________________
(१४३८) जा अभिधानराजेन्द्रः।
जाइ गमनयः, जैनसाधुवत् । न हिजैनसाधयोऽपि जन्यपर्यायोभय.
असओ न खपुप्फस्स, सओ व किं सत्तया कन्जं१।२१६८ कपाद् वस्तुनोऽन्यत् किञ्चिदिच्छन्ति । तरिकमित्यसौ मिथ्या
यसत्तायोगावस्तुनः सत्वमिप्यते तत्स्वरूपेण कि सतोस्वभेदः' इति ॥ २१६३ ॥
सतो वा नवेत् ? इति वक्तव्यमा न तावदसतः सपुष्पस्येष भनोत्तरमार
सस्वं युज्यते । यदि तु स्वरूपेणैव सस्तु, तहि सत्तया कि मं सामनविसेसे, परोप्परं वत्युभो य सो भिने।
कार्यम?,तामन्तरेणापि स्वरूपणैव वस्तुनःसत्वादिति ॥२१॥ मन्न प्रचंतमम्रो,मिच्छादिही कणादो म्ब ।।२१ए॥
मपि चदोहिं विनएहि नायं, सत्यमुसूएण तह वि मित्तं।
पइवयुं सामन्न, जइ तोऽणेगं न यावि सामनं । अंसविसयपहाण-तणेण अमोननिरवेक्खा ॥१६॥
अह दवेमु तदेगं, तहवि सदेमं न सामन्नं ॥ १४ ॥ बद स्मात सामान्यविशेषी नैगमनयः परस्परमावन्तग्निची बदि तत्सामा प्रतिवस्तु वर्तते तहि नैकम, प्रतिवस्तुमम्बते, वस्तुनोऽप्याधारभूतात् कम्पगुणकर्मपरमाणुरुपादत्व.
तिवाद, प्रतिषस्तुस्वास्मवत् । यदि बा-न तत्सामान्य प्र. मतानिनो सताविपति,जनसाधवस्तु परस्परं स्वाधाराष्चक
तिषस्तुवृत्तित्वात, प्रतिवस्तुम्बात्मवत । अथ बहुषु काव्येषु खु. चिदेवतौ भिजाषिचन्ति,मतो मिथ्वारष्टिरेषा,कपाददि
तमपि तदेकं तथाऽपि सदेशं प्राप्नोति, प्रदेशस्व परमाणोति॥ २१६४॥ तथाहि-द्वाभ्यामपि द्रव्यपर्यावास्तिकनयाभ्यां
रिप बहुषु वृत्तियोगात । सदेशस्येच सति न सामान्यं, दे सर्वमपि निशानीतं समर्थितमुलूकेन तथाऽपि तन्मिय्या
हाभेदे देशिनोऽपि तदन्यतिरिक्तस्य भेदादिति ॥ २१९९।। स्वमेव परमारस्वखविषप्राधान्यान्युपगमेनोलूकाऽभिमती अथ प्रतिवस्तु वर्तमानमपि तदेकमिभ्यते तथापि दोष सम्बपर्वावास्तिकनयावन्योऽन्यनिरपेक्षा जैनाभ्युपगती पुनस्ती
इति दर्शयन्साहपरस्परसापेकी, स्थाबलानितत्वादिति ॥२११५ ॥
प्रा पावत्युमिहेगं, च तह वितं नत्थि स्वरविसाणं । अथ सिद्धान्तवादी स्थितपकदर्शनार्थमेकाम्तवादिनं गर्म दूषयितुमाह
नयतवलक्खणं तं, सन्धगयत्तश्रो खं व ॥१२००॥ मइ सामर्ष साम-म बुकिदेति तो विसेसो वि ।
प्रय प्रतिषस्तु तसे तत, एकं चप्यते, तथापि तत्रास्ति,
अनुपमभ्यमानत्वात, बरविषाणवताच तस्य स्वाभयभूतस्व सामनयनसाम-भकिन सि को नेश्रो ? ॥१५॥
गवादेरुपलकरणमुपसकं तद् युज्यते, सर्वगतत्वाव, मचादियदि गौःगौः इत्यादिसामान्यबुद्धिवचनोतुरितिकत्या सामा. व्यक्तिन्योऽन्यत्वाच, भाकाशवदिति ॥ २२००॥ बंत्वयेण्यते,इन्त!तहि परमाणुगतोऽन्यो विशेषोऽपि सामान्य प्रामोति, विशेषो विशेष इत्वन्यसामाम्यबुरिषचनहेतुत्वातान विशेषेप्यपि सामान्बमस्ति, कम्यगुणकर्मस्पेवतास्यन्युपग
