________________
दसवेयालियबिज्जूति
नमिळणं दसकालिय-लिज्जुति कित्तइस्लामि ॥ १ ॥ सिद्धिगतिमुपगतज्यो मत्वा दशकालिक नियुक्ति की बि यामीति किया। तन्ति निताषां भवत्वस्यामिति सिद्धिसका क्षेत्र सक्षणा तथा चोक्तम्-" इह बौदि बहता णं, तत्य गंतूय सिज्जर। (औ०२ गा० ) गम्यत इति गतिः, कम्मसाधनम्। सिफिरेव गम्यमानत्याइि प सामीप्येन गताः प्राप्तास्तेभ्यः सकललो काम क्षेत्र प्राप्तभ्य इत्वर्थः । प्राकृताची यथोक्तविभ सीम "केन्द्रियाः पृथिव्यादयः सकर्मका अपि तदुपगमनमात्रमधिकृत्य यथोक्तस्वरूपा भवन्त्यत आद कर्मविदेभ्यः क्रियत इति कर्म ज्ञानाऽऽबरखी बाऽऽद्दिबिधियुक्ताः कर्मविका, कर्मकरहिता इत्यर्थः । तेज्यः कर्मविशुस्यः । माह-एवं तहिं वक्तव्यं न सिद्धिगतमुपगतेभ्योऽन्यभिचारात् तचादिकर्मचि सिद्धिगतिमुपगता एव भवन्ति । न विभा गोपगत सिद्धप्रतिपादनपर दुनेयनिरासा बेत्वादस्व । तथाबाहुरे रामाऽऽदिवासनामुक्तं चितमेव निरामयम्दा नियतदेशस्थं, सिद्ध इत्यभिधीयते ॥ १ ॥ इत्यवं प्रसङ्गेन । दश• १ श्र० ।
दससयाविण दशसंज्ञा विष्क०
च ता संज्ञाच तासां विष्कम्भणं निरोधस्तस्मिन् पो०५ विष० । दससमय द्विय- दशसमयस्थितिक त्रि दश समयान्
स्थितिर्येषां तेषु, स्था० १० ठा० ।
दस सय- दशशत - न० । सहस्रसङ्गयायाम, स्था० १० ० । चाऽमिका सं
दस सबसहस्य- दशशतसहस्र-१०
(अ) अभिधानराजेन्द्रः ।
ब्यायाम्, अनु० ।
दस सहस्स - दशसहस्र-म० । क्याभेदे, अनु० । दसहा- दशधा - अव्य०। दशविधे, उत्त० २३ अ० बाय० । दसहासामायारी - दशधासामाचारी श्री रामधानं यस्याः सा । दशप्रकारलक्षणायामिच्छाकाराऽऽदिसामाचाय्यम्, घ० ३ अधि० । (ताश्च दश' सामायारी ' शब्दे ब क्ष्यन्ते )
दसा-दशा-स्त्री० । दन्-श-भङ्, मिष्नलोपः । चरितगतिसिद्विगमन कृणायामवस्थायाम, नं० । अनुभागेन युक्तो षिभागो दशा ० ० ११४० वर्षायुष्यापेक्षया वर्षशुकप्रमाणायां कान कृतायां जन्श्ववस्थायाम् दश० ।
साम्प्रतं प्रस्तुतोपयोगित्वाकाल विशेषार्थप्रतिषिपादवेदमा
कालकद्वारे
बाला किडा मंदा, बलाय पचाय हायणि पचा पन्भार मम्मुही सा- यणी य दसमा च कालदसा ||१०|| बाला क्रीमा च मन्दा च बता च प्रज्ञा च हायिनी ईषत्प्रपचा प्राग्भारा मृत्सुखी शायिनी । तथाहि एता दश दशा अस्ववस्थाविशेषा नयन्ति ।
आसां च स्वरूपमिदमुक्तं पूर्वमुनिभिः"समितरस जंतुस्स जा सा पदमिया दूस
Jain Education International
