________________
दाण
यविघ्नं कुर्वन्तीति ॥ २०॥ सूत्र०१ ०११ अ० श्राचा० । श्राव० | क्यानोऽशनादिदानं न कुर्यादिति
4
शब्दे जाने देयो न देयमसं यत पोषणज्ञयादिति विस्तरेव षयते ) " दे. दशमे दानमनुकम्पासमन्वितम्। नक्त्यानं तु. मोकद देशितं जिनैः ॥ १ ॥ द्वा० १ द्वा० । (अनुकम्पा० (२) इत्यादिभिर्दशनिः श्लोकैरनुकम्पादानम् ' प्रणुपादान' शब्दे प्रथमभागे ३६० पृष्ठे व्याख्यातम् )
नन्वेवं " गिरिणो बेयावडियं न कुज्जा " इत्याद्यागमविरोधः ?, इत्यत आहवैयात्ये गृहस्थानां निषेधः श्रूयते तु यः । स औरमर्गिकतां पिद नैतस्यार्थस्य बाधकः ||१२|| (वैयावृत्य इति ) गृहस्थानां वैयावृत्ये तु साधोयों निषेधः भूते सकिन विक्रेतव्यापचादिकस्यार्थस्य बाध काबा न तुसादमिति ॥१२॥ सुप्रान्तरं समाधये तु दानं प्रशंसन्ती स्वादिसूत्रेऽपि संगतः। विहाय विषयो मृम्पो, दशानेदं विपश्चिता ॥ १२ ॥ (त) वे तु दानं प्रशंसन्तीत्यादिसूत्रे " जे उदा यां पसंसंति, बहमिच्छंति पाणिणं । जे श्रयं पमिसेदंति, विति ते ॥ २० ॥ इति सूत्रदशाहाय संगत को पियो विपश्चिता सुम्पे विचारणीयो, न तु पदार्थमात्रे मूढतया प्राव्यम् श्रपुष्टाऽऽल नविषयतयास्योपपादनात् आ "ये तु दानं प्रशंस सीत्यादि तु पत् स्मृतम् । अवस्थानविषयं द्रव्यं तन्महात्मभिः ॥ १ ॥ " इति ॥ १३॥ पुनः राते
99
नन्वेवं पुण्यबन्धः स्यात् साधोर्न च स ष्यते । पुण्यबन्धान्यमाज्या व जु यतो गतिः ॥ २४॥ ( नन्विति नचैवमपवादतोऽपि साधोरनुकम्पादानेऽज्युप) गम्यमाने पुण्यबन्धः स्यात्, अनुकम्पायाः सातबन्धहेतुत्वात् । न स पुण्यबन्ध इष्यते साधोः यतो यस्माद् यतिः पुण्यधान्याज्य हेतु मुद्दे ॥१४॥
तदेव पयति
दीनाऽऽदिदाने एवं स्पा- तददानं च पीमनम् । शक्ती पीमाऽपतीकारे, शाखार्यस्य च बाधनम् ।।१५।। (दीनाssiति) प्रकटं भोजने दीनाऽऽदीनां याचमानानां दाने पुण्यं स्वाद्, न चानुकम्पा वाँस्तेषामदश्वा कदापि भोक्तुं शक्तः । अतिधाष्टचेमवलम्ब्य कथञ्चित्तेषामदाने व पीमनं स्यात्तेषां त दानीमप्रीतिक, शासनद्वेषात्परत्र च कुगतिसगतिरूपम्। तद्प्रीतिदानपरिणामाभावान्न दोषो भविष्यतीत्याशक्याऽऽह-शको सत्य पीडायाः परदुःखस्याप्रतीकारेनुकारे
"
,
६२५.
