________________
दाण
समः कर्म वा प्रतिदितस्य निरपेक स्वात् । दानधर्मस्य च तत्कारणत्वान्मोकार्थः सिद्ध्यतीति वेनेत्याद- मोकं निर्वाणं गमिष्यति यास्वतीति मोक्षगामी, ध्रुवं नि हिरा जिनालय प्रयोजनाभावभावनार्थः । पप जगद्गुरुर्वनो ययकारणाय वातेन पस्मिन् जन्मनि दानं ददाति न जन्मपरम्परया, जन्मना भवेन, दानं हि भवपरम्परा मोफ येन चावश्यं नियतव्यं तस्य दानेन न कश्चिदर्थं इति ॥ १ ॥
अधोतरमाहउच्यते कल्प एवास्य तीर्थकुन्नामकर्मणः । उदद्यात् सर्वसच्चानां हित एवं प्रवर्त्तते ॥ २ ॥
उच्यते भगत रोदिताऽऽक्षेपस्य समात्रिरभिधीयते, कल्पशब्दः करणार्थः । यदाह " सामर्थ्य वर्धनायां च वेदने करणे तथा । श्रीपम्ये चाधिवासे विचाः ॥ १ ॥ "करणं च क्रिया, समाचार इत्यर्थः । ततश्च कल्प एव जीतमेव, व. दवमाणे दानादिना सर्व जगद्गुरो पुनः फलविशेष प्रति प्रत्याशा । किंरूपोऽसौ कल्प इत्याद तीर्थकृतस्तर्थकरस्य संबन्धि तीर्थकरत्वनिबन्धनं यथामाऽऽख्यं कम तथा तीर्थकर्मण उदद्याद्विपाकात् सर्वसारीरिणाम् च दियोऽपि न चतुर्थी, संवयस्यैव विदिते
इह यदिति शेषो दृश्यः तेन यदेतत् प्रवर्तते व्याप्रियते जग वानिति ततश्चाष्य दानात कल्पपरिपालनं बिना नान्यत् फलमस्तीति भावनेति ॥ २ ॥
परिहारासरमाह
धर्माख्यापनार्थं च दानस्यापि महामतिः । अवस्थचित्ययोगेन सर्वस्यैवानुकम्पया ॥ ३ ॥
7
(२४०६ अभिधानराजेन्ः
धर्मस्य कुशखाऽऽत्मपरिणामविशेषस्याङ्गमनयत्रः कारणे वा धर्मातस्य क्याप प्रकाशन धर्मानं मापनार्थ नायत्वमत्याधिक्याप नार्थमिति इष्टव्यम | महादानं दत्तवानिति प्रक्रमगम्यम् | धर्माङ्ग दानं भगवता प्रवृत्तत्वाच्छी सवदिति भव्यजन संप्रत्यवार्थमित्यर्थः । चशब्दः पूर्वोक्तपरिहारापेक्षया परिदारान्तरसमुच्चयाथेरानस्यापि विधानस्यापि न केवलं - त्यहि महामतिरवाइतोष गवान् किं यथाकथञ्चिदस्य धर्माङ्गतायाः ख्यापनं, नेत्याह श्रवस्था - या भूमिकाया प्रीवियोगानुरूप मोतियेनेत्यर्थः धर्मात त रूप किं गृहिणामेव नेत्याह-सर्वस्वाऽपिश त्यास केवलं पिव निरवशेषस्यापि दातुि मानुकम्पया कृपया न तु गृहखामनुकम्पादानमुचितम् अकंपा दाणं पुष्प, जिणेहिं न कयाइ पमिसि । " इति व चनात् । यत् पुनः साधुः साधवे ददाति तदनुकम्पानिमित्तं न भवति प्रतिनिमित्तस्तस्य यत् पुनरवतायानं तत् साधनं संभवति, " गिहिणो वेयावमियं, न कुजा अभिवायवंदणपूयणं च ।” इति वचनात् । ततः सर्वस्याऽपि गृहस्थस्यैव विशिष्ट नायक दानसंभव इति न दोषः । श्रमुं चार्य प्रन्धकार पत्र व्यक्तीक