ण तत्थ सुहदुखाई, बहु जाणंति बालया ॥ १ ॥ वितियं च दसंपतो, जाणा किड्डादि किड् । न तत्थ कामभोगोई, तिब्बा उप्पज्जई मई ॥ २ ॥ ततियं च द प पंचम नरो समज से घिरे बहू ।। ३ ।।
रथी उबला नाम, जं नरो दसमस्सिओ । समायो दरिसिजोद ॥ ४ ॥ पंचदी जो नरो
यति कुवाभवति ॥ ५ ॥ की हायणी नाम नरो सम्रिो । विरज्ज व कामेसु, इंदिप व हायति ॥ ६ ॥ दिसंपतो, जो नरो। निट्नुहश् चिक्कणं खेलं, खासति य अनिक्वणं ॥ ७ ॥ संचिप, संपते अदि ।
जारीण मणभिप्पेश्रो, जराए परिणामितो ॥ ८ ॥ नवमी मम्मुद्दी नाम न समस्मि । जराघरे बिजस्तो, जीवो बस प्रकामम्रो ॥ ३ ॥ मसिनो विविविमो
99
डुम्बलो दुकिलो सुवर, संपतो दसमिं दतं ॥ १० ॥ " दश० १ अ० । स्था० नं० नि० चू० । दीपत्रयम, "अपेक्षते न च स्नेहं न पात्रं न दशाऽम्तरम् । परोपकारनिरताः मणिदीपोतमा बि से कामकृते विरहिणां ने रागाद्यवस्थादशके वाच खाते, चाच० । दशैव दशसंख्या एव दशा दशाधिकाराभास्वाद इति बहुवचनान् श्रीलिङ्ग शास्त्रस्याभि घाने बा० दशाध्ययनप्रतिबद्ध प्रथमचयेोगादशान्यविशेषे, , अणु० १ ० १ वर्ग १ अ० ।
दसा
For Private & Personal Use Only
"
दस दसाओ पाओ । तं जहा- कम्मविवागद साओ, उवासगदसाओ, अंतगमदसाओ, अणुत्तरोववाइयदसाम्रो, आयारदसा, पएढ़ावागरणदसाओ, बंधदसाप्रो, दोगिकदसा दीहदसाओ, संखेवियदस्त ॥ (दस) संख्या: (दसाओ ति) दशाधिकारानि
कासा इति बहुवचनानि शास्याभिधान इति । कर्मोन विपाकः फलं कर्मविपाकः तत्प्रतिपादिका दशाध्ययनाऽऽत्मकत्वाद् दशाः कर्मविपाकदशाः विपाकश्रुता
यस्यैकादशाङ्गस्य प्रथमभुतस्कन्धो, द्वितीयतस्कन्धोऽ यस्य दशाध्ययनाऽऽत्मक एव । न चासाविदाभिमतः, उत्तरत्र विवरिष्यमाणत्वादिति तथा साधूनुपासते सेवन्त इत्युषासकाः श्रावकाः, तद्गतक्रियाकलापप्रतिषका दशा दशाभ्ययमोपलक्षिता उपाशकदशाः सप्तमममिति । तथा-भन्तो बिनाशः स च कर्मणस्तत्फलस्य वा संसार सो बैस्तकृतः, तेच तीर्थकराऽऽदयः तेषां दशा अन्तकृद्दशाः, श्ह चाऽष्टमास्य प्रथमवर्गे दशाम्यथनामीति तत्संक्ययोपलचितत्वादन्तकृद्दशा इत्यभिधानेनाष्टममङ्गमभिहितम् । तथोसरः प्रधानो नायो विद्यत इतर उपपतनमुपपातो जन्मेत्यनुस
साबुण्यातल्यनुत्तरोपपातः सोऽस्ति येत काः सर्वार्थ सिद्धाऽऽदिविमानपञ्चको पपातिन इत्यर्थः, तद्वक्तव्यता प्रतिबद्वा दशा दशाध्ययनोपलचिता अनुतरोपपातिकदशा
,
www.jainelibrary.org