________________
(२४ ) अन्निधानराजेन्ड:
दाण
दाममग
संयमनाशहेतुं परित्यजतीति भावार्थपर्यालोचनादनुपहितवि- | दाणविंद-दानवेन्द्र-पुं० । चमराऽऽदौ, भा०म०१ १०१ स्वराम । राधनात्वेन प्रतिबन्धकत्वं लभत इत्युपहितायास्तस्याः प्रतिबन्धका भावत्वमकतमिति चेन्न, प्रकृतधिराधनाव्यक्ती जीवघात
दाणविप्पणास-दान विपनाश-पुं० । दत्तापक्षापे, प्रश्न. ३ संपरिणामजन्यत्वस्यासन त्याजयितुमशक्यत्वात् । अत एव
व द्वार। तत्प्रकारकप्रमितिप्रतिवन्धरूपस्यापि तद्दामस्थानुपपसे। स्याद |दाणस-दानश्राक-पुंगप्रकृत्यवदानरुचौ, ध०३ अधिक वृ०। तत् । वर्जनाभिप्रायानावविशिष्टविराधनात्वेन प्रतिबन्धकत्ये न कोऽपि दोषः, प्रयुत वर्जनानिप्रायस्य पृथक्वारपत्वाकल्पनाला
दाणमूर-दानशुर-पुं० । तृतीये शूरभेदे, "दाणसुरे वेसमणे।" घमिति। मैवम । विशेषणविशेष्यभावे विनिगमनाविरहादू, अ.
दानशूरोवैश्रवण उत्तराशालोकपालस्तीर्थकराऽऽदिजन्मपारणन्यथा दोषाभावविशिबाधत्वेनैव दुष्टज्ञाने प्रतिबन्धकरवप्रसा
काऽऽदिरखवृष्टिपातना दिनेति । उक्तंच-"वेसमणवयणसंचोद, विशेष्याभावस्थलेऽतिप्रसदाश्च। तस्माद वर्जनाभिप्रायस्यैव
श्यान ते तिरियजंजगा देवा । कोमिग्गसो हिराम, रयणाणि य फल विशेषे मिश्चयतो हेतत्व, व्यवहारेण च तत्तद्राक्तीनां भावा
तत्थ उबणेति ॥ १॥" इति। स्था०४ वा० ३ ३० । संथा। नुगतानां निमित्तत्वमिति साम्प्रतम् । विपश्चित चेदमन्यत्रेति
दाणा-दानाऽऽदि-पुं० । वितरणप्रभृतौ, आदिशब्दाद् गुरुसे. नेह विस्तरः ॥ ३१॥
वातपःप्रभृतीनां च संग्रहः । पञ्चा० २ विव०। इत्थं दानविधिज्ञाना, धीर: पुण्यप्रभावकः।
दाणामा-दानमयी-स्त्री० । प्रव्रज्यायाम, "दाणामाए पब्वज्जायथाशक्ति दददान, परमाऽऽनन्दभाग् भवेत् ॥ ३५॥ । इत्यमिति स्पष्टः ।। ३२ ॥ द्वा० १द्वा० ।
ए पब्वइए।" न. ३ श.२ उ०। दक्षिणायाम्, सूत्र० २ श्रु०.५ अ० । 'हो' अवखएमने |
दाणिं-इदानीम-अव्य० । " इदानीमो दार्णि" ।। २७७॥ ल्युट । खराउने, विशेः । श्राव० । गजमदे, झा० १ श्रु०
शौरसेन्याभिदानीमः स्थाने ' दाणि ' इत्यादेशः। प्रा ४ (ए अ० । मदकारिण, "दाणवासिकपोलमुलं । " कस्प०
पाद । सम्प्रतीत्यर्थे, भ०३ श०२०। सूत्र.। "अणंतरकर२क्षण । तीर्थकदानमजव्याः प्राप्नुवन्ति,न वेति प्रइने, उत्तरम,
णीयं दाणि प्राणवेदु अय्यो।" व्यत्ययात्प्राकृतेऽपि-"अनं दाणि ते नाप्नुवन्तीति बृद्धवादः, अक्षराणि, तु ग्रन्ये दृष्टानि न
देहि । "प्रा०४ पाद। "शुणध दाणि हगे! शक्कावयासतित्यनिस्मरन्तीति । १६८ प्र.। सेन०२ उखा० । केनापि स्वगृहं
वासी धीवले!।" प्रा० ४ पाद । वाक्यालङ्कारे, वृ० १ उ० । जिनगृहे मुक्त, तत्र श्राद्धः कोऽपि भाटकं दवा तिष्ठति, न दागुवएस-दानोपदेश-पुं० । अन्नाऽऽदारप्रदानोपदेशे, आव०६ बोति प्रश्ने, उतरम्-यद्यपि साधिकनाटकप्रदानपूर्व कमवस्थाने अ०। पश्चा०। दोषो न लगति, तथाऽपि तथाविधकारणमन्तरेदं युक्तिमन्न प्रनिमाति, देवजयभोगाऽऽदो निःशूकताप्रसङ्गादिति। ४१७३०।
