________________
दह
दहे महापौरपद पोंडरीपद देवपाओ किती, बुफी, बच्छी । स्था० ३ ० ४ ० । षष्ठे स्थाने
(२४८१) अभिधानराजेन्द्रः |
-
"
जंबूदीवे दीने छ महरा पत्ता तं जहा-पठमद, म हाउ तिमिले केसरिदडे, पुंडरीदडे, महाडयद । तत्थ छ देवया महिष्ठियाओ०जाब पनिओद्वितीया परिवसंति | वं जहा- सिरि, हिरि, भिइ, कित्ती, बुद्धी. बच्ची । स्था० ६ ० ।
महा दस जोयणाई डब्बे पद्मना ।
स्था० ।
दद्गल - ददगलन न० 1 ह्रस्य मध्ये मत्स्याऽऽदिग्रहणार्थे भ्रमणे, जलनिःसारखे च विपा० १ ० ० ।
दहण - दहन - पुं० दह-रुद्र। दहतीति दमः । अनौ विशे० । आ० ० | ज्वान्नाभिर्भस्मीकरणे, प्रश्न० १०द्वा । छ त्तिकानकात्रे, इडनः कृतिकाबा देवता । ० २ ० ३ ० पाटलिपुत्रनगर बास्तव्यस्य हुताशननाम्नः श्रावकस्य ज्वलनशिखायां प्रायां जाते स्वनामस्या से पुत्रे, प्रा०क० । विश्क वृक्के, भल्लातके, डुप्रचेतसि च । भावे क्युट् । दाडे, बाच० । दहसील - दहनशील पुं० । बालस्वप्रावे, सं० t पुत्रइब मूहबाँ विधवा च कम्या, शरं व मित्रं आपलं कलत्रम् । विलाश
..
कादरच पञ्च दन्ति देह सं दद्दण्पवहण - हृदमवण न० हजवस्त्र प्रकृष्टे बहने, बिपाο १ भु०८ श्र० ।
दक्षिणा ददचिकाखी०
[१] प दहबल - दशबल - पुं० [ इसयन' शब्दार्थे, प्रा० १ पाद । दरमर-हरमर्दन-द्वयमध्ये पौनःपुम्पेन परि
निःसारिते पमर्दने च । विपा० १ ० ० दहमदल- इदमर्द-न ५०००।
Jain Education International
-२० | दम ' शब्दार्थे, विषा १
दहमह-हृदमन-द्वस्व विशिष्टे काले पूजायाम, आचा० २ ५० १ ० १ ० १३० ।
दहमहण - इदपथन - न० । इरजलस्य तकशास्त्राभिविंलोडने, विपा० १ ० ० म० ।
दहमुह - दशमुख- पुं । " दशपाषाणे हः " ॥ ८ । १ । ४६२ ॥ इति शकारस्य वैकल्पिको इकारः । 'दहमुदो। दस मुखी। रा बणे, प्रा० १ पाद । दहवई-हृदवती । " बोदवर्ध ठा० ३ उ० ।' दहावई ' शब्दार्थे, स्था० ६ दवड-हृदपटुन-१०
।
० । निर्गमे, शि
•
२०८० ।
दहोली - श्री० 1 देशी स्थास्याम, दे० ना० ५ वर्ग ३६ गाथा । दहावई इदावती०रा मगाधजलाभ्याम ति०० जम्बू मेरोः पूर्ववदिशि
स्था●
दहि
शीताया महानद्या दक्षिणतः सङ्गतायामन्तर्णकाम, स्था
६ ठा० ।
तस्स
·
दहावईकुंस्स दाहियां तोरणं दद्दा महाराई पन्नूढा समाणी कच्छवई यावत्ते विजए उहा त्रि भयमाणं भयमाणं दाहियेणं सीओ महाई समप्पे से जहा गाहाबईए नं ४ पक्ष० । दहावईकुंड - ददावती कुएमनः । द्वदावतीनाम्या अन्तरांचा उद्गमकुमे, जं०।
महादेबसे हाईकुंडे - मे पाचे ?। गोयमा ! आवचस्स विजयम्म पन्चच्छिमे काई विजयपुरदाहि निंबे एत्यं मद्दाविडे वासे दहाईकुंडे णामं कुंमे पण माहामा भो ।
1
दावली
स्वरुपा स्यानं प्रादावनं द्वीप परिमाण मंचन वर्ष कनामार्थकथनप्रमुखं त पानी बामा समि
हदा बगाव जलाऽऽशवाः स्वभ्यस्यामिति इदावती | साधनि का प्राग्वत् । जं ४ ष० ।
दहि-दधि-न । दध-इन् । दुग्धविकृर्तिभेदे, प्र० ४ द्वार श्री० । उच• । प्रज्ञा । स्था० प्रश्नः । दचिनवनीत घृतानि बत्बासेंज मचादिस्तम्बम्धीनि रस्म दुष्ट्रीणां तानि दध्यादीनिव भवन्ति । पं० २०२ द्वारा भू० । भाष० । स्पा०| दिनवातीते रम्यरि बीच" जड़ विरो
तास
Ki
कालिद मनादि चायुतीत""ध्य हद्विवबातीतम् । " इति ममपि बखः । ध० २ श्रविण । भाचा । वने च ा कि द्विस्वम् कर्तरि बि० । बाच• । " पद्दयोः सवि" । इति सन्धिविकल्पः। "सि" दिगरमचंद कुं दवासंतिय मुलाच्छविमलदखा।” जी०३ प्रति०४ ४०। विर्विकृतिक वजं दधि निर्विकृवि, विकृतिवेति प्रश्ने, रविधदुग्धनिर्दितिपरं
46
परम्पराविपाच मिति:१००० सेन० २ ना० । षोडश प्रहरानन्तरं दृष्यभक्ष्यं स्यात्, द्वादशप्रानन्तरं देवि व्यत्यासाद्यनिति प्रश्ने, उत्तरमाम कि वाजपेत् ' १ इति बाखवृतीयप्रकाशे । एत यो बाहि
For Private & Personal Use Only
प्रतिकः स्थास्वामोर
तु
ताहिर बाली
मे
कामिभिस्वामगोरख दिइबादि भोजनं वर्जयेदिति तद्भोजनादिदोपादिति अद्वित
www.jainelibrary.org