________________
(१४३७) जाइ प्रनिधानराजन्द्रः।
जाइ भाइ-जाति-स्त्री० । जनवं जातिः। बस.३०ापाचा जन- मतेर्वचनस्य - सर्वत्र पम्यगुणकर्मखम्योऽयमतिविसक-- तिन् । जन्ममि, "जाजरामरणपंधणविप्पमुका" प्रका० २
वपि प्रविशेषण प्रवृतः । इदमुकं भवति-परि सत्तासामापर लामाचा भाव । सत्रस्था1"जाब मरणं
न्यं व्यादियोऽभिस्यात् तदा म्यादिवत्तस्यापि भिन्नत्या. व जणोपवावं।" जातिमुस्पति नारकतिर्यमनुष्यामरज
सतःसर्वत्र सविस्यनिमा बुरि स्यात्नाति निनादनिमबुद्धिमलकणां च । सूत्र. १४० १५० । जातिर्वारकादिषु
प्रसवो युज्यते,घटस्तम्नादिभ्योऽपि तत्प्रसाद तस्माद प्रिो. प्रसूतिरिनि । विशेजायन्ते जन्तयोऽस्यामिति जातिः। उत्त.
वभिनबुलम्यानुपपसेकंम्पादिभ्योऽर्थान्तरमेव सामाम्ब३मा अनुगतैकाकारबुषिजननसमये अवयवयाये सादु.
मिति २१ए.॥
गोवादिसामान्य ताई कथंभूतम् इत्याहपदेशगम्ये व धर्मदे, यथा गोस्वमनुष्यत्वादि ब्राह्मणवणूक स्वादिष। वाच.। पकेम्ब्यिादीमामेकेम्ब्यित्वादिष्पसमा
गोत्तादम्रो गवाइसु, नियया धाराविसिबुधीभो। मपरिणतिलक्षणमंकम्ब्यिादिशमव्यपदेशनाक यसामान्य सा
परमो य निवित्तीपो, सामनविसेसनामाणो ॥२११॥ जातिः। उक्तंच-अव्यभिचारिणा सारश्येनकीकतोऽधारमा जा- गोत्वगजत्यादयस्तु गोगजायाश्रयवृत्तयः सामान्यविशेषनासिरिति । कर्मकर्मप्रकाश0सं0"जाइकुलवलक्षणं" मानो मन्तव्याः। कुतः ? इत्याह-निजकाधारेषु गोगजादिcar) जातिः पुरुषावादिति । सम्म कायम जातिरेकेन्द्रि- ध्वनुवृत्तिबुद्धितः-अनुगताकारबुम्हेितुत्वात्सामान्यनामामः, वादिः । स्था० ६ ० ।माचा । एकेम्कियद्वीनियस्वादिका
परतस्तु तुरगमदिषादेनिवृत्तिता निवर्तनाविशेषनामानः। तेऽपि जातिरिति । भाचा०१०४०२३.।जातिगुणवम्मातृक- व गोस्वादयो भिवभिनयुखिहेतुत्वात् साभयाद्भिमा एमात्वमाला०४ठा० २००। मातृसमुन्धा जातिरितिासूत्र०६४०
स्य मतेन मन्तम्या इति । तदेवं निरूपितं सामान्यम ॥ २१६१ ॥ १३०। उत्त०। पं०। कम्पका मौकामाचाo18 जाति
अथ विशेषस्वरूपनिरूपणार्थमाहतिकी पित्रादिका वा । प्रव०१६५ बार। जातिर्मातृपक्काप्राह्मा- तुझागइगुणकिरिए-गदेसतीयागए दबम्मि । णादिका वा । तं । जातयः कत्रियाचाः इति। उत्त०३०। प्रमत्तबुधिकारण-मंतबिसेसो त्ति से पुकी ॥२१६२।। सत्ता साममंपिय, साममविसेसया बिसेसोय (२४६३) प्राकृतिश्च गुणाच क्रियामाकृतिगुणक्रियाः, तुल्या भाकसामान्य त्रिविधम । तद्यथा-सत्ता १. सामान्यं १, सामान्य तिगुणक्रिया यस्य तत् तुस्याकृतिगुणक्रियम, अतीतमतिकान्तविशेष इति । तत्र द्रव्यगुणकर्मसकणेषु त्रिषु पदार्येषु सकि- मपगतम. भागतं तु प्रतीतम, अतीतं च तदागतं च अतीताहेतुः सत्ता सामान्य कम्यत्वगुणत्वादि । सामान्यविशेषस्तु गतम, एकदेशादतीतागतमेकदेशातीतागतम, तुल्याकृतिगुणपृथ्वीस्वजलस्वकृष्णस्वनीमत्वाचवान्तरसामान्यरूप इत्यादि ३| क्रियं च तदेकदेशातीतागतं च तथा तस्मिस्तुल्याकृतिगुअन्ये स्वित्थं सामान्यस्य वैविध्यमुपवर्णयन्ति-मविकल्पं