________________
(२४ ) अभिधानराजेन्डः ।
दाण
दाण
दानम, संयतायाशुद्धदानम्, असंयताय शुद्धदानम, अ- एवं हि तदनाचारश्रुते श्रूयते-"अहागमाई जंति, अनमने संयतायाऽरुदानमित्यजिलापा । तस्यामायो भङ्गः सम्य- सकम्मुणा । नवलित्ते वियाणिज्जा-ऽणुवलिते ति वा पुणो" गतिशयेन शुरू भ्यते, निर्जरावा एव जनकत्वात् । द्वितीये ॥१॥ अत्र ह्याधाकर्मिकस्य फले नजनैव व्यक्तीकृना,अन्योऽन्यप. भनेकामादिभेदेन फलभावाजावाभ्यां भजना विकल्पा. दग्रहणेनान्तरस्य कर्तुमशक्यत्वात, स्वरूपतोऽसावधे नज5ऽत्मिका । शेषा तृतीयचतुर्थभनौ अनिष्टफलदो एकान्तकर्म- नान्युत्पादनस्थानतिप्रयोजनवाच्चीत संकेपः ॥ २६ ॥ बन्धहेतुत्वान्मतौ ॥ २१॥
शुद्ध वा यदशुई वा-ऽसंयताय प्रदीयते । शुकं दत्ता सुपात्राय, सानुबन्धमार्जनात् ।
गुरुत्वबुद्ध्या तत्कर्म-बन्धकृन्नाऽनुकम्पया ॥ २७॥ सानुवन्धं न बध्नाति, पापं बकं च मुञ्चति ।। ॥ (शुरूं वेति) भमयताय यच्छुद्ध वाऽशुरू वा गुरुत्वबुद्ध्या (शुद्धमिति) सुपात्राय प्रतिहतप्रत्यास्यातपापकर्मणे शुरूम- प्रदीयते तदसाधुषु साधुसंझया कर्मबन्धकृत्, न पुनग्नुकम्पया। माऽदिकं दया सानुबन्धस्य पुण्यानुबन्धिनः शुजस्य पुण्य- अनुकम्पादानस्य काऽप्यनिषिकत्वात् । "अणुकंपादणं पुण, स्यार्जनात् सानुबन्धमनुबन्धसहितं पापं न बध्नाति, बद्धं जिणेहि न कयाइ पमिसिद्धं । " इति वचनात् ॥ २७ ॥ च पूर्व पापं मुञ्चति त्यजति । इत्थ च पापनिवृत्ती प्रयाण. दोषपोषकतां ज्ञात्वा, तामुपेदय ददजनः। भाप्रयोजकपुपयन मोक्षसनियमावेदितं भवति ॥२२॥
प्रज्ज्वास्य चन्दनं कुर्यात, कष्टामगारजीविकाम् ॥२८॥ भवेत्पात्रविशेषे वा, कारणे वा तथाविधे।
अतः पात्रं परीक्षेत, दानशौएमः स्वयं धिया । अशुषस्यापि दानं हि, द्वयो भाय नान्यथा ॥३॥
तत् त्रिधा स्यान्मुनिःश्राफः, सम्यग्दृधिस्तथाऽपरः।२६। ( भवेदिति ) पात्रविशेषे वाऽऽगमाभिहितस्वरूपकपकाss.
एतेषां दानमेतत्स्थ-गुणानामनुमोदनात । दिरूपे, कारणे वा तथाविधे दुर्भिक्षदीर्घाध्वम्मानस्वाऽऽदिरूपे
औचित्यानतिच्या च, सर्वसंपत्करं मतम् ॥ ३०॥ आगादे, अशुद्धस्याऽपि दानं हि सुपात्राय द्वयोर्दातृगृहीत्रोलाभाय नवेत्, दातुर्विवेकशुद्धान्तःकरणत्वाद्, गृहीतुश्च गो
दोषेति स्पष्टः ॥ २८ ॥ अत इति स्पष्टः ॥ २५ ॥ (पतेषातार्थाऽऽदिपदबत्वात् नान्यथा पात्रविशेषस्य कारणविशेषस्य
मिति ) एतेषां मुनिश्राइसम्यग्दृशां दानम्, एतत्स्थानामेतद्वा चिरहे।॥ २३ ॥
वृत्तीनां गुणानामनुमोदनात्तहानस्य तद्भक्तिपूर्वकत्वात् । औचिनम्वेवं संयतायाशुरुदाने फत्रे द्वयोनिबतु भजनर, दातुर्व
त्यानतिवृष्या स्वाचारानुल्ल हुनेन च, सर्वसंपत्करं शानपूर्वकदुतरानिर्जराऽपितरपापकर्मबन्धनागित्वं तु जगवत्युक्तं कथम.
