________________
(१४४१) जा अभिधानराजेन्द्रः।
जाई णामवकशित्प्रतिव्यक्तिभेदात । एवं चासि सामान्यषिश- तपसा ब्राह्मणो जातः, तस्माजासिरकाणम् ॥ षयोः सर्वथा विरुधर्माध्यासितत्वम् । कथशिविरुधर्मा. हरिणीगर्भसंभूतो, हैरण्योऽपि महामुनिः । ग्यासितत्वं चेद्विवक्तितं तदास्मकक्काप्रवेशः,कञ्चिविरुद्धधर्मा सपसा ब्राह्मणो जातस्तस्माजातिरकारणम॥" दर्श०२ तस्व। ध्यासस्व कश्चिद्भदाविनानतत्वात् । पाथः पापकरष्टान्तोऽपि क्रियाकर्मविभागेन हि चातुर्वण्र्यव्यवस्था बत उक्तम्साध्वसाधनविकलः, तयोरपि कथंचिदव विरुधर्मावासि
"एकवर्णमिदं सर्व, पूर्वमासीद् युधिष्ठिर!। तत्वेन निमन्वेन च स्वीकरणात् । पयस्वपावकत्वादिनाहित.
क्रियाकर्मविनागन, चातुर्वराई व्यवस्थितम् ॥१॥ बोर्विरुरुधर्माध्यासो नदश्च, ग्यत्वादिना पुनस्तद्विपरीत
ब्राह्मणो ब्रह्मचर्यण, बथा शिल्पेन शिल्पकः । मिति । तथा च-कथं न सामान्यविशेषात्मकत्वं वस्तुनो घटत! इति । स्था० १४ श्लोक। तथा च सूत्रकृताङ्गवृत्तौ-सर्वमपि यद
अन्यथा नाम मात्र स्या-दिन्छगोपककीटबत्।। उत्त०२६मः। स्ति तसामान्यविशेषात्मक नरसिहाकारमुजयस्वभावमिति ।। (सप्तानां वर्णानां नचानां च वर्णान्तराणामुत्पत्तिः 'बंभ' तथा चोक्तम्
शब्द वक्ष्यते)बाकरणोक्ते पौत्राद्यपत्यारमके गोत्रे.घेवशाखा"नान्वयः सह दवा--भेदोऽन्ययवृत्तितः।
भेद च ।न्यायोक्ते साधर्म्यवैधाज्यव्याप्तिनिरपेक्षाज्यां धादि मृद्भरप्यसंसर्ग-वृत्तिजात्यन्तरं घटः॥१॥"
वाक्येषु दृषणवानरूपे वाक्ये, वाच । तथा सम्यग्धेती देवा
भास वा वादिना प्रयुक्ते झटिति तदोषतत्वाप्रतिभाये हेतुप्रति. " नरस्व सिंहस्पत्या-- सिंहो नररूपतः ।
विम्बनप्रायं किमपि प्रत्यवस्थान जातिषणानास इत्यर्थः।सा शम्दरिकानकार्याणां, बेदाज्जात्यन्तरं हि सः॥२॥" बचतुर्विंशतिन्नेदा साधादिप्रत्यवस्थानभेदेन । बथा सा. स्वादि । सूत्र० १५० १२ भ०।
धर्यवैधम्योत्कर्षापकर्षषपयोऽवण्र्याबिकल्पसाभ्यप्राप्यप्राप्ति-- "स्यतरजेदस्तुल्यत्वं, शङ्करोऽथानवस्थितिः।
प्रसङ्गप्रतिरष्टान्तानुत्पत्तिसंशयप्रकरणाऽहेत्वर्धापत्यविशेषोपपरूपहानिरसंबन्धो, जातिवाधकसंग्रहः ॥१॥" इति।
त्युपलभ्यनुपलब्धिनित्यानित्यकार्यसमाः । तत्र साधम्बंण अस्य व्याख्या-आकाशत्वं न जातिः । सक्त्यैक्पात् ।। प्रत्यवस्थानं साधर्म्यसमा जातिभवति । 'मनित्यः शम्मकृतघटत्वकलशत्वे न जाती । व्यक्तितुल्यत्वात् । २ । भूतत्वमूर्तत्वे कत्वाद् घटवदिति प्रयोग कृते साधर्म्यप्रयोगेशव प्रत्यवस्थानन जाती। आकाशे भूतत्वस्यैव मनसि च. मूर्तत्वस्यैव सद्भा- म् । 'नित्यः शब्दो' निरवयवत्वात् प्राकाशवत् : न चास्ति विशे. वेपि पृथिव्यादिचतुष्टये उभयोः सद्भावात् सङ्करप्रसाः ।।जा- पहेतुर्घटसाधम्यांत कृतकत्वात अनित्यः शम्भो, न पुनराकाश. तेरपि जात्यन्तराङ्गीकारे ऽनवस्थाप्रसाः । अत्यन्तविशेषता साधम्याभिरवयवत्वात् नित्य इति । वैधयेण प्रत्यबस्थानं वैध. नजातिः। तदङ्गीकारे तत्स्वरूपव्यावृत्तिदानिः स्यात् ।। सम" म्यममा जातिभवति। प्रनित्यः शमः कृतकत्वाद् घटवदिति । बायता न जातिः संवन्धाऽभावात । ६ । इत्येते जातिबाधकाः । अत्रैव प्रयोगे स एव प्रतिहेतुबैधयेण प्रयुज्यते (घटस्व हि स्था०८लाका कर्मवशादसुमतां विचित्रजातिगमनाजातेरशा- निरचयवित्वं वैध व सावयवत्वाद्वैवम्बम) 'नित्यः शब्दो' तत्वम् । अतो न जातिमदो विधेय इति । बदपि कैश्चिदुखते
