________________
(२४८६) दसासुयखंध अनिधानराजेन्सः।
दह ज्यतममानसानेकातिकटुकडःस्वोपरिपातपीडितेन तत्परिहा
रपयएसु दो महदहा पत्ता बहसमक्षा अविसेममणाणता राय हेयोपादेयपदार्थसार्थविज्ञानविधी यत्नः कर्तव्यः, स च न विशिष्ठविवेकमृते, विवेकोऽपि न प्राप्ताशेषातिशयकलापाऽऽप्तो.
अममं नाइवटुंति मायामविखंभउब्वेहसंगणपरिणापदेशं विमा, म चाऽऽप्त भास्यन्तिकदोषप्रक्षयादेव भवितुमई- हेणं । तं जहा-पउमदहे थेव, पुढरीयहहे चेव । तत्थ णं दो ति । स च धीतरागस्यैव, अत प्रारभ्यते अहवचनानुयोगः। अ. देवयामो महिछियाओ जाच पलि ओवमडियाओ परिषयं च दशाश्रुतस्कन्धोऽतिगम्मीरोल्पाकरैयाणितश्चूर्णिक
संवि । तं जहा-सिरि चेव, लच्छी चेव । एवं महाहिमवंतता, अत पवापबुछीनामुपकारासमथः, तेन तेषामनुग्रहार्य मया तस्य किश्चिद्विस्तरतो व्याख्यानमातन्यते-अथ दशा.
रुप्पिसु वासहरपन्चएमु दो महदहा पएणत्ता बहुसमतुल्ला श्रुतस्कन्ध इति का शब्दार्थः ? । नुच्यते-दशापयनप्रतिपाद- जाच महापनमबहे चेव, महापोगरीयहहे चेव । देवताओको ग्रन्थो दशा, स चासौ ध्रुतस्कन्धश्चेति दशायुतस्कन्धः, द. हिरि चेव, बुद्धि चेव । एवं निसहनीसवतेसु तिगिच्चिरहे शाकल्प इति वा पर्यायनाम । अयञ्च ग्रन्थोसमाधिस्थानाऽऽ.
चेव, केसरिदहे चेव । देवताओ-धिई चेव, कित्तीचेव । दिपदार्थशासनाच्छास्त्रम्। ननु दशाश्र्तस्कम्पप्रारम्भोऽयुक्तः, प्रयोजनाऽऽदिनी रहितत्वात, कण्टकशाखामदमाऽऽदिवदित्या. (जंबू इत्यादि) इह च हिमवदादिषु षट् वर्षधरेषु क्रमेणेते शासनादाय प्रयोजनादिकमादावुमन्यसनीयम् । यमुक्तम्- पद्माऽऽदयाघडेच हुदाः। तद्यथा-" परमे य महापनमे, तिगि. "पूर्ववह संबन्धः, सानिधेयं प्रयोजनम् । मङ्गलं चैव शा- कि केसरिददे चेव । हर महपुंगरीए, पुंमरीए चेव य . स्त्रस्य, प्रयोक्तव्यं प्रवर्तकम ॥१॥"दशा०१ श्र० । तत्र प्र
हायो॥१॥" हिमवत उपरि बहुमध्यभागे पश्भहर एष शिखथमेऽध्ययने विशतिरसमाधिस्थानानि । वित्तीयेऽध्ययने एक
रिणः पौरासरीकाः,ते च पूचापराऽऽयता सहसपश्चशतविस्तृती विशतिः शवसा । तृतीये प्रयास्त्रशदाशातनाः । चतुर्थेऽष्टी
चतुकोणौ दशयोजनावगाढौ रजतकूलो वज्रमयपाषाशी तप. गणिसम्पदः । पञ्चमे दश चित्तसमाधिस्थानानि । पष्ठे एका
नीयतला सुवर्णमध्यरजतमणिवायुको चतुरंशमणि सोपानो स्वदशोपासकप्रतिमाः । सप्तमे द्वादश भिक्षुप्रतिमाः। अष्टममध्य
भावतारौ तोरणध्वजपत्राऽऽदिविज्ञषितो नीलोत्पल पुण्डरी. यन कल्पमत्राऽऽयं पृथास्ति, तत्र तीथरूचरितं, पण्र्युषणाक.
काऽऽविचितौ विचित्रशकुनिमास्यविरचितरचा षट्पदपटलोपरूपः, साविराउवही चेत्यधिकाराः। नवमे त्रिंशन्मोहनीयस्था
भोण्याविति । (तत्य गंति ) तयोर्महाहायोद्धे देवते परिनानि । दशमे नव निवातस्थानानि । दशा०१७अध"णितो
बसता-पाहदे धीः, पौण्मरीके लक्ष्मीः। ते च भवनपतिनिका. दसाण बेदो, जत्थ सरतपहिहोर सरिसाणं । समणम्मि
पाज्यस्तरने, पस्योपस्थितिकस्वात । व्यस्तरदेवानां हि फगुमित्ते, गोयमगोत्ते महासत्ते ॥१॥" ति०।
पल्योपमार्चमेवाऽऽयुरुत्कर्षतो भवति। भवनपतिदेवीनां तत्कर्ष.