स्वेन परम्परया महानन्दप्रदं मतम् ॥ ३०॥ पवादाऽऽदावपि भावशुद्ध्या फलाविशेषादित्यत आह
शुभयोगेऽपि यो दोपो, व्यतः कोऽपि जायते । अथवा यो गृही मुग्धो, बुन्धकझातभाषितः ।
कुपझातेन स पुन-नोनिष्टो यतनावनः ।। ३१ ।। तस्य तत् स्वरूपबन्याय, बहुनिर्जरणाय च ।। २४ ।। (शुभयोगेश्याति ) पात्रदानबद्धबुद्धीनां सार्मिकवात्सल्या. ( अथवेति ) अथवा पतान्तरे, यो गृही मुग्धोऽसत्- दो शुनयोगेऽपि प्रशस्तव्यापारेऽपि यः कोऽपि व्यतो दोपणे शास्त्राधों मुन्धकहातेन मृगेषु सुन्धकानामिव साधुषु श्राकानां
जायते, स कृपयातेन भागमप्रसिद्धकृपरान्तेन, यतनावतो पयाकश्चिदन्नाऽऽद्युपढौ कनेनानुधावनमेव युक्तमिति पार्श्व- यतनापरायणस्य नानिष्टः, स्वरूपतः सायद्यत्वेऽप्यनुबन्धतो स्थप्रदर्शितेन भावितो बासितः, तस्य तत्संयतायाऽशुरूदानं
निरवद्यत्वात् । तदिदमुक्तम्-"जा जयमाणस्स भवे, बिरादतु मुग्यत्वादेव स्वल्पपापबन्धाय, बहुकमनिर्जरणाय च जबति ॥ णा सुत्तविहिसमग्गस्ल । सा दो णिउजरफला, अज्झत्यवि. अस्पाऽऽयुष्कत्वम्
सोदि जुत्तस्स॥१॥" अहि अपवादपदप्रत्ययाया विराधनाया इत्थमाशयवैचिम्पा-दत्रापाऽऽयुष्कहेतुता ।
व्याख्यानात फसनेदोपयिको ज्ञान पूर्वकत्वेन कियाभेद पवलयुक्ता चाशुनदीर्घाऽऽयु-हेतुता सूत्रदार्शता ॥ २५ ॥
भ्यते । यत्तु वर्जनाभिप्रायजन्यां निर्जरा प्रति जीवघातपरिणा
माजन्यत्वेन जीवविराधनायाः प्रतिबन्धकाभावत्वेनैवात्र देतु(इस्थमिति) इत्थममुना प्रकारेण, श्राशयवैचियाद्भावभेदात,
स्वमिति कश्चिदाह साहसिकः, तस्यापूर्वमेव व्याख्यानमपूर्वमेव अत्रसंयता शुरुदाने, अल्पाऽऽयुष्कहेतुताऽशुनदीर्धाऽऽयुहेतुता
चाऽऽगमतर्ककौशलं,केवलायास्तस्याः प्रतिबन्धकस्वाभावाज्जीच,सूत्रदर्शिता स्थानाङ्गाऽऽझुक्का, युक्ता,मुग्धानिनिविष्टयोरेत.
वघातपरिणामविशष्टत्वेन प्रतिबन्धकत्वे च विशेषणाभावप्रयुक्तपपत्तेः । शुधदायकापेक्षयाऽशुद्धदायके मुम्बेऽल्पाभाऽऽयुर्व.
स्य बिशिष्टानावस्य शुरुविशष्यस्वरूपत्वे विशेष्याभावप्रयुकन्धसंनयात् । कुल्लकनवग्रहणरूपाया अस्पतायाश्च सूत्रान्तर
स्य तस्य शुद्धविशेषणरूपस्यापि संभाजीवघातपरिणामोऽविरोधेनासंभवादिति । व्यक्तमदः स्थानाङ्गवृष्यादौ ॥२५॥
पि देवानां प्रियस्य निर्जराहेतुः प्रसन्येत । श्रथ वर्जनानिमायेयस्तूत्तरगुणाशुद्धं, प्रतिविषयं वदेत् ।।
ण जीवघातपरिणामजन्यत्वन्नकणं स्वरूपमेव विराधनायातेनात्र भजनासूत्रं, दृष्टं सूत्रकृते कथम् ॥ २६ ॥ स्त्याज्यतेऽतो नेयमसती प्रतिबन्धिकेति चेत्, किमेतद्विराध( यस्त्विति) बस्तु आधार्मिकस्यैकान्तदुपत्वं मन्यमानः नापदं प्रवृत्तिनिमित्तं, विशेषणं बा?। श्राद्ये प्रवृत्तिनिमित्तं नाप्रकृतेऽय, प्राप्तिगोचरं जगवतीविषयम, उत्तरगुणाशुद्धं वदेत्।। स्तिपदं चोच्पत इत्ययमुन्मत्त प्रलापः । अस्ये चोक्तदोषतादशक्यपरित्यागबाजाऽऽदिसंसक्तानाऽऽदिस्थ लेऽप्यप्रासुकानेष- चस्यामिति शिष्यम्धनमात्रमेतत् । श्रथ यमविशिएं यद्वणायपरप्रवृत्तिदर्शनात् । तेन चैवं यूकापरिजवनयात्परिधान स्तु निजस्वरूपं जहाति स धर्मस्तत्रोपाधिरिति नियमावर्जना, परित्यजता, अत्र विषये, स्नकते, भजनासूत्रम् , कथं दृष्टम् । अभिप्रायविशिष्ट हि जीयविराधना जीवघातपरिणामजन्यत्वं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org