दाथालय-नदकस्यानक-न०। उदकाईस्थालके, भ.१५ शा सेन.३उद्वाज पौषधमध्ये याचकाऽऽदेनं दातुं कल्पले,न बोत
दादक्षिा -स्त्री० । देशी-अगुली, दे० ना०५ वर्ग०३० गाथा । प्रश्ते, उत्तरम् मुक्यवृत्धा पौषधमध्ये याचकाउदेदानं दातुन दाम-दामन्-न । दो-मनिन् । " स्नप्रदामशिरोऽननः" ॥ कल्पते, कस्मिंश्चित्कारणविशेषे तथा जिनशासनोति ज्ञावा कदाचिद्यदि ददाति तदा निषेधो ज्ञातो नास्तीति । ४३३
। १॥ ३२ ॥ इति पयुवासानपुंस्त्वम् । 'दामं ।' प्रा० १ पाद । प्र० । सेन० ३ उदा०।
घजि, ज्ञा०१ श्रु०१०। मालायाम, भ०११ श०११००।क
ल्प प्रज्ञा० । औ० । प्रा. क०। स्था० । रज्जा, प्रश्न. ३ आदाणंतराय-दानान्तराय-न० । दीयते इति दानं, तद्विषयमन्त
श्रद्वार। खियां माच । दामा । मनःशिलाकस्य वेसम्धररायं दानान्तरायम् । प्रथमायामन्तरायस्योत्तरप्रकृतौ यदय. नागराजस्याऽऽवासपर्वते, स्था०४ ठा०श्च० स्त्रियां माच । वशात् सति विभवेऽपि समागते च गुणवति पात्रे दवाऽस्मै दामादामे । बाच० । पाशकविशेषे, विपा. १ श्रु०३१०। बहुफलमिति जाननपि दातुं नोत्सहते, तहानान्तरायम् । त. स्मिन्, कर्मः ६ कर्म । पं० सं० । स०।
दामग-दामक-न। रज्जुमयपादसंयमने, प्रश्न०३ आथ द्वार । दाणग्गहण-दानग्रहण-न।प्रदानाऽऽदानयोः, निचाउादामट्टि-दामास्थि-jo शक्रस्य देवेन्द्रस्य देघराज्ञः स्वनामदाणजुय-दानयुत-पुं। दानरुचौ, कर्म १ कर्मः।
ख्याते वृषभानीकाधिपता, स्था०५ ग०१०। दाणह-दानाये-न०। दानमों यस्य तानार्थमा दाननिमिर दामण-दामन-न । बन्धने, प्रव० ३८ द्वार । प्रश्न० ५ संव० द्वार । पत्र।
दामणी-दामनी-स्त्री० । गवादीनां बन्धनविशेषभूतायां रउजी, दाणधम्म-दानधर्म-पुं० । दानधर्मकर्तव्यतायाम्, “दानात्की. | भ०१६ २०६उ० । ज०। अष्टादशतमायां तीर्थकरप्रवर्तिन्या. तिः सघाशभ्रा, दानासौभाग्यमुत्तमम् । दानात्कामायमोकाः | म्, प्रवद्वार । “कुन्थुस्स दामणी खलु । " ति० दामस्यु-दानधर्म बरस्ततः ॥१॥" पश्चा०२चिव ।
म्याकारे स्त्रीणां सुलक्षणविशेष च। जं.२ वक। प्रसवे, नयादाणव-दानव-पुं० । दनोरपत्यम, अण् । झा० १ श्रु० ८ अ०। नयोश्च । दे० ना.५ वर्ग ५२ गाथा। "कगच जतदपयवां प्रायो लुक"|८।१।१७७॥ इति प्रायःदाममग-दामनक-पुं० । राजगृहनगरबास्तव्यस्य मणिकार)प्रहणास्वरात्परश्यानादि नूतस्यासंयुक्तस्यापि वकारस्यामुक । ठिनः स्वनामख्याते पुत्रे, आव०६ अ०। आ००। (सच पूर्वभवे 'दाणबो।' प्रा०१पाद । भवनपतिविशेष, पन्नरभेद ज्ञावर मत्स्यमांसप्रत्याख्यानपरिक्षनाद मणि कारश्रेष्ठिनः पुत्रत्वेनोध्रु.८० असुर, अनु। स्था० । उत्त० प्रा० म०
प न्नः कमेण सागरपतिसार्थवाहस्य गृहस्वामी जातः । ततो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org