, इत्यनेन तु प्रत्यक दिगुपाति यथा कचिमदिरामपूर्णि तमोललोचनोरा मार्गनिपतितस्त
1
कृष्टश्वगणापसिहामात्ययेन जानाति कुलोमा इतिथा प्रकृतो मनुष्यादिस्पीति गाथाऽर्थः । न केवलमेवात अपराऽपि नास्तीति
"
Jain Education International
सूत्रदाह
अत्थि मे आया उपवाइए, नत्थि मे आया लवाइए, के अहं आसी के वाइओ चुए इह पेच्चा जविस्सामि १ | ३ | स्वयमेवमेतेन शरीरं निर्दिशति ममा
दिमा
प्रमाण.
स्थ शरीरकस्वाधिष्ठाता, मतति-गति सततगतिमतः आत्मा जीवोऽस्तीति, किंभूतः ?, औपपातिकः, उपपातः-- प्रादु भयो जन्मान्तरसंक्रान्तिः उपपाते भय पातकइति न संसारिणः स्वरूपं दर्शयति, स एवंभूत आत्मा ममास्ति नास्तीति चेवंता संज्ञा के वालिदज्ञानावष्टब्धचेतसां न जायत इति तथा कोडं नारकतिर्यगमनुष्यादिः पूर्वजन्मन्यासम को वा देवाssदिः 'तो' मनुष्याऽऽदेर्जन्मनः च्युतो विनष्टः, इह संसारे प्रेत्य जन्मान्तरे जविष्यामि उत्पत्स्ये, एषा च संज्ञा नभपतीति । इह च यद्यपि सर्वभावदशाधिकारः प्रापक दिशा च तथाऽपि पूर्वसूचे साक्षात् महापदिगुपासा, अत्र तु भावदिगित्यवगन्तव्यम् । ननु चात्र संसारिणां दिमित्रदिगगमनादिना विशिष्ट संज्ञा निश्यिते न सामान्यसंशेति एतच्च संज्ञिनि धमित्यात्मनि सिद्धे सति नाते सति मणि धर्माधियते" ते वचनात् सत्यादिवमाणगोचराती तस्यापपादः तथाहिनासावच्य णायसाक्षात्कारिणाविषयी य स्वादू, अतीन्द्रियत्वं च स्वनावविप्रकृत्वात् श्रतीन्द्रियत्वादेव च तद्व्यभिचारिकादिसम्बन्धानुमाने न तस्याप्रत्यक्षत्वं तत्सामान्यग्रहणशक्त्यनुपपत्तेः, नाप्युपमामेन, आगमस्वाऽपि प्रतिपाद्यमानायामनुमान. वात् । अन्यत्र च बाह्येऽर्थे संबन्धाभावादप्रमाणत्वम्, प्रमाणस्वापविविमेनपा पपीता विषयत्वादभाव एवाऽऽत्मनः । प्रयोगश्चायम्- नास्त्यात्मा प्र माणपञ्चकविषयातीतत्वात् खरविषाणवदिति, तदभावे च विशिष्टसंज्ञाप्रतिषेधाभाव संभवेनानुत्थानमेव सूत्रस्येति पतत्वमनुपासितादिप्रामाण स्य ज्ञानस्य स्वसंवित्सिद्धत्वात्, स्वसंविनिष्ठाश्त्र विषयव्यवस्थितयः, घटपटाssदीनामपि रूपाऽऽदिगुण प्रत्यकत्वादेवाध्यकत्वमि ति मराभासत्य न दूतगुणतम्यमानयम् सदा सधिनसंभवादिति देयोपादेयपरिहारोपादानप्रवृ धानुमानेन परात्मनि सिद्धिर्भवतीति एवमनयैव दिशोपमानाऽऽदिकमपि स्वचिया रूपविषये यथासंभवमायोज्य के वलं मौनान्नेनैवाऽऽगमेन विशिष्टसंज्ञा निषेधद्वारेणाह मिति चाऽऽत्मोल खेताऽऽत्मसङ्गावः प्रतिपादितः शेषाऽऽगमानां चानाप्तप्रणीतस्वादप्रामाण्यमेवेति । अत्र चात्मेत्यनेन किया दिन सप्रनेनास्तीत्यनेन चाकियाचादिन तदन्तःपाति स्वाच्चाङ्गानिकपैनधिकारच समनेदा बाम"तिं किरिया अकिरियाई होगी। अन्नाणि य सतही, वेणश्याणं च बत्तीसा ॥१॥ तत्र जीवाजीवपापचरन जेरामोक्षाया नय पदार्थाः स्वपरदाभ्यां नित्यानित्यविकल्पद्वयेन च कालनियतिस्व भावेश्वरामाऽऽदशीत्युक्तमेव भवति कियाबादिनाम, पते चास्तित्ववादिनोऽभिधीयन्ते । इयमत्र भावना-अस्ति जीवः स्वतो नित्यः कालतः ॥ १ ॥ अस्ति जीवः स्वतोऽनित्यः कालतः ||२|| अस्ति जीवः परतो नित्यः कालतः ॥३॥ अस्ति जीवः परतो ऽनित्यः कालतः ॥४॥ इत्येवं कालेन चत्वा रो जेदा लब्धाः पवं नियतिस्वभावेश्वरात्मभिरप्येकैकेन च स्वारश्वत्वारो विकल्पा लभ्यन्ते, एते च पञ्च चतुष्कका वि. शतिर्भवति । इयं च जीवपदार्थेन लब्धा, एवमजीवाऽऽदयो
-
For Private & Personal Use Only
35
www.jainelibrary.org