तोऽपञ्चपल्यापमान्यायुवति । श्राह च-" अद्धअद्धपचमदसाहिया-दशाहिका-स्त्री० । दशदिवसप्रमाणायां पुत्रजन्म
पलि भोवमनसुरजुयादेवीणं । सेसनवणदेवयाण य, देसूर्ण कियायाम, भ. ११० ११ न.
अरुपनियमकोसं ॥५॥” इति । तयोश्च महाहदयोमध्ये योजदसाहुस्सव-दशाहोत्सव-पु. दशदिवसमहे, प्रति० । नमाने पझे अर्सयोजनबाहव्ये दशावगाहे जलान्ताद् द्विक्रोदसिया-दशिका-स्त्री० । वखाञ्चले, वृ० ३ . । वर्तिकायां
शोच्छुपे बजारिष्टवैषमूलकन्दनाले बैडूर्यजाम्बूनदमयबाह्या
भ्यम्तरपत्रे कमककर्णिके तपनीयकनकके झरे तयोः कर्णिके. च। दपमस्याग्रभागे ऊणि कादशिका वध्यन्ते । वृ. ७ उ०।
योजनमाने तबबाहल्ये तदुपरि देव्योभवने इति । ( पक्ष. दमुत्तरा-दशोत्तरा-स्त्री.। दशाधिके अप्टौ रेखा दशोत्तरा दश- मित्यादि) महादिमात महापद्मो, रुक्मिणि तु महापडरीका, कवृद्ध्या पल परिमाणसूचिकाः। ज्यो० २ पाहु ।
ती च विसहस्राऽऽयामी तवर्द्धविष्कम्भी द्वियोजनमानपद्म. दस-देशी-शोके, दे० ना.५ वर्ग ३४ गाथा।
ग्यासवन्तौ । सयोदेवते परिवसतः। महापद्मे ही, पौएमरीके
बुकिरिति । (पमित्यादि) निराधे तिगिच्छिवदे धृतिर्देवता, दसर-पुं०। देशी-सूत्रकनके, दे०.५ वर्ग ३३ गाया।
नीलवति केशरिहदे कीर्तिदेवता । तो चखौ चतुर्विसहस्रा. दस्मु-दस्यु-पुं०। चौरे, भाचा. २७० १ ० ३.१०।
ऽऽयामविष्कम्भाविति । भवति चात्र गाथा-"एएसु सुरवहनो, अइत्ताऽऽहरो वा दस्युाऽपहरति । भाचा० १ ० ५। घसंति पलिग्रोवमद्वितीप्राओ । सिरिरिरिधीकित्तीमो, दुखीभ०३०
मच्छीसमाणाश्रो १॥” इति । सा• २ ग• ३००।द्वारबत्यां दड-दशन्-त्रि.। वन-श-कनिन् । वाच० । “दशपाषाणे ह', | बलदेवस्य राज्ञः रेवत्यां जाते स्वनामग्याते पुत्रे, नि.सच.
रिष्टनेमितीर्थकरानगारस्य वरदत्तानिधानस्यान्तिके प्रवज्या॥८।१। २६॥ इति दशनशम्दे शकारस्य हकारः । 'दह ।
मशनेन मृत्वा देवलोके उत्पन्नः, ततइब्युरवा महाविदेहे वर्षे दखा'प्रा. १ पार । सश्स्याविशेष, वाच ।
सेल्यतीति निरयावलिकाऽन्तर्गत वृदिशानां तृतीयेऽधयने घर-पुं०।"बेरोनबा"।।३।८.॥ति रेफस्य बा।
सूचितम् । नि.१०४ वर्ग १० म०। लुक । जलाशये, प्रा.२ाद।
नंदू! मंदरस्म दाहियेणं तमो महादहा पायचा । तं जहाहद-go। “देदः "E५।१२०॥ इति कारदकार. योयत्ययः । प्रा०२ पाद । भगाधजलाऽऽशदे, जं. ब.।
पउमदरे, महापउपदरे, तिगिच्छिदहे । तत्य पं तो देवयाप्राचा. .प्र. नं. । प्रज्ञा ।
| प्रो महिथियात्रो० जाब पग्निभोवपट्टिईयारो परिवसंति। जंबू! मंदरस्स उत्तरदाहिपोणंचुदाईमवंतासहरीसुवासह-| तं जहा-सिरी,हिरी,धिई। एवं.नत्तरेण वि, पावरं केसरि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org