२४७ ) अभिधानराजेन्द्रः |
शाखार्थ परातिपरिहारप्रतिपादनरूपस्य बाघनं रागद्वेषयोरिव शक्तिनिगूहनस्यापि चारित्रप्रतिपक्षत्वात् । प्रसिद्धोऽयमर्थः सप्तमाष्टके ॥ १५ ॥
किञ्च दानेन भोगisऽप्ति-स्ततो भवपरम्परा ।
मुक्तिमुदिः ।। १६ ।।
Jain Education International
दागा
किं च दानेन हेतुना प्रोगाऽऽविनयति ततो भवपरम्परा मोहधारावृद्धे:, तथा धर्माधर्मयोः पुण्यपापयोः क्यान्मुक्तिः, इति हेतोरदोऽनुकम्पाम् ॥ १६ ॥
सिद्धानयतिधोऽपि धर्महेतुः शुभोदयः ।
हेर्दा विनाश्येव नवरस्यात् स्वतो मतः ।। १७ ।। तथा प्रागुक्तम्, यत् यस्मात्पुण्यबन्धो इनोदय को धर्महेतु दिशे
""
पङ्गः पुण्यानुबन्धिबन्धात् प्राणातिपाणिदी तथाऽवधारणात् । न चायं मुक्तिपरिपन्थी, दाहां विनाश्यव हेरिव तस्य पापं विनाश्य स्वतो नश्वरत्वान्नाशशालित्वात् । शास्त्रार्थाचा निर्जराप्रतिबन्धकपुण्यबन्धाभावाचा दोष इति गर्भाऽर्थः ॥ १७ ॥
भोगाऽऽप्तिरपि नैतस्मा दनोगपरिणामतः ।
मन्त्रितं श्रद्धया पुंसां, जन्नमध्यमृतायते ॥ १८ ॥ (नोगाऽऽप्तिरिति) जोगप्राप्तिरपि नैतस्मादापवादिकादनुकम्पा दानात, श्रभोगपरिणामतो भोगानुभवोपनाय का ध्यवसायाभाबातू । दृष्टान्तमाह-मन्त्रितं जलमपि पुंसां अया भक्ताऽमृतायते मृतकार्यकारि जवति । एवं हि जोगहेतोरप्यत्राध्यवसायविशेषाङ्गोगानुपनतिरुपपद्यत इति प्रायः ॥ १८ ॥
गहिरित्या वयस्थाच्यते ते यानिमिवेश्योक मिग्या
न च स्वानपोषार्थमुक्तमेतदवेशनम् । हरिष दोना पतः संविग्नपाक्षिकः ।। १ ।। ( न वेति न च स्वदानस्य स्त्रीयासंयतदानस्य पोषार्थ समपेशलम सुन्दरम् यतो यस्मात्पाकको हरिः प्रागुकं हितमभाणी हि संवा किको मनमा "स्व. कीवासंपतदानसमर्थनामधिकमिदं प्रकरणं णि कृतमि ति केचित्कल्पयन्ति । हरिभाऽचार्यो हि भोजनकाले शङ्खत्रापूर्वको जति तेन ताते कि हासेन संविग्नस्य तत्पातिकस्य बा5नागमिकार्योपदेशः संभवति वानिप्रसाद - "संविदेसि विवा जातो तम्मि तहा, अतहक्कारो उ मिच्छतं " ॥ १ ॥ इति ॥ १९ ॥ भक्तिस्तु भवनिस्तार-वाडा स्वस्थ सुपात्रतः । तथा दक्षं सुपात्रा, बहुकर्मक्षयमम् ।। २० ।। ( नक्तिस्त्विति ) भक्तिस्तु स्वस्य सुपात्रतो भवनिस्तारया
| आराध्यत्वेन ज्ञानं प्रक्तिः, आराधना च गौरवितप्रीतिहेतुः, क्रिया गौरवितसेवा चेत्येतदपि फलतो नैतकणमतिशेते तथा भक्त्या सुपात्राय दतं बहुकर्म समर्थ नवति ॥ २० ॥
तथादिपात्रदान चतुर्भदामाचः शुरू इष्यते । द्वितीये भजना शेषा-निदो तो ॥ २१ ॥ ( पात्रेति ) पात्रदानविषयिणी या चतुङ्गी संयताय शुरू
For Private & Personal Use Only
www.jainelibrary.org