________________
जयपुरिस
-
नापुरिस जघन्य पुरुष - ० पुरुषविशेष स्था० ३ ० १ ० । (जनपुरिसातिविहा ' पुरिस' शब्दे वक्ष्यत ) नहएको सग - जघन्योत्कर्षक- श्रि० । जघन्यो निकृष्टः काशि बू व्यक्तिमाश्रित्य स एव च व्यत्यन्तरापेक्षयोत्कर्ष हो जयग्योत्कर्षकादि व्यक्तिमाथि नियतरापेक्षबोत्कृष्टे च । न० २५ श० १ ० ।
नइ एयोगादपग- जघन्यावगाढनक-त्रि० । अवगाहते नासते यस्यां साऽवगाहना क्षेत्र प्रदेशरूपा ला जघन्या येषां ते स्वार्थिककप्रत्ययाज्जघन्यावगाहनकाः
।
( १४३५), अभिधानराजेन्द्रः ।
स्था० १ ठा० १ ० ।
।
बहुत्य पचार्थ अभ्य अर्थममतिक्रम्य अध्यय० । अर्थस्थानतिक्रमे, पं० [सं० १ द्वार अम्बर्थयुक्के, त्रि० । पहचा० १५ बिष० । बधार्थ प्रदीपादि । स्था० १ ना० १० । बोच्छामि पंचसंगह मेवमहस्थं अहस्थं वा " बधार्थ यथावस्थितः प्रच चनाविरोधी भयो यस्मिन् वम् यद्वा-प्रर्थस्य प्रवचनI स्वानतिक्रमेण न स्वमनीषिकवा यथार्थम् । पं० सं० १ द्वार । "सम्यं दबाए जायर जद्दत्थं" बथार्थ यथाबद् यथा सर्वमोक मधेति । विशे० ।
नदस्थणियय - यथार्थानियत न० । व्यञ्जनाङ्गरमे, " तत्थसत्य निवयं तं जहा-दहतीति दद्दणो तबतीति तबणो पवमादि " । आ० ० १ ० ।
महत्थाम- यथास्थाम-अम्ब० । यथाबलं शक्स्थनतिक्रमेवेत्यथे, "झुंज व जहत्थामं " पहचा० १५ विव० । जप - यायात्म्य - न० । यथातस्ये, स्था० ५ डा० १० । जहवा यथावा- प्रव्य० प्रकारान्तरदर्शने, दश० १ अ० । महवाय यथावाद-प्रय० भावचनानतिक्रमेत्यर्थ ११ वि० ।
महा-यथा- अव्य०। 'जह' शब्दार्थे, प्रा० १ पाए । महारा-हिरवा-यय सू० १० २०१
० | "तसं च जहाइसेर" सुत्र० १० २ ० २४० । महाकाल - यथाकाल - अभ्य० । यथावसरमित्यर्थे, प्राबा० १ ०२०१०ोखिरह मुखी जहाका " बचाका यथावसरम् । संथा० ।
।
यथामित्यर्थे
" माराहिता
महागम-पंचागय-मम्य
महागमं " पं० ब० ६ द्वार । महाकन्द-पथाच्छन्द-पुं० स्था० डा०३७० महाजाय पथाजातच जातं समयविशेषमनतिक्रम्य यथाजातं, तदस्यास्ति अं। सूर्वे नीचे च । चाच० जहाजायपया।" यथाजात पचभूताः शिक्षामरणादिवर्जितबनित्यादिसाधन०
द्वार। यथाजातं भ्रमणत्वभवन संक्षणं जन्माश्रित्य योनिनिष्क जोहरा कोममाया भ्रमण जातो, रचितकरपुस्तु बोम्बा निर्गत एवंभूत एवं ग्रन्ते । तदव्यतिरेकादू वा यथाजातम् । कृतिकर्मणि, न० स० १२ सम० ।
Jain Education International
66
-
