________________
( २५२२ ) अभिधानराजेन्द्रः ।
दिवस
देत् । भगवानाह - (गमेगस समित्यादि ) 'ता' इति पूर्व यत् । एकैकस्य अत्रायान्तरालवर्ती, मकारों का प मिति वाक्यालङ्कारे । पक्कस्य पञ्चदश दिवसाः प्रकृताः, चदयमाणक्रमयुक्ताः। तमेव क्रममाह - ( तं जद्देत्यादि ) तद्यथा प्रति दिवस द्वितीया द्वितीय दिवसः तृतीया तृतीयो दिवसा पर्व यावर दिवसः ता पसि पमित्यादि तत्र तेषां पञ्चदशानां दिवसा क्रमेण पक्ष दश नामधेयानि प्राप्तानि । तद्यथा- प्रथमः प्रतिपल्लकलः पूर्वानाम द्वितीयः किमनोरमा गुठीयो मनोहर, बतुर्थी - शोभद्र, पञ्चमो यशोधरः पः सर्वकामसमृद्धा सप्तमन्द्र मूर्द्धाभिषिक्तः, अष्टमः सौमनसो, नत्रमो धनञ्जयो, दशमोऽथे. सिकादशोऽभिजित द्वादशोऽत्यसमं यशः खा प्रवेशदश उपशमः । एतानि दिवानां
व
4
9
मेण नामधेयानि । चं०प्र०१० पाहु०१३ पाहु० पाहु० । छादशादिवसः ० ० २ ० अहोरात्रे स्था०५० ३४० दिनानि सुरमेल शब्दे दिवसविडि-दिवसतिथि- स्त्री० तिथेः पूर्वभागे, सू० १० १० पाहु● ० । चं० प्र० । दिवसभयग-दिवसनृतक
1
पतितः
"
काककर इत्यर्थः प्रचिदिवं नियतमूल्यने क करतेस प्रतिनियतमध्ये कर्मकरणार्थ गृहीते भृत्ये, स्था० ४ ठा० १३० । पं० चू० । पं० भा० । दिवसृज्जुत - दिवसोद्युक्त-त्रि० । प्रतिदिनमुद्यते, प्रश्म० ३
आश्र● द्वार ।
दिव-दिवस- पुं० दिवस ' शब्दार्थे, प्रा० १ पाद । दिवाकर - दिवाकर - पुं० । सूर्खे, उत० ११ श्र० । रा० । ज्ञा० ॥ श्री० ।" उत्तिते दिवायरे जलंत श्व । उत्त० ११ अ• । दिवाकरकूम - दिवाकर कूट- पुं० । जम्बूमन्दरदक्षिणे रुचक्रवरपर्वतस्याष्टमे कूटे, स्था० ० ० ॥
दिनागर - दिवाकर- पुं० [दिवाकर' शब्दायें, उ ११० दिवागरकूम दिवाकरकूट- पुं० [दिवाकरम शब्दार्थ - । '
Jain Education International
3
स्था०पा० ।
-
दिविष्ठ द्विपृष्ठपुं० द्वितीये वासुदेवे ति० प्रा० । दिवे-दिवा - अव्य०। " किलाऽथवा-दिवा-सह-नहेः किराह व दिवे सहुं नाहिं " ॥ ८ । ४ । ४१६ ॥ इति दिवा इत्यस्य 'दिवे' इत्यादेशः । दिवसे पाच दिवे दिये गंग पड़ा।" प्रा० ४ पाद ।
दिव्य दिव्य वि० [दव्यतेऽनेन दिक्क्यप् उसमे १० सम० । श्र० । प्रधाने, रा० । प्रश्न० जी० | ज० ॥ श्र० । ज्ञा० ॥ स्था० चं० प्र० । सू० प्र० । प्रज्ञा विशिष्टे, स०१० सम० । नं० स्वर्गगतवस्तुविषये, स्था० ३ ० ३ ० आ० क० भ० सुनिर्मिते, आ० म० १ अ० २ खराम । स्था० । श्रा० क० । देवोचिते, औ० | कल्प० । देवरमणे, रा० । व्यन्तराट्टहासाऽऽदिविषये पापश्रुतने, ध० ३ अधि० । व्यन्तरादिकृते उपसर्गे, श्र० ५ ० । विशे० । उत्त० । कल्प० । सूत्र० । आ० चू० । देवजन्ये वासी देवोऽपसारा द्योत भ
