________________
दिसा
(२५२३) अभिधान राजेन्द्रः ।
क्षेत्रविशमाह
अट्टपरसो रुपगो, तिरियं लोस्स मझवारम्मि | एस प्रभवो दिसाणं, एसेव जवे अणुदिसाणं ॥ ४२ ॥ तिर्यक्त्रोकमध्ये रत्नापृथिव्या उपरि बहुमध्यदेशे मे [ल सर्व कमतरी, तयोरुपरितनस्य चत्वारः प्रदेश गो स्तनाऽऽकार संस्थाना अधस्तनस्यापि चत्वारस्तथाभूता एवेत्येटाकाशप्रदेश त्मकश्चतुरस्रो रुचको दिशामनुदिशां च प्र भव उत्पत्तिस्यानमिति । स्थापना (३) ।
आसामभिधानान्याह -
इंदम्मेई जम्मा, य नेरई वारुणी य वायया । मोमाईसाविप, विमला य तथा य बोधव्या ॥४३॥ श्रासामाद्यैन्द्री विजयद्वारानुसारेण शेषाः प्रदक्षिणतः सप्ताबसेयाः, ऊर्द्ध विमला तमा बोढव्या इति । श्रासामेव स्वरूपनिरूपणायाऽऽददुपसा दुरुचर एगपएसा अनुचरा चैव
चरो चउरो य दिसा, चउराइ अणुत्तरा दुष्टि ॥४४॥ चतस्रो महादिशो हिप्रदेशाऽऽद्या द्विद्विप्रदेशोत्तरवृद्धाः, विदि शतत्र एकप्रदेशरचनाऽऽस्मिकाः अनुत्तरा वृद्धिरहिताः धोदरानुत्तरमेव चतुःप्रदेश नामक
तो साईया
बाहिरपासे अजबसियाओ । सच्चापमा सन्याय भवंति कमलुम्या ॥ ४५ ॥ सर्वाऽप्यन्तर्मध्ये सादिका रुचकाऽऽद्या इति कृत्वा दिवालो काकाशाऽवणादपर्यवसिताः सर्वाश्च दशाप्यनन्तप्रदेशाSsस्मिका प्रवन्ति । (सव्वा य हवंति कमजुम्म) सर्वासां दिशां प्रत्येकं ये प्रदेशास्ते चतुष्ककेनापहियमाणाश्चतुष्कावशेषा नवन्तीति कृत्वा तत्प्रदेशाऽऽत्मिकाच दिश श्रागमसंकम जुम्म शब्देनाभिधीयन्ते । तथा चाऽऽगमः" कइ णं भंते! जुम्मा पासा ?। गोयमा ! चत्तारि जुम्मा प पत्ता । तं जहा- कमजुम्मे, तेउए, दावरजुम्मे, कलि श्रोए । से केणणं भंते ! एवं वुश्चइ ? । गोयमा ! जे णं रासीच ठक्कगांवहारेअवीरमाणे अवहीरमाणे उपचयसिए सिया से णं जुम्मे एवं पियसि ते दुपारसदार एगपज्जवलिए कलिओए ति ।
33
इया
35
पुनरप्यास संस्थानमादसगमुपसंतिया महादिसाओ य होंति चत्तारि । मुत्तावली य चउरो, दो चैव य होति रुयगनिभा ||४६ ॥ महादिशतोऽपि को संस्थाना विदिशश्च मुकाब लिनिभाः ऊर्द्धाधोदिग्द्वयं रुचकाऽऽकारमिति । वापदिशमाह -
जस्स जो आइचो, उएड़ सा तस्स होइ पुन्त्रादसा | जतो य अत्यमेइ उ, अवरदिसा सा उ नायव्वा ॥ ४७ ॥ दाहिणपासाम्य व दाहिना दिया उत्तरा छ वामेणं । या चत्तारि दिसा तारखेचे अक्लाया ||४०|| तापयतीति तापादित्यादिकतापि
Jain Education International
दिसा
सुगम, केवलं दक्षिणपाश्व दिव्यपदेशः पूर्वाऽनिमुखरूपेति
रुष्टव्यः ।
सापादेगकरणान्योऽपि व्यपदेशो जयतीति प्रसङ्गत ग्रह
जे मंदरस्स पुब्बे - मणुस्सा दाहिणेण अवरेणं । जे यावि उत्तरेणं, सब्वेसिं उत्तरी मेरू ॥ ४५ ॥ सव्वेसि उत्तरेणं, मेरू लवणो य छोड़ दाहिएओ । पुवेणं उट्टेई, अरे अत्यम सूरो ।। ५० ।।
ये मन्दरस्य मेरो: पूर्वेण मनुष्याः क्षेत्र दिगङ्गीकरणेन, रुचकापेकं पूर्वादिविदास मेरुदक्षिणेन लवण इति तापदगंङ्गीकरणेन, शेषं रूपष्टम् ।
प्रज्ञापकादेशमाह
जत्यय जो पावो, कस्स वि सादर दिसासु य निमित्तं । जोहो पाई, साना पच्छ अवरा ॥ ५१ ॥ प्रज्ञापको यत्र कचित् स्थितः दिशां मारकरूपविधिमि कथयति, स यदभिमुखस्तिष्ठति सा पूर्वा पृष्ठश्वापरेति, निमित्तकथन चोपलकणमन्योऽपि व्याख्याता ग्राह्य इति । शेषदिक साधनार्थमाद
दापासम्म उ दा हिला दिया उत्तग़ उ वामेणं । वासितरेणं अथ चत्तारि विदिसाओ।। ५२ ।। एतासि चेव एमेतरा अट्ट होत असाओ । सोलस सरीरउस्सय- बादल्ला सव्वतिरियदिसा || ३ || ट्ठा पायताणं, अहोदिसा सीसउवरिमा उड्ढा । एया अट्ठारस बी, पणत्रगदिमा मुणेयव्त्रा ।। ५४ ॥ एवं कविया दसएट ए चे व दिसावां । नामाई बोच्छामी, गढ़कर्म आपुच्ची ।। ५५ ।। पुवाय वदविणा दविखण तह दक्खियाऽवरा चैव । अवराय व्यवरउत्तर, उत्तर पुब्वुत्तरा थेव ।। ५६ ।। सामुत्याणी कविला, खेल्लेज्जा खलु तहेब अहिधम्मा | परियाचा यता साविती पावती य ॥ ए७ ॥ ट्ठा नेरइयाणं, अहोदिसा उवारमा उ देवाणं । एका नामाई, पावगस्सा दिसाकं तु ।। ५० ।। एताः सप्त गाथाः कण्ठ्याः, नवरं द्वितीयगाथायां सर्वविदिशां बाहर पिएमा शरीरोप्रमाणमिति । साम्प्रतमालां संस्थानमाड़
सोलस तिरियदिसाओ, सगकुकडिया मुयया । दो मलमूला, उडेय अहे वि य दिसाओ || ५ || पोतियेग्दिशः शकटोसंस्थानाप्रहा प्रदेशे संकटा बहिर्दिशाला नारदेवा धोगामिन्यौ शरावाऽऽकारे भवतः, यतः शिरोमूले पादमूले च स्वल्पत्वान्मल्लकबुध्नाऽऽकारे गच्छन्त्यौ च विशाले भवत इति । कास सर्वासां तारपये यन्त्रका सेयम् (४) । भावदिनिरूपणार्थमाह
-
या तिरिया काया, वानीया चढकगा चहरो ।
For Private & Personal Use Only
www.jainelibrary.org