महा- कियैकदेशातीतागते परमाणुद्रव्ये भयमस्मादन्यः परमाणुसामान्यम । त्रिपदार्थसहितुभूता सत्तारासामान्यविशेषो रित्येवंभूतायाः योगिनामन्यत्वबुद्धर्यः कारणं हेतुर्भवति सांड द्रव्यत्वादि महासामान्यसत्तयोर्विशेषणव्यत्यय इत्यन्ये । - त्यो विशेष इति । (से)तस्य नैगमस्य बुद्धिरभिप्रायः । इदव्यगुणकर्मपदार्थत्रयसदुकिहेतुः सामान्यम् । अधिकम्पा सके. मुक्तं भवति-परिमएकलसंस्थानाः सर्वपि परमाणव इति वैशत्यर्थः । सामान्य विशेषस्तु-व्यत्वादिरूप एवं त्यसं प्रसन पिकाःततस्तेषु तुल्याकृतिप्यपि संवेषु परमाणुषु भिन्नाः, ए. इति । विशेषश्चान्त्यः । विशे०।
तेन त्वनिमा इत्येव येयं परस्परमन्यत्वप्राहिका योगिनां बुद्धिसामान्य विशेषाँश्चायमन्युपगच्छति, अतः कथंभूतस्ता- सरपचते तबेतुभूतः परमाणुषव्यवर्ती भन्स्यो विशेष उच्यते । निच्छति । इत्याह
यथाजूता हि प्रथमेऽणी विशेषा न तथाभृता एवं द्वितीये, यसामनमनदेव दिन सामनबुष्पिवयवाणं ।
थाभूताश्च द्वितीयेन तथाभूता एव प्रथमे,अन्यथैकरवप्रसङ्गात तस्स विसेसो भयो, विसेसमड़वयणहेउ ति॥१७॥
इतीह भावार्थः । तथा-पार्थिवा प्रणवः सर्वेऽपि परस्परं तु. सामान्य विशेषेज्योऽन्यदेव देतुम तत्सदिति सामान्यबु
त्यगुणाः। तथा-भणुमनसोराचं कारष्टकारितम, यथा भने.
कर्षज्यसनम्,बायोस्तियम्गमन मिति । सर्वेऽध्यणपस्तुल्यक्रिया, के सामाम्यवचनस्य च तस्मादपि सामान्यादन्योऽनिल पव
तथा-एकस्मादाकाशदेशादाकाशप्रदेशाट यदैवैकः परमाणु: नित्यद्रव्यवर्ती मन्स्यो विशेषः । स हेतुर्विशेषो विशेष
स्थितिकयादत्येति । भन्यत्र गच्छति-तदेव यदाऽन्यः परमाणुइति मतेर्षचनस्य च । प्रयोगो-भित्री परस्परं सामान्याधि
स्तस्थित्युद्भवात्तत्रैवाकाशप्रदेशे समागत्य तिष्ठति, तदा एकशेची, निनकार्यवात, घटपटादिवदिति ॥२१ ॥
देशातीताऽऽगतत्वम् । अत एवं वैशेषिकप्रक्रियया तुल्याकृतिषु, केवलं सामान्यविशेषौ नैगमः परस्पर भित्री मन्यते, किं
तुल्यगुणेषु, तुल्यक्रियेषु, एकप्रदेशनिर्गतागतेषु च, परमाणुद्रतु स्वाभ्रयादपि गोपरमाएवादेस्तयोअंदमेवायमिन्कृतीति - व्येषु यदन्यत्वबुः कारणं सोऽन्त्यो विशेष इति (से) तस्य संयचाह
नैगमस्य बुभिः । स चाकृत्यादिना तुल्येवतुल्यबुखिहेतुत्वादणुसदिनि नणिए जिमनाइदम्बादत्यंतरं ति साम । ज्या जिन एवेति ॥१२॥ अविसेसनो मईए सम्बत्थाप्पवित्तीए ॥१६॥
पषं सामान्यविशेषषु प्ररूपितेषु परः प्रारसविति यतो "द्रव्यगुणकर्मसु सा सत्ता" इति पचनात्। सत्ता
नणु दन्बपन्जवडिय-नवावलं वित्ति नेगमो चेव । समवायादव परस्परविलक्षणेषु व्यगुणकमेसु सदिस्यकाकारा मम्मदिडी साह,न कीसमिकृत्तमोऽयं ॥१३॥ बुकिः प्रवर्तते, मतः सदिति नणिते म्याविन्योऽधान्तर- माह-नम्वेवं सति यत्सामान्य तान्यमा विशेषास्तु पर्यायाः,सतो मेष सामाम्यं मन्यते नेगमः । कुतः त्याह-सदित्यधिशेषित- कायपर्यायास्तिकनययमतावलम्बिरवात् सम्पपष्टिरेबाय नै
३६०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org