दिस्प
33
यो दिन 11 देदेवसम्बन्धिनि स्था० डाउन दिव्वं ठाणं मण निव्वुश्करं । " झा० १ ० १ ० | "दिव्य जुयल परिदिश्रो । उत्त० २२ श्र० । मनोहरे, घोलनाऽऽत्म के च । दिवि भवं यत् । लवङ्गे, चन्दने, शपथरूपे, अलौकिकप्र माणगुली के मामेदे च न नायकभेदे, पुं० । वाच० । दिव्यग-दिव्यक-त्रि० व्यन्तरादिना हायमद्वेषादि जमिले उपसर्गमेदे, सुत्र० १० २ ० २ ० । दिव्यनाग- दिव्ययाग-पुं० जिनपूजायाम कल्प०५ । कण । दिव्वतु मिय-दिव्य त्रुटित-न - न०। वेणुवीणामृदङ्गाऽऽतोष रा दिव्यतू - न० । बाद्यभेदे, रा० । दिवदेवति दिव्यदेवयुति-श्री० [विशिष्टायां शराभर णाऽऽदितौ स०१० सम० स्था० । दिव्यदेव-दिव्यदेवी०
3
1
प्रधानपरिवाराऽऽदिरूपाय
देव, स० १० सम० । स्था० ।
दिव्वदेवाभाव - दिव्यदेवानुज्ञात्रि उत्तमवेक्रिय करणाssदिनाचे, स० १० सम० । स्था० ।
दिव्य-दिव्यध्वनि-पुं० [सर्वप्राणिश्रुतिसुखदायांना पापरिणामियां संशयम्यच्ययोजनव्यापिन्यां भगव द्वायाम, दर्श० १ तव ।
3
दिव्याग दिव्याक पुं० मसिमे ० १ पद दिव्वायपत्त - दिव्याऽऽतपत्र - स्त्री० । शोभने प्रातपत्रे, रा दिव्वासा - स्त्री० देशी - चामुण्मायाम्, दे०ना० ॥ वर्ग ३६ गाथा । दिसा दिक्-स्त्री" दिक्प्रावृषः ॥ ८१२८
अन्त्यव्यञ्जनस्य सः। 'दिला' । प्रा०१ पाद। दि किप् वा टाप् । आशायां ककुभि च । वाच० । दिशतीति दिकू । श्राचा० १ ०१०१ दिश्यते व्यपदिश्यते पूर्वाऽऽदित येति दिकू । स्था० ३ ठा० ३३० ।
तां निर्युक्तिकृत्रिकेतुमाह
नाम उपणा दविए, खेते तावे व पारगजावे | एस दिसानिक्खेवो, सत्तविहो होइ नायब्बो ॥ ४० ॥ नामस्थापनाद्रव्य क्षेत्रतापप्रज्ञापकभावरूपः सप्तधा दिग्निकेपो ज्ञातव्यः, तत्र सचित्ताऽऽदेर्द्रव्यस्य दिगित्यनिधानं नामदिकू, चित्रलिखितजम्बूद्वीप दिग्विभागस्थापनं स्थापनादिक
अव्यदिङ्गिक्के पार्थमाहतेरसपएसियं खलु, तावइएसुं भवे पएसेसुं ।
जं दव्वं श्रगाढं, जहागं तं दसदिसागं ॥ ४१ ॥ अव्यदिग् द्वेधा - आगमतो, नोश्रागमतश्च । श्रागमतो ज्ञातानुपयुक्तः, नोआगमतो इशरीरभव्यशरीरव्यतिरिक्ता त्वियम्प्रयोदशदेशिकं प्रयमाश्रित्य या प्रवृत्ता ससुरवधारणे, त्रयोदशप्रदेशिक किं यत् केचिदुक्त मिति प्रदेशा: परमाणवस्तेमिध्यादितं कार्यद्रव्यं तावत्येव क्षेत्र प्रदेशेष्यवगाढं जयम्यं प्रयमाधित्व दशदिग्विनागरि कल्पनातो यदि गियमिति । तत्स्थापना (२) । त्रिबाहुकं नवप्रदेशिकममिलिष्य चतसृदिकार्यो।
For Private & Personal Use Only
www.jainelibrary.org