साममविसेसकर्य, जनाएं तेसु कि निमितं तो। मारामथवा-गोस्वगजस्वादिको विशेषोऽपि सामान्य प्राप्नोति
मह तत्तो चिय तम्हा, तं परहेज ति ऽणेगतो। २०१॥ गावजवादिसामान्बनऽपि सामान्यं प्राप्नोतीय॑धः। सामन्य बदि नागारित्यादि सामान्यज्ञानं वचनं च सामान्यहेनुकं सामान्यमिति विवचनयोस्तत्रापि प्रवचन-सामान्य प्रवर्तते, तथा परमाणुष्वयमस्मादिशि इति विशेषकानं ब. पि सामाम्बमस्ति "निःसामान्यानि सामान्यानि" इति वच. चनं व बदि विशेषकतम, ततस्तेषु गोस्वतुरगत्वादिसामान्येमात् । ततश्चोकयुक्तर्षिशषस्यापि सामान्यत्वात को भेदः छ सर्वत्र सामान्य सामान्यमिति कानं पचनं च तथा तेषु सामान्यविशेषयोःन कधिदित्यर्थः इति ॥२१॥
विशेषषु सर्वत्र विशेषो विशेषः इति विशेषबुशिर्वचनं च कि सामान्यस्वापि च विशेषरूपता प्राप्नोतीति वचार- निमित्तमिति वक्तव्यम् । न च सामान्येष्वपि सामान्यमस्ति, महजे ण विसेसिज्जा, सविसेमो तेण जंपिसामध्यं । नापि विशेषेवम्ये विशेषाः सन्ति, येन तेषु तानिमित्त ते स्यातंपि बिसेसोऽवस्सं, सत्ताविसेसयत्तानो ॥१७॥
ताम अथ तत एव तेभ्य एष गोत्वादिसामान्येच्योऽपरबदि नबस्तुमा बुर्विचनं च विशेष्यतेस विशेष उभ्यते,
सामान्यमन्तरेणापि सामान्यज्ञानबचनेऽभ्युपगम्येते, विशेषज्य तन ततो यदपि परमपरं च सत्ता गोस्वादिकं सामान्यं तदपि
पष चाम्यविशेषनिरपेकेन्यो विशेषकानवचने येते, तस्मात
तहि तत्सामाम्यविशेषकानं वचनं च परहेतुकं सामाम्यविविशेषः प्राप्नोति, कुतः सत्तादीनामपिविशेषकरवात,तथाहिसपासामाम्यमपि गोस्वादियो बुद्धिपचुने विशेषयत्ति, गो
शेषनिमित्तमवेति नायमेकातः, सामान्यविशेषविषयाम्बामेव स्वादयोऽपिच सत्तादिन्यस्त विशेषयत्वेष,प्रयोगः-सामान्य
मामान्यविशेषकानवचनाम्यां व्यभिचारादिति ॥१२०१ ॥ मपि विशेष एव, शिषचनविशेषकत्वात, भन्स्यविशेषवदिति।
अथ सिद्धान्तबादी खितपक्षमुपदर्शवनाहतदेवं विशेषोऽपि सामान्यम, सामाभ्यमपि विशेषः'प्राप्नोती. सम्हा वत्पूर्ण चिय, जो सरिसो पज्जवो ससाममं । स्युक्तम ॥ २१७॥
जो विमरिसो विसेसो, समो ऽणत्यंतरं तत्तो।२२०२। कि-"त्रिपदासाकरीसत्ता" इति वचनात्सत्तासमवाबारसस्वं भवताऽभ्युपगम्यते तच्चायुक्तम् ।
समावस्तूनामेव गवादीनां खुरककुदमाङ्गलविषाणमामा
दिमत्वलकणो यः सरशः पर्यायः स एव सामान्यं,न पुनरेकनिकुतः स्याह
स्यनिरवयबाक्रिय सर्वगतत्वारिधोपेतं पराभ्युपगतम् । यस्त. सचाजोगासनो, सम्रो व सत्तं विज दस्म ।
तेषामेव गवादीनां शावलेषधावलेयत्वादिको विसरशोऽन्योऽ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org