निरवयवत्वात् । प्रनित्यं हि साबयब रटं घटादीति न चास्ति बथा ब्राह्मणा ब्रह्मणो मुखाद्विनिर्गलाः,बाहुल्यांकत्रियाः,ऊरुभ्यां विशषहे तुर्घटसाधर्म्यात कृतकत्वादनित्यः शब्दो न पुनस्तदैवैश्याः, पद्भ्यां शुद्राः इति । एतदप्यप्रमाणत्वादतिफल्गुणायं, धात निरवयवत्वान्नित्य इति । उत्कर्षापकर्षाभ्यां प्रत्यवस्थातदभ्युपगम नबशेषो वर्णानां स्यादेकस्मात् प्रस्तेऍनशा- नमुत्कर्षापकर्षसमे जाती भवतः। तत्रैव प्रयोग रान्तधर्म साप्रतिशाखाप्रतपनसोदुम्बरादिफसवद्रह्मणो वा मुबादेरब- कविसाध्वधर्मियापादयन्नुत्कर्षसमां जाति प्रयझे। यदि यवानां चातुर्वपर्यावाप्तिः स्वात् न चैतदिप्यते भवद्भिस्तथा
घटवत् कृतकत्वात् अनित्यः शब्दो घटवदेव मृताऽपि प्रवतु । यदि ब्राह्मणादीनां ब्रह्मणो मुखादेरुद्भवः । सांप्रतं किं न जा. न चेन्मूतों घटवदनित्योऽपि मा भूदितिशम्द धर्मान्तरोत्कर्षमायते । अथ युगादाचेतदित्येचं सति रष्टहानिररएकल्पना स्था पादयति । अपकर्षस्तु घटः कृतकः सन्-अश्रावणो यः। दिति । तथा यदि कैश्विदभ्यधायि सर्वनिक्षेपावसरे तद्यथा- एवं शब्दोऽप्यस्तु । नो चेद् घटवदनित्योऽपि मा भूदिति । सर्वकरहितोऽतीतः कालः कालत्वाद्वर्तमानकालवदेवं च सत्व- शब्द भावणत्वधर्ममपकर्षतीति । इत्येताश्चतस्रो दिमात्रदसदपि शक्यते वक्तं यथा नाऽतीतः कासो प्रझमुखादिविनिर्ग- शनार्थ जातब अक्ताः । एवं शेषा अपि विशतिरकपादशातचातुर्वण्यसमन्वितः । कालत्वाद्वर्तमानकालबद्भवति च वि. खादवसेमाः । स्या०१० श्लोक । दृषणाजासास्तु जातयस्तत्र शेषे यकीकृते सामान्य हेतुरित्यतः प्रतिकार्यैकदेशासिम्ता ना- सम्यक दृरणस्वाऽपि न तत्त्वव्यवस्थितिरनियतत्वात् । अनि शनायेति । जातेचानित्यत्वं युप्मात्सिवान्त पचाऽनिहितम् । यतत्वं च वदेवैकस्मिन् सम्यग् दृषणं तदेवान्यत्र दृषणातपथा-शुगालो वा एप जायते यः स पुरषो दद्यत भासं पुरुषशक्यपेकत्वाच दूषणाभासव्यवस्थितेरनियतत्वइत्यादिना । तथा-" सद्यः पतति मांसेन, नाकबा नव- मिति । कुतः पुनर्दपणाजासम्पाणां जातीनामबास्तवत्वात्तासन च । बहेन शूली नवति, ब्राह्मणः वीरविक्रयी ॥१॥"इ. सामिति । सूत्र०१९०११० । षड्जातिषु, सप्तम स्वरेषु, स्वादि खोके चाचा नाबी जातिपातः। बत उक्तम्-"काधिक असतारनेर, चुल्हयाम, प्रामलक्याम, काम्पिल्ये, छन्दास, कर्मणां बायोति स्थावरतां नरः । वाचिकैः पक्षिमृगतां, जातिफले, मालत्याम, पुष्पप्रधाने वृकभेदे च । वाचवारा० मानसरन्यजातिताम् ॥१॥" इत्यादिगुणरप्येवंविधैर्न ग्राझणत्वं प्रका। कल्पापाचा०। शा० । जातिकुसुमबणे, मद्यभेदे, युज्यते । सत्र०२४०६ अ० । प्राह्मणत्वादिजातिश्च न कस्य "मेडंन मेरगं च जाईच" जातिश्च जातिकुसुमबणे मद्यमेय। चित् कारणम् । स्मृतावप्युक्तम्
विपा० १ ० २ ० । जातिनपुंसकगनेजतिर्यगमनुष्यमध्ये "कैवर्तीगर्नसंभूतो, व्यासो नाम महामुनिः ।
मम्यक्त्वं प्राप्यते न वेति । प्रश्र, उत्तरम्-जातिनपुंसकमध्ये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org