________________
(२४८५) अभिधानराजेन्द्रः |
दसा
नवममङ्गमिति । तथा चरणमाचारी ज्ञानाऽऽदिविषयः पञ्चधा आचारप्रतिपादनपरा दशा दशाध्ययनाऽऽत्मिका आचारदशा दशाश्रुतस्कन्ध इति या रूढाः, तथा प्रश्नश्च पृच्छा, व्याकरणानि च निर्वचनानि प्रश्नव्याकरणानि तत्प्रतिपादिका दशा दशाध्ययनrssत्मिकाः प्रश्नव्याकरणदशा दशममङ्गमिति । तथा-व
दशा द्विदिशा दशाः केचिदमीता इति । स्वा० १० वा०पा० अष्ट | "दस उद्देसणकाक्षा, दसाण कम्परुल हुति बश्चेव । दस चैव य बबहार- इस हुंति विसं ॥४८॥ " प्रा०यू० १म० ।" बीसाप दस्साकवाराणं उद्देणुकाहि । " आव० ४ ० । ज्योतिषोके नक्षत्रानुसारेण सूर्याऽऽदिमाणां स्वामित्वेन नौम्यकाले पाचश दसार- दशाई पुं०" दशादे" || २८५॥ इति हस्य लुक् । प्रा० २ पाद । हरिवंशकुलोद्भवेषु, सूत्र० २ ० १ ० । श्या० म० । समुद्रविजयाऽऽदिवसुदेवान्ता दश दशाराः । स० । अन्तः । समयभाषया वासुदेवे, स्था० २ ० ३० । वासुदेवकुलीनप्रजासु, स० । वन्धदशानां चतुर्थऽध्ययने दशाराण कव्यता उता सा चेदानी नोपलभ्यते, बन्दानां शत्वात् । स्था० १० वा० । बलदेवे, घा० म० १ ० २ खण्ड । अ० ०" दसपदं दसाराणं बलदेवखाणं" ० १ ० ४ वर्ग १ श्र० ।
दसारगंडिया-दशाई गथिमका स्त्री० । दशा कवक्तव्यतार्थाधिकारानुगतासु वाक्यपरुतिषु यत्र दशादियां पूर्वजन्माSSद्यभिधीयते । स० । दसारचक दशाईचक्र-१० या
उत" दुसारचक्केण य सो, सन्वश्रो परिवारिओ ।" उत्त० २२ श्र० । दसारमंडण दर्शाईमएटन-नाहीनानां मरमनाः शोनाकारिणो दशार्द्धमण्डनाः। दशार्दोत्तमपुरुषेषु, स० । दसारमंदन-दशाईमएमलन० दशाहीनां वासुदेवानां मण्ड आनि दशालानि, बलदेव वासुदेव समुद शामलाल बलदेव वासुदेव समुदाये, स० (दक्षदेववासुदेवयोः सर्वा वक्तव्यता 'तित्थयर' शब्देऽस्मिन्नेव जागे २२७४ पृष्ठे का) (बलदेववासुदेव' शब्दयो। भविष्यदे वासुदेवायन्ते)
दशरतवर्षे प्रविष्यदूयलदेवचासुदेवपितृमातृभूतिनामनिर्देश:
जंबुद्दीवे यां दीवे भारहे वासे प्रागमिस्साए उस्सप्पि - पीएन वलदेव वासुदेवपियरो जावस्सति । नव वसुदेवमायरो भविस्संति, नत्र बलदेवमायरो भविस्संति । नव दसारमंमला नविस्संति । तं जहा उत्तमपुरिसा, मक्रिमपुरिसा, पहा पुरिसा, तेयंसी०एवं सो चैत्र एओ नापियो० नाव नीलपीता। वे दुबे रामकेसवा जायरो जविस्संति । तं जहा
"नंदे व नंदवने दीडवाहूय मड़वाहू
बजे महावले, बलभद्दे य सत्तमे || १ || तिचिव यि आगमण वो जयंते विजए भद्दे, ग्रुपने य सुदंसणे ||२||
