________________
जहामालिय
जा
जापानिय - यथामानित - अध्य० । यथाधारितमित्यर्थे, “जहा जहिच्छिय-यथेप्सित-अव्य० । ईप्सितस्यानतिक्रमे, अध्ययी |
मालियं प्रोमो दल" यथामानि यचाधारितं चापरि 1 हितमित्यर्थः । ज० ११ ० ११३० । महारिह- यथाई- भव्य अढी योग्यतामनतिक्रम्य, अव्ययी० । यथायोग्ये ततः। "अर्थ आदिन्यो"||२२/१२७॥ सत्यते नहिच्छिकामकामिन्यथेप्सितकामकामिन् पुं० [पयेप्सि
स्वान्ये "आदिभ्योऽ॥ ५२ १२७ ॥ धामी मि० यथेष्टमप्यत्र । बाब० । “साहेर जदिकियं कज्ज" साध यति वखितं कार्यम्पा १०
66
1
पदार्थों, जि० वा० । “ जहारिहं होर कायस्वं " पडला० १७ furo | यथा यथायोभ्यम् । दश० ७ प्र० । पं० सं० । यथाहै यथोचितम् । ज्ञा०१०१ प्र० । “जहारिहं जस्लं जं जुग्गं" यथायोग्यम् । आव ० ३ ० ।
(ture) अभिधानराजेन्द्रः ।
Jain Education International
-
मा-देशी-विदग्धरचितायां गायायाम, दे० ना० ३ वर्ग
महारूब - यथारूप-अव्य०। रूपानंतिक्रमे, " यथा नेत्रं तथा शीखं, यथा मासा तथाऽऽर्जबम । यथा रूपं तथा बिधं यथा शीलं तथा गुणाः ॥ १ ॥ " अष० ४ म० । महाल-महाल- पुं० [देशभेदे कप० कृण । जहालाह-यथासाज- अव्य० । यथासंपत्तीत्यर्थे पञ्चा०४० महामंदीगण पथांसन्दिगण पुं० [सदका पक्षको गण परं तेषां पालना कियत् परिहारविनिमया दशमास्तकाप्रमाणं योगाधिक देति प्रखे उतरम्-यथा-जदृडिस युधिष्ठिर-अट्टिा ०१। दिकानां कालमा तु परिहारविशुद्धिसाध्यतिदेशवाक्यं जपयोक्त-५०येन प्रकारे, "परक्रमसी जमातपञ्चकपदायुपलभ्यमानत्वेनाष्टादश मासाः संभाव्यन्त " यथा उकं यथोक्तमिति । नि० ० १ ० इति । ४२ प्र० । सेन० २ उल्ला० । जहाबाइ ( ण् )-यथाबादिन - पुं० । येन प्रकारेण वादिनि, स्था०) को महाबाई सहाकारी बाऽपि भवर " सामान्यतो नो यथा वादी तथा कारी । स्था० ७ ठा० । महाविजय यथाधिभय-अध्यविभवानुरूपमित्यर्थे
' पाद ।
जहतकारिन्- यथेोक्तकारिन् - पुं० । यथोक्तं क्रियाकलापं कर्तु
66
शीलमस्यति यथोक्तकारी । भाष० ३ अ० । भगवदाज्ञाराधके, बृ० १ उ० । मनुचरपद्येोचरप्रम्य० उत्तरस्थानतिक्रमे, सू० १ ० ३
"हतो
-
1
अ० ३ उ० ।
I