6
Jain Education International
दाण
दामा
रिष्यति । ते चास्याचार्यस्य पादानं साधुसंत पायरिया गां अपि महाभागो " इति वचनादिति ॥ ३ ॥ धर्मामेव दानं यतःशुभाशयकरं होत - दाग्रहच्छेदकारि च । सदज्युदय साराङ्गमनुकम्पामृति च ॥ ४ ॥
शुनं प्रशस्तमाशयं चित्तं कर्तुं शीलमस्येति भाऽऽशयकर, हि इति यस्मादेवं तस्माद्धर्माङ्गता दानस्येति प्रकृतम् । एतदिति दानम् । तथा आग्रहच्छेदकारि च वित्तं प्रति ममकारल कणाभिनिवेशनाशकर्तृ, चशब्दः समुच्चये । तथा सन् शोमनोऽभ्युदयान्तरानुः कल्याणायाप्तिः स स्व सारा प्रधानकारणं सदभ्युदयसाराङ्गम । भाइ च" दानेन भोगानामोति यत्र यत्रोपपद्यते । शीलेन भोगान् स्वर्गे च निर्वाणं चाधिगच्छति ॥ १ ॥ " तथाऽनुकम्पाया दयायाः सकाशात् प्रसृतिः प्रभवो वस्य तदनुकम्पा प्रसृतिः । चश ब्दः समुचय इति ॥ ४ ॥ द्वा० २ ० । पञ्चा० । कल्प० । [झा० (प्रायश्वितदानविधिः पक्षिशब्दे श्यते) अथ दानं प्रति विधिनिषेधविचार:
से पाईप यादियान, या समभागानि (०७) । येत्यादि) समितका गृह्णीयान्नाप्यपरमादापयेद् ग्राहयेत् नाप्यपरममंत्रणीयमाददानं लमनुजानीयात् । अथवा सहकाल सधूमं वा नाद्यान्न भकयेचापरमादयेददन्तं वा न समनुजानीयादिति । माचा० १ ० २ ० ५ उ० ।
दाणच्या य जे पारणा, इति तस्थावरा ।
सिं संरक्खणट्टाए, सम्हा अस्थि ति णो वर ॥ १८ ॥ अपानदानार्थमाहारमुदकं पञ्चनपालनादिकयाक्रिया कूपखननादिकया चीपकल्पयेत्। तान्या असाः स्थावराश्च जन्तवस्तस्मात्तेषां रक्कानिमित्तं साधुरात्मगुप्तो जितेन्द्रियग्भवदीपानुष्ठाने पुष्यमित्येवं नो देदिति ॥१६चा यद्येवं नास्ति पुण्यमिति ब्रूयातदेतदपि न ब्रूयादित्याहजेसि तं वप्पति, अन्नपाणं तद्वात्रिहं ।
तिराति तम्हा हरि नि यो बए ॥१॥ (जेसियां जन्तूनां तदपानादिधर्मयापकल्पयन्ति, तथाविधं प्राण्युपमर्ददोषदुष्टं निष्पादयन्ति तनिषेधेा लेवामाहारयानार्थिनां
भवेत् तदभावे तु परन्तपननादि के कर्मणि नास्ति पुण्यमित्येतदपि न वदेदिति ॥१९॥
पनमेवार्थे पुनरपि समासतः स्पष्टतरं त्रिभणिषुराह जे य दानं पसंसंति, वहमिच्छंति पाणिं ।
ने यणं पमिति, वित्तिच्छेयं करेंति ते ॥ २० ॥ (जे दामित्यादि) ये केचन प्रासादिक दाबनन्तूनामुपकारीति कृत्वा प्रशंसन्ति ते परमि प्रततरप्राणिनां तत्प्रशंसाद्वारेण बधं प्राणानिधानमन्ति सदानस्य प्राणातिपातमन्तरेणानुपपत्तेः
धियो वयमित्येवं मन्यमाना श्रागमसद्भावानभिज्ञाः प्रतिषेधति निषेधयन्ति ते
वर्तना
For Private & Personal Use Only
www.jainelibrary.org