६२२
Jain Education International
दसायच
आणंदे नंदी पढमे, संकरिसा अपच्छिये।" पूर्वभवनामाऽऽदीनि -
एसि नगए बन्नदेवामुदेवाणं पुण्यन्नविया नत्र नामभेज्जा नविस्संति, नव धम्माऽऽयरिया जविस्संति, नव निपाणभूमीओ विस्संति, नव नियाणकारणा नबस् विनय पास भविस्संति तंजातिलए प सोधे वरचे केसरी पाए अपराजिए, भीमसेथे महाजीमे सुग्गीवे य पच्छिमे ।
“ख पसिन्, किसी पुरिमाण वासुदेवाणं । सच्चे विनोदी, दमिता सपके ि॥ १ ॥ " पितृमातृभृतयः
जंबूद्दीने दीवे एव वासे आगमिस्साए उस्मप्पिणी नव बलदेव वासुदेव पियरो जविस्संति, व वासुदेवमायरो नविस्संति, पाव बलदेवमायरो भविस्संति व दसारमंमला नविस्संति । तं जहा - उत्तमपुरिसा, मज्जिमपुरिसा, पहाणपुरिसा० जाव 5वे 5वे रामकेसमा जायरो भविस्संति, पव पमिस भविस्संति भवद्यामज्जा व धम्मायरिया व शियाणर्माम एशियाणकारणा आयाए परवर आगामस्साए जाणियव्वा, एवं दोन वि आगमि - स्साए जाणिव्वा । स० ।
9
।
-
दसारवण- दशाई वर्ग - ५० दशाईसमुदाये दश० १० । दशार्हाणां दसारवर वीरपुरिस- दशाईचरवीरपुरुष पुं० [दशायां समु विजयादीनां दशास्य वा वासुदेवस्य ये बराच पुरुषास्ते । [झा० १ ० १६ अ० | दशार्हाः समुद्रविजयाऽऽदयस्तेषु मध्ये व रास्त एव वा या वीरपुरुषास्ते दशाईपरवीरपुरुषाः। दशा श्रेष्ठपुरुषेषु ज्ञा १ ४० ५. श्र० ।
दसारवंस-दशाईवंश-पुं० बलदेववासुदेववंदो, "तीखे स माए तो वंसा समुप्पज्जित्था ।" जं०२ चक्क० ति० स० । दसायच दशासुतस्कन्य-५० दसान्ययनप्रतिपादको ग्रन्थो दशा, सचासौ श्रुतस्कन्धश्च दशाश्रुतस्कन्धः । द समाधिस्थानाऽथविधायको वर्द्धमानस्वाम्युक्ते सूत्रतो द्वादशस्वनेषु गणधरैस्ततोऽपि मन्दमेधसामनुग्रद्दायातिशायिभिः प्रत्याख्यान पूर्वाद्धृत्य पृथक दशाध्ययनत्वेन व्यवस्थापिते ग्रन्थे, दशा० ।
" यथास्थिताशेषपदार्थसार्थमाधानविधिप्रवीणम् । जिनं जनानन्दकरं कृपाधिं नमामि सम्याम्बुवोधरम्। १। स्तुमे महावरिजिनस्य तेजो, नवाख्यनीराऽऽकरपारगस्य । अनादिदुष्कर्मणस्य नित्यं खातं यत्र सुखापमेव (!) ॥२॥ श्रीवसुभूतितनूज, बन्दे श्रीगौतमाभिधं सदा साधु | सकललब्ध्ये कनिलयं मयं गुणचन्दनीयस्य ॥ २ ॥ येषां समाखाय जायते शाखफीशलम श्रीगुरूणामहं तेषां वन्दे चरणपङ्कजम् ॥ ४ ॥ अध्ययनदशकमेतत् चूर्णिकृता यदपि वर्णितं सम्यक तदपि वरयत मामिह वृत्तिविधवाः॥५॥" रागद्वेषामि संसारपारावारसारि
For Private & Personal Use Only
www.jainelibrary.org