म जहाविभवं । " विभवारूपमित्यर्थः । पं० ० १ द्वार 'दा यथाचिन दाम्यं सर्वसाम्यः पचाचित्र विधानुसारेणेत्यर्थः । बो० ९ विष० । महाविहि-यथाविधि-प्रय सम्यमित्यर्थे पं० ० ४ द्वार जहासंख - यथासङ्ख्य-श्रव्य० संख्यानतिक्रमे, "यथासंक्यमनुदेशः समानाम्” ॥१॥३.१०॥ इति (पाणि०) म्यायात् । अ०म०प्र० महासचि यथाशक्ति अन्य शकेानुरूप्य मानुरुध्येय २०रारानुच्ये शक्त्यनुसारे]] [बाच "सेसा हाता इति सट्टा " यथाशकि पम् । आव ०५ प्र० । सामर्थ्यानतिक्रमेणेति । पञ्चा० ६ बिबol 'दाणमह जहासती " यथाशक्ति शक्तेरनतिक्रमेण वित्तबिसानुरूपमित्यर्थः पा० ३ विव०" सेगा जहासचि" यथाशकि त्यतिगृहनेन पञ्चा० ११ विष० । महासमाहि-पथासमाधिभय समाधानानतिक्रमे पञ्चा० । १ वि० ।
66
1
13
महापथात य० भुतानतिक्रमे " अहदस्वामि यथाश्रुतं यथासूत्रं वा वदिष्यामि । ०१० २०१० । यथासूत्र अध्य० सूत्रानतिक आचा० १०० १४० महि-यत्र - अव्य०। " त्रपो दि-ह-स्थाः " ॥ ६ | २ | १६१ ॥ इतिप्राकृतसूत्रेण प्रत्ययस्य एते मादेशाः । अस्थि ० पाद । यस्मिन्नित्यर्थे, बाच० ।
सामू मनोवाडितान् कामान शब्दादीन् कामयन्त इत्येवंशीला यथेप्सित काम कामिनः । जी० ३ प्रति०। मनोवातिकामभोजिनि, “जहिष्टिय कामकामिणो " यथेप्सितान् कामान् शब्दादीन् कामयन्ते भर्थात् भुज्जन्ते इत्येवं शीला ये दे तथेति । जं० २ ष० ।
जहिहिल-युधिष्ठिर पुं० । युधि युद्धे स्थिरः " गवियुधिभ्यां स्थिरः ||८|| ९५|| इति (पाणि०) पश्वम् । " उतो मुकुलादि०११०७॥ इतिप्राकृतातोऽत्यम् प्रा०] [१] [पाद पाडवाच ।
महोदय-पचोदित-२० येन प्रकारेण प्रतिपादिते, बचना बिरुद्धाद्यनुष्ठानं यथोदितम् । यथा येनप्रकारेण कालाधाराधमानुसाररूपेोदितं प्रतिपादितम् यथोदितम।०३। जहोबद्दष्ठ - यथोपदिष्ट- अव्य० । यथोक्तमित्यर्थे, "जदोषश्टुं अनि
समाज"। योपदिषं वयोमे ००२४० महोबएसकारि (न्) - यथोपदेश कारिन पुं०] उपदेश
यादेशः तस्यानतिक्रमेण कारिणि माचा०१ ० ० जा-ना-१०। जायायाम, जनन्याम्, शय्यायाम, पका० । देवबादिम्याम, योनी, समुदायाम एका
यावत्-मंत्र | परिमाणमस्य । "यावन्तावज्जीवितावर्तमानाबटप्राचारकमेचे १०:११२७१ ॥ सूत्रेण कारव्य बाहुक । प्रा० १ पाद । यत्परिमाणे, यावति, साकस्ये, व्याप्तौ, सीमायां च । अव्य० । वाच० " एवं जा छुम्मासा " । 'जा इति यावत्षण्मासामिति । पञ्चा० १० बिब० ।
1
ज्या स्त्री० । जरायां, कपाo | पर० अक अनिट् । जिनाति अभ्यासीद भए । चतुपे, गुण, मौम्यम् मातरि चूमी,
था। बाय० ।
1
यागी, महादिपर० स० अनिद याति वासीत्। वाच० । अनुसूयायाम्, शोभायाम, लक्ष्म्याम, निर्मिती, स्त्री० । पका० । रामायास्, मातरि, पाश्याम, युक्तौ, यात्रायाम, एका००
For Private & Personal Use Only
www.jainelibrary.org