जहाजे यथाज्येष्ठप्रय ज्येष्ठस्यानतिक्रममनु जढाणामय - यथानामक-पुं० । अनिर्दिष्टनामके, कस्मिँश्चित् जी० ३ प्रति० । “जहानामको कोइ मिला " । यथानामकः कश्चित् लेष्ठः । म० म० प्र० । " से अहाणामए केर पुरिसं" स यथानामको यरप्रकारनामा देवदत्तादिनामेत्यर्थः । अथवा(से) इति सा यथेतितार्थः नामेति संभावनायाम् 'ए' इति वाक्यालङ्कारे । सं० । अनु०जी० | झा० । स्था० । जहानव- यथातथ्य-अन्य पचासायमित्यर्थे "जात तिमि यथासत्यं यथातथ्यमित्यर्थे माया० १२०४०२४० "अंजु धम्मं जातं" । यथातथ्यं यथाव्यवस्थितम् । सूत्र०१ ० १ ० "तं मे पबक्लामि जहातच्येणं" यथातथ्येनावितथं प्रतिपादयामीति । सू० १ ५० ५ ० १ ० । यथातथंबन यथाभ्यवस्थितं तथैव कथयामीति । सूत्र० १०५ ०२४० । जहातह - यथातथ - अव्य०। तथाऽनतिक्रम्य श्रमतिवृती - यी बाधा वस्य वस्तुनो बहुमुचितं तथारूपमा
थामयाब
अहानूय
याथातथ्य सूत्रकृतस्य योद्ध धिमार्गसमचरणाक्येषु यथा
या विपरीतं तिथं तदपि लेशतोऽत्र, प्रतिपादयिष्यत इति । नामनिष्पत्रे तु निक्केपे याथातथ्यमिति नाम । ( सूत्र ) अस्याध्ययनस्य याथातथ्यमिति नाम । सुत्र० १ ० १३० । किंतु जात" बाधायेन जानासि सम्यगवगच्छसीति । ०६०। महातझपण - यायातथ्याध्ययन-म० | सुत्रकृताङ्गस्य प्रयो (०)
1
स्वार्थाधिकारी बचा
जहसु वह भत्यो चरणं चारो वह चिनाय । संमि य पसंसार, अससीपमयं दुगुडाए || २६ ॥ "जद सं" इत्यादि । यथा येन प्रकारेण यथाप व्यवस्थितं तथा तेनैव प्रकारेणाथ व्याक्येयोऽनुष्ठयथ । एतद्दर्शयति-चरणमाचरण मनुष्ठातम्यम् । यदि बासका सूत्रस्य चारित्रमेवाचरणमतो यथा सूत्रं तथा चारित्रमेतदेव चानुपाथातथ्यमिति तयमपूर्वाभावाचे गाथापश्चान दर्शयितुमाह-यस्तुजातं प्रकृतं प्रस्तुतं यथा
मधिकृत्य सूत्रमकारि तस्मिन्नर्थे सति विद्यमाने यथावद् व्यायायमाने संसारासारणकारावेन महस्यमा वामाचा तयमिति भवति, विवक्षिते त्वर्थे सत्यविद्यमाने संसारकारनवगुप्सायां सत्यां सम्यगनुहीयमाने बापाचा म भवति । इदमुकं प्रयति-यदि यथा येनप्रकारेस्थितम् । तथैवार्थो यदि भवति व्याख्यायते ऽनुष्ठीयते च संसारमिस्तरणसमर्थय भवति ततो वाघातयमिति भ
सति व क्रियमाणे संसारकारणत्वेन जुगुप्सिते वा भवति । माध्यमिति वाचावात्पर्यार्थः १५० १३० जढ़ापत्रह करण - यथामवृत्तकरण - म० । करणभेदे, भाषा १
For Private & Personal Use Only
० है ० १ ३० ।
जहानूप- पथाचूत - त्रि० यथावृते, "जहानुपमतिसमंद ं" । यथाहूतं यथावृत्तम। ०१ ० १ ० मि० ० ।
